Rajarajeshwari Shodashi | Sacchidananda Shivabhinava Narasimha Bharati Mahaswami

Поделиться
HTML-код
  • Опубликовано: 8 сен 2024
  • Rajarajeshwari Shodashi - A set of 16 slokas is a melting point of Advaita Vedanta, Srividya upasana and Kavya rasa authored by the 33rd Jagadguru of Dakshinamnaya Sringeri Sharada Peetam, Sacchidananda Shivabhinava Narasimha Bharati Mahaswami on Goddess Rajarajeshwari.
    Rendered by Sringeri sisters
    Music- Rk Shriramkumar
    Curated by Carthik Shankar
    Disclaimer: These recordings are being used for educational purposes only and to make them accessible for those who do not have easy access to them. No Copyright Infringement intended.
    Find us on
    Facebook- / davaratumblerarattai
    Instagram- ...
    davaratumlerar...
    #sringeri #rajarajeshwari #srividya #sharada

Комментарии • 59

  • @carthikshankar6414
    @carthikshankar6414  9 месяцев назад +5

    ॥ श्रीराजराजेश्वरीषोडशी ॥
    नौमि ह्रीञ्जपमात्रतुष्टहृदयां श्रीचक्रराजालयां
    भाग्यायत्तनिजाङ्घ्रिपङ्कजनतिस्तोत्रादिसंसेवनाम् ।
    स्कन्देभास्यविभासिपाश्र्वयुगलां लावण्यपाथोनिधिं
    भक्तत्राणपरायणां भगवतीं श्रीराजराजेश्वरीम् ॥ १ ॥
    नौमि ह्रीमत आदधाति सुगिरा वागीश्वरादीन्सुरां-
    ल्लक्ष्मीन्द्रप्रमुखांश्च सत्वरमहो यत्पादनम्रो जनः ।
    कामादींश्च वशीकरोति तरसायासं विना तां मुदा
    भक्तत्राणपरायणां भगवतीं श्रीराजराजेश्वरीम् ॥ २ ॥
    नौमि श्रीसुतजीवनप्रदकटाक्षांशां शशाङ्कं रविं
    कुर्वाणां निजकर्णभूषणपदादानेन तेजस्विनौ ।
    चाम्पेयं निजनासिकासदृशतादानात् कृतार्थं तथा
    भक्तत्राणपरायणां भगवतीं श्रीराजराजेश्वरीम् ॥ ३ ॥
    नौमि श्रीविधिभामिनीकरलसत्सच्चामराभ्यां मुदा
    सव्ये दक्षिणके च वीजनवतीमैन्द्र्यात्तसत्पादुकाम् ।
    वेदैरात्तवपुर्भिरादरभरात्संस्तूयमानां सदा
    भक्तत्राणपरायणां भगवतीं श्रीराजराजेश्वरीम् ॥ ४ ॥
    नौमि श्रीमतिधैर्यवीर्यजननीं पादाम्बुजे जातुचि-
    न्नम्राणामपि शान्तिदान्तिसुगुणान्विश्राणयन्ती जवात् ।
    श्रीकामेशमनोम्बुजस्य दिवसेशानार्भकाणां ततिं
    भक्तत्राणपरायणां भगवतीं श्रीराजराजेश्वरीम् ॥ ५ ॥
    नौमि श्रीपतिपद्मयोनिगिरिजानाथैः समाराधितां
    रम्भास्तम्भसमानसक्थियुगलां कुम्भाभिरामस्तनीम् ।
    भामिन्यादिविषोपमेयविषयेष्वत्यन्तवैराग्यदां
    भक्तत्राणपरायणां भगवतीं श्रीराजराजेश्वरीम् ॥ ६ ॥
    नौमि व्याहृतिनिर्जितामरधुनीगर्वा भवन्त्यञ्जसा
    मूका अप्यवशाद्यदङ्घ्रियुगलीसन्दर्शनाज्जातुचित् ।
    हार्दध्वान्तनिवारणं विदधतीं कान्त्या नखानां हि तां
    भक्तत्राणपरायणां भगवतीं श्रीराजराजेश्वरीम् ॥ ७ ॥
    नौमि ब्रह्मविबोधिनीं नमुचिजिन्मुख्यामराणां तते-
    र्भण्डाद्याशरखण्डनैकनिपुणां कल्याणशैलालयाम् ।
    फुल्लेन्दीवरगर्वहारिनयनां मल्लीसुमालङ्कृतां
    भक्तत्राणपरायणां भगवतीं श्रीराजराजेश्वरीम् ॥ ८ ॥
    नौमि प्रीतिमतां यदङ्घ्रियुगलार्चायां न बन्धो भवेत्
    स्याच्चेद्विन्ध्यनगः प्लवेच्चिरमहो नाथे नदीनामिति ।
    मूकः प्राह महाकविर्हि करुणापात्रं भवान्याः स्तुतिं
    भक्तत्राणपरायणां भगवतीं श्रीराजराजेश्वरीम् ॥ ९ ॥
    नौमि प्राप्तिकृते यदीयपदयोर्विप्राः समस्तेषणा-
    स्त्यक्त्वा सद्गुरुमभ्युपेत्य निगमान्तार्थं तदास्याम्बुजात् ।
    श्रुत्वा तं प्रविचिन्त्य युक्तिभिरतो ध्यायन्ति तां सादरं
    भक्तत्राणपरायणां भगवतीं श्रीराजराजेश्वरीम् ॥ १० ॥
    नौमि प्राणनिरोधसज्जनसमासङ्गात्मविद्यामुखै-
    राचार्याननपङ्कजप्रगलितैश्चेतो विजित्याशु याम् ।
    आधारादिसरोरुहेषु सुखतो ध्यायन्ति तां सर्वदा
    भक्तत्राणपरायणां भगवतीं श्रीराजराजेश्वरीम् ॥ ११ ॥
    नौमि न्यायमुखेषु शास्त्रनिवहेष्वत्यन्त पाण्डित्यदां
    वेदान्तेष्वपि निश्चलामलधियं संसारबन्धापहाम् ।
    दास्यन्तीं दयया प्रणम्रविततेः कामारिवामाङ्कगां
    भक्तत्राणपरायणां भगवतीं श्रीराजराजेश्वरीम् ॥ १२ ॥
    नौमि त्वां शुचिसूर्यचन्द्रनयनां ब्रह्माम्बुजाक्षागजे-
    ड्रूपाणि प्रतिगृह्य सर्वजगतां रक्षां मुदा सर्वदा ।
    कुर्वन्तीं गिरिसार्वभौमतनयां क्षिप्रं प्रणम्रेष्टदां
    भक्तत्राणपरायणां भगवतीं श्रीराजराजेश्वरीम् ॥ १३ ॥
    नौमि त्वां शरदिन्दुसोदरमुखीं देहप्रभानिर्जित-
    प्रोद्यद्वासरनाथसन्ततिमघाम्भोराशिकुम्भोद्भवाम् ।
    पञ्चप्रेतमये सदा स्थितिमतीं दिव्ये मृगेन्द्रासने
    भक्तत्राणपरायणां भगवतीं श्रीराजराजेश्वरीम् ॥ १४ ॥
    नौमि त्वामनपेक्षकारणकृपारूपेति कीर्तिं गतां
    नौकां संसृतिनीरधेस्तु सुदृढां प्रज्ञानमात्रात्मिकाम् ।
    कालाम्भोदसमानकेशनिचयां कालाहितप्रेयसीं
    भक्तत्राणपरायणां भगवतीं श्रीराजराजेश्वरीम् ॥ १५ ॥
    नौमि त्वां गणपः शिवो हरिरुमेत्यादैर्वचोभिर्जना-
    स्तत्तन्मूर्तिरता वदन्ति परमप्रेम्णा जगत्यां तु याम् ।
    तां सर्वाशयसंस्थितां सकलदां कारुण्यवारान्निधिं
    भक्तत्राणपरायणां भगवतीं श्रीराजराजेश्वरीम् ॥ १६ ॥

  • @tnsrini
    @tnsrini 2 месяца назад

    Divine. Namaskarams to sri Guru... Great singing by sisters

  • @apoorvask8753
    @apoorvask8753 11 месяцев назад +5

    Fantastic redention by Shringeri sisters and beautiful presentation. Please upload more divine shlokas thankyou for your wonderful efforts to reach common people.

  • @sreelakshminagaraj9319
    @sreelakshminagaraj9319 2 месяца назад

    🙏🙏🙏🙏🙏Sree Gurubhyo Namaha Om Namah Shivaya Jai Sree Matha

  • @BijuBijuathira
    @BijuBijuathira 4 месяца назад

    Jai jagathambe

  • @rajidhakshinamurthy2873
    @rajidhakshinamurthy2873 12 дней назад

  • @ananthalakshmipaturi4369
    @ananthalakshmipaturi4369 5 месяцев назад +1

    It is so happy, can u send pdf in telugu 🙏🙏

  • @rajimahesh3388
    @rajimahesh3388 Год назад +2

    Thank you so much for uploading this.This was not available in the you tube.

  • @pvskutumbarao6138
    @pvskutumbarao6138 Год назад +2

    Sreematrenamaha

  • @nagarajababu9504
    @nagarajababu9504 Год назад +3

    It's very lovely one... Pleasing and Devineful.

  • @priya4ravi
    @priya4ravi 10 месяцев назад +2

    Very very blissful rendition 🌸🙏🌸 kindly give lyrics for common ppl all over the globe to learn🌸🙏🌸

  • @apoorvask8753
    @apoorvask8753 3 месяца назад

    Namaskaraam sir please upload Kamakshi virutam sung by sringeri sisters if possible 🙏

  • @umaswameshwar7336
    @umaswameshwar7336 7 месяцев назад +2

    Pranams.🙏 Beautiful rendition. Could you please mention the ragas.

    • @carthikshankar6414
      @carthikshankar6414  Месяц назад

      Thank you for asking! 😊
      Kanada ,Kuntalavarali, Kambhoji, Hamsanandi , Reethigowla ,Kalyani , Khamas,Jonpuri ,Hamir Kalyani,Ahiri , Valaji, Desh ,Senchurutti

    • @umaswameshwar7336
      @umaswameshwar7336 Месяц назад

      ​@@carthikshankar6414
      After kannada and after kunthalavarali ragas?

  • @ramanaiahchinnellu3909
    @ramanaiahchinnellu3909 Год назад +2

    Best,prayer
    Sreematrenamaha

  • @abhinavholla708
    @abhinavholla708 Год назад +3

    Very sweet ❤ thank you for posting this... Can u please post stutis by Shree Chandrashekhara bharati on sharada which are not on RUclips

    • @carthikshankar6414
      @carthikshankar6414  Год назад +2

      Thank you very much! Will try my best to bring out more compositions of Acharyals 🙏

  • @thuch93
    @thuch93 3 месяца назад

    namo guru devaya hamaha

  • @thuch93
    @thuch93 3 месяца назад

    very good singing song

  • @varalakshmi495
    @varalakshmi495 4 месяца назад

    Om

  • @gautamdikshit9888
    @gautamdikshit9888 9 дней назад

    Sir please do Sharada Bhujanga prayata Stuti of Swami Sachchidananda Shivabhinava Nrsimha Bharati Swami

    • @carthikshankar6414
      @carthikshankar6414  8 дней назад +1

      @@gautamdikshit9888 Thank you for your suggestion. Will try my best 🙏 Jaya Jaya Jagadamba Sharade 🙏

  • @manjulag519
    @manjulag519 5 месяцев назад

    🙏🙏🙏🙏🙏

  • @athmuriratna4203
    @athmuriratna4203 6 месяцев назад

    Superb.t.q.

  • @user-cc6tm8hg6b
    @user-cc6tm8hg6b Год назад

    அமிர்தம் காந்தர்வ கீதம்

  • @priya4ravi
    @priya4ravi Год назад +1

    🌺🙏🌺

  • @SrinivasSharma-rd1rq
    @SrinivasSharma-rd1rq Год назад

    Jeshta mahasannidanam on opening of video 🥹🪷🦢🙏 bhaje amruthamsam 🦢🪷🙏

  • @arunaghadiyaram4080
    @arunaghadiyaram4080 Год назад +1

    It is so nice feeling so happy...can we get pdf in telugu ...

    • @carthikshankar6414
      @carthikshankar6414  9 месяцев назад

      I have only Sanskrit lyrics which are uploaded in the pinned comment 🙏

  • @sreeram7171
    @sreeram7171 9 месяцев назад +2

    Lyrics plzz

  • @sumaswamy7845
    @sumaswamy7845 8 месяцев назад +1

    Excellent. Pls which ragas

    • @carthikshankar6414
      @carthikshankar6414  Месяц назад

      Thank you for asking! 😊
      Kanada ,Kuntalavarali, Kambhoji, Hamsanandi , Reethigowla ,Kalyani , Khamas,Jonpuri ,Hamir Kalyani,Ahiri , Valaji, Desh ,Senchurutti

  • @bamaramakrishnan3182
    @bamaramakrishnan3182 9 месяцев назад +1

    lyricspls

  • @ashalathashet4734
    @ashalathashet4734 Год назад +2

    Please upload lyrics in kannda

    • @carthikshankar6414
      @carthikshankar6414  9 месяцев назад

      I have only Sanskrit lyrics which are uploaded in the pinned comment 🙏

    • @subrahmanyammss7492
      @subrahmanyammss7492 7 месяцев назад +1

      Please check stotra nidhi

  • @VigneshViswanathan1991
    @VigneshViswanathan1991 2 месяца назад

    Can you kindly list the Raagas used. Will be helpful for learning.

    • @carthikshankar6414
      @carthikshankar6414  Месяц назад +1

      Thank you for asking! 😊
      Kanada ,Kuntalavarali, Kambhoji, Hamsanandi , Reethigowla ,Kalyani , Khamas,Jonpuri ,Hamir Kalyani,Ahiri , Valaji, Desh ,Senchurutti

  • @lalithas5218
    @lalithas5218 Год назад +3

    Pl ,,where can i get the slokas ,?

  • @arunaghadiyaram4080
    @arunaghadiyaram4080 Год назад +1

    Can we get the script trandlation or in telugu please

  • @manonmanikaliyur8367
    @manonmanikaliyur8367 6 месяцев назад

    3:35

  • @ramansundaresan7216
    @ramansundaresan7216 Год назад +1

    Can u pl post lyrics in Tamil

  • @sreelakshminagaraj9319
    @sreelakshminagaraj9319 3 месяца назад

    🙏🙏🙏🙏🙏Sree Gurubhyo Namaha Jai Sree Matha Om Namah Shivaya

  • @BijuBijuathira
    @BijuBijuathira 3 месяца назад

    Jai jagathambe

  • @sreelakshminagaraj9319
    @sreelakshminagaraj9319 5 месяцев назад

    🙏🙏🙏🙏🙏Sree Gurubhyo Namaha Om Namah Shivaya Jai Sree Matha