Mantratmak Shloka daridrya vipragehe 108 Times | मन्त्रात्मक श्लोका दारिद्रय निवारण मंत्र TembeSwami

Поделиться
HTML-код
  • Опубликовано: 11 сен 2024
  • Mantratmak Shloka daridrya vipragehe 108 Times | मन्त्रात्मक श्लोका दारिद्रय निवारण मंत्र TembeSwami
    daridrya vipragehe
    MANTRATMAK SHLOK written by Paramhans Parivrajakacharya Shreemad Vasudevanand Saraswati (Tembe) Swami Maharaj(1854-1914)
    दरिद्रविप्रगेहे यः शाकं भुक्त्वोत्तमश्रियं ।
    ददौ श्रीदत्तदेवः स दरिद्रयाच्छ्रीप्रदोऽवतु ॥
    daridrya vipragehe yah shakam bhuktvottamshiryam |
    Dadau ShreeDattadevah sa daridryachree pradovatu ||
    अत्रिपुत्रो महातेजा दत्तात्रेयो महामुनि: |
    तस्य स्मरणमात्रेण सर्वपापै: प्रमुच्यते ||
    जपेच्छलोकमिमं देवपित्रर्षिपुंनृणापहं ।
    सोऽनृणो दत्तकृपया परंब्रह्माधिगच्छति ॥
    अत्रेरात्मप्रदनेन यो मुक्तो भगवानृणात् ।
    दत्तात्रेयं तमीशानं नमामि ॠणमुक्तये ॥
    जीवयामास भर्तारं मृतं सत्या हि मृत्यृहा ।
    मृत्यृंजयः स योगीन्द्रः सौभाग्यं मे प्रयच्छतु ॥
    नमस्ते भगवन्देव दत्तात्रेय जगत्प्रभो ।
    सर्वबाधाप्रशमनं कुरु शान्तिं प्रयच्छ मे ॥
    दूरीकृत्य पिशाचार्ति जिवयित्वा मृतं सुतम् ।
    योऽभूदभीष्टदः पातु स नः सन्तानवृद्धिकृत् ॥
    अनसूया त्रिसम्भूतो दत्तत्रेयो दिगम्बरः ।
    स्मतृगामी स्वभक्तानामुध्दर्ता भवसङ्कटात् ॥
    नमस्ते भगवन्देव दत्तात्रेय जगत्प्रभो ।
    सर्व बाधा प्रशमनं कुरु शान्ति प्रयच्छ मे ॥
    अनसुयासुत श्रीश जनपातकनाशन ।
    दिगंबरं नमो नित्यं तुभ्यं मे वरदो भव ॥
    Mantratmak Shloka daridrya vipragehe 108 Times | मन्त्रात्मक श्लोका दारिद्रय निवारण मंत्र TembeSwami

Комментарии •