Sharada Bhujanga Prayaata Ashtakam

Поделиться
HTML-код
  • Опубликовано: 16 окт 2024
  • Composed by Shri Adi Shankaracharya, this octet is dedicated to the presiding deity of the temple town of Shringeri, Goddess Sharadambal, the incarnation of Saraswati.
    Time Stamps
    00:00 Recital
    03:20 Introduction
    03:41 Shloka 1
    05:46 Shloka 2
    07:32 Shloka 3
    09:04 Shloka 4
    10:42 Shloka 5
    12:14 Shloka 6
    13:55 Shloka 7
    15:14 Shloka 8
    शारदाभुजङ्गप्रयाताष्टकम्
    सुवक्षोजकुम्भां सुधापूर्णकुम्भाम्
    प्रसादावलम्बां प्रपुण्यावलम्बाम् ।
    सदास्येन्दुबिम्बां सदानोष्ठबिम्बाम्
    भजे शारदाम्बामजस्रं मदम्बाम् ॥ १॥
    कटाक्षे दयार्द्रां करे ज्ञानमुद्राम्
    कलाभिर्विनिद्रां कलापैः सुभद्राम् ।
    पुरस्त्रीं विनिद्रां पुरस्तुङ्गभद्राम्
    भजे शारदाम्बामजस्रं मदम्बाम् ॥ २॥
    ललामाङ्कफालां लसद्गानलोलाम्
    स्वभक्तैकपालां यशःश्रीकपोलाम् ।
    करे त्वक्षमालां कनत्प्रत्नलोलाम्
    भजे शारदाम्बामजस्रं मदम्बाम् ॥ ३॥
    सुसीमन्तवेणीं दृशा निर्जितैणीम्
    रमत्कीरवाणीं नमद्वज्रपाणीम् ।
    सुधामन्थरास्यां मुदा चिन्त्यवेणीम्
    भजे शारदाम्बामजस्रं मदम्बाम् ॥ ४॥
    सुशान्तां सुदेहां दृगन्ते कचान्ताम्
    लसत्सल्लताङ्गीमनन्तामचिन्त्याम् ।
    स्मरेत्तापसैः सङ्गपूर्वस्थितां ताम्
    भजे शारदाम्बामजस्रं मदम्बाम् ॥ ५॥
    कुरङ्गे तुरङ्गे मृगेन्द्रे खगेन्द्रे
    मराले मदेभे महोक्षेऽधिरूढाम् ।
    महत्यां नवम्यां सदा सामरूपाम्
    भजे शारदाम्बामजस्रं मदम्बाम् ॥ ६॥
    ज्वलत्कान्तिवह्निं जगन्मोहनाङ्गीम्
    भजे मानसाम्भोजसुभ्रान्तभृङ्गीम् ।
    निजस्तोत्रसङ्गीतनृत्यप्रभाङ्गीम्
    भजे शारदाम्बामजस्रं मदम्बाम् ॥ ७॥
    भवाम्भोजनेत्राजसम्पूज्यमानाम्
    लसन्मन्दहासप्रभावक्त्रचिह्नाम् ।
    चलच्चञ्चलाचारुताटङ्ककर्णाम्
    भजे शारदाम्बामजस्रं मदम्बाम् ॥ ८॥
    -
    सु-वक्षो-ज-कुम्भां सुधा-पूर्ण-कुम्भाम्
    प्रसाद-अवलम्बां प्रपुण्य-अवलम्बाम् ।
    सदा-आस्य-इन्दु-बिम्बां सदान-ओष्ठ-बिम्बाम्
    भजे शारदा-अम्बाम् अजस्रं मत्-अम्बाम् ॥ १॥
    कटाक्षे दया-आर्द्रां करे ज्ञान-मुद्राम्
    कलाभि: विनिद्रां कलापैः सु-भद्राम् ।
    पुर-स्त्रीं विनिद्रां पुरस्तुङ्ग-भद्राम्
    भजे शारदा-अम्बाम् अजस्रं मत्-अम्बाम्॥ २॥
    ललाम-अङ्क-फालां लसद् गान-लोलाम्
    स्व-भक्त-एक-पालां यशःश्री-कपोलाम् ।
    करे तु अक्ष-मालां कनत् प्रत्न-लोलाम्
    भजे शारदा-अम्बाम् अजस्रं मत्-अम्बाम् ॥ ३॥
    सु-सीमन्त-वेणीं दृशा निर्जित-एणीम्
    रमत् कीर-वाणीं नमद् वज्र-पाणीम् ।
    सुधा-मन्थर-आस्यां मुदा चिन्त्य- वेणीम्
    भजे शारदा-अम्बाम् अजस्रं मत्-अम्बाम् ॥ ४॥
    सु-शान्तां सु-देहां दृग्-अन्ते कच-अन्ताम्
    लसत् सल्लताङ्गीम् अनन्ताम् अचिन्त्याम् ।
    स्मरेत् तापसैः सङ्ग-पूर्व-स्थितां ताम्
    भजे शारदा-अम्बाम् अजस्रं मत्-अम्बाम् ॥ ५॥
    कुरङ्गे तुरङ्गे मृग-इन्द्रे खग-इन्द्रे
    मराले मद-इभे महोक्षे अधिरूढाम् ।
    महत्यां नवम्यां सदा साम-रूपाम्
    भजे शारदा-अम्बाम् अजस्रं मत्-अम्बाम् ॥ ६॥
    ज्वलत् कान्ति-वह्निं जगन्-मोहन-अङ्गीम्
    भजे मानस-अम्भो-ज-सु-भ्रान्त-भृङ्गीम् ।
    निज-स्तोत्र-सङ्गीत-नृत्य-प्रभा-अङ्गीम्
    भजे शारदा-अम्बाम् अजस्रं मत्-अम्बाम् ॥ ७॥
    भव-अम्भो-ज-नेत्र-अज-सम्पूज्यमानाम्
    लसत्-मन्द-हास-प्रभा-वक्त्र-चिह्नाम् ।
    चलत् चञ्चला-चारु-ताटङ्क-कर्णाम्
    भजे शारदा-अम्बाम् अजस्रं मत्-अम्बाम् ॥ ८॥

Комментарии •