217 - What does it mean to abide in the Self? | Bhagavad Gita Chapter 6 | Swami Bhoomananda Tirtha
HTML-код
- Опубликовано: 9 фев 2025
- #globalsatsang #enlightenedliving #bhoomananda #bhagavadgita
In this Satsang, Swamiji emphasizes that it is not enough to meditate and experience the Self within. The seeker must perceive the Self in everything, everywhere. One who has attained self-mastery, will remain steady in the Supreme Self, amidst all life situations.
Who is a spiritual integrated person? A Self-realized knower who remains unshakeable, whose senses are in control, and who looks at a stone, a lump of clay and gold with equal vision, is known to be spiritually integrated. The knower lives and interacts in the world, remaining firmly entrenched in the knowledge.
Spiritual sadhana is practiced to infuse more and more purity in the personality. By this gradual sadhana of self-purification, one finally attains the Vishuddha Sattva state. The mind of a Vishuddha sattva is placid, contented, and peaceful. He experiences constant bliss arising from the Self.
A knower is neither tormented nor ecstatic when faced with situations; He is neither unduly attached nor unattached. His mind becomes so pure, noble, transcendental, that attachment or detachment have no relevance for it. A knower may pursue Yoga or may be given to enjoying sensory objects, he may have Sanga or may be free of Sanga, but he remains firmly established in the self and remains unaffected and blissful.
Shankaracharya says that when the knower is able to delight and revel in his own within, why would he get attracted to and delight in the world, which is inert? All his inner processes are sublimated, as in a sleeping person, and the mind is calm, peaceful, flexible, and harmonious. With an unshakeable and unaffected mind, he glides through all life situations.
Shlokas chanted in the Satsang:
18:25 - जितात्मन: प्रशान्तस्य परमात्मा…Bhagavad Gita 6.7
23:56 - ज्ञानविज्ञानतृप्तात्मा कूटस्थो…Bhagavad Gita 6.8
27:33 - वेदान्तविज्ञानसुनिश्चितार्थाः.. Mundakopanishad 3.2.6
39:35 - विशुद्धसत्त्वस्य गुणाः प्रसादः स्वात्मानुभूतिः..Vivekachudamani 119
50:13 - न खिद्यते नो विषयैः प्रमोदते…Vivekachudamani 536
1:01:47 - योगरतो वा भोगरतो वा सङ्गरतो…Bhaja Govindam 19
1:05:42 - कस्तां परानन्दरसानुभूति मृत्सृज्य…Vivekachudamani 522
1:12:31 - सुषुप्तवत्प्रशमितभाववृत्तिना तथा…. Yogavasishtha 5.16.22
Live Global Satsang with Spiritual Masters on Tuesday/Thursday/Saturday at 8 PM IST/ 10:30 AM EDT/ 10:30 PM MYT
Subscribe to our newsletter: www.bhoomanand...
Website: www.bhoomanand...
Questions: services@bhoomananda.org
Publications: vedanticwisdom... (Email: bookstore@vedanticwisdom.com)
Handout: www.bhoomanand... (Also in comments section)
Facebook: / narayanashrama.tapovanam
Whatsapp: +91 8547960362
Pinterest: / bhoomanandafoundation
Instagram: / bhoomanandafoundation
Tumblr: www.tumblr.com...
Linkedin: / all
About us:
Narayanashrama Tapovanam, an Ashram located in Thrissur, Kerala, embodies the unique tradition of Guru-shishya Parampara, disseminating Brahmavidya (Science of Self-knowledge) through regular classes, satsangs, and above all, through learning in the association of a realized spiritual master.
Verses chanted during the Satsang:
शुद्धो बुद्धो विमुक्तः श्रुतिशिखरगिरां मुख्यतात्पर्यभूमिः
यस्माज्जातं समस्तं जगदिदममृताद्व्याप्य सर्वं स्थितो यः ।
यस्यांशांशावतारैः सुरनरवनजैः रक्षितं सर्वमेतत् ।
तं भूमानं मुकुन्दं हृदि गतममलं कृष्णमेव प्रपद्ये ॥
śuddho buddho vimuktaḥ śruti-śikharagirāṃ mukhya-tātparya-bhūmiḥ
yasmāj-jātaṃ samastaṃ jagad-idam-amṛtād-vyāpya sarvaṃ sthito yaḥ |
yasyāṃśāṃśāvatāraiḥ sura-nara-vanajaiḥ rakṣitaṃ sarvametat |
taṃ bhūmānaṃ mukundaṃ hṛdi gatam-amalaṃ kṛṣṇameva prapadye ||
Bhāvaprakāśa (Commentary on Bhagavad Gita by Sadānanda)
मदीय हृदयाकाशे चिदानन्दमयो गुरुः ।
उदेतु सततं सम्यक् स्वात्मानन्दप्रबोधकः ॥
madīya hṛdayākāśe cidānandamayo guruḥ ।
udetu satataṃ samyak svātmānandaprabodhakaḥ ॥
कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः ।
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥
kārpaṇyadoṣopahatasvabhāvaḥ pṛcchāmi tvāṃ dharmasammūḍhacetāḥ ।
yacchreyaḥ syānniścitaṃ brūhi tanme śiṣyaste'haṃ śādhi māṃ tvāṃ prapannam ॥
Bhagavad Gita 2.7
जितात्मन: प्रशान्तस्य परमात्मा समाहित: |
शीतोष्णसुखदु:खेषु तथा मानापमानयो: ||
jitātmanaḥ praśhāntasya paramātmā samāhitaḥ
śhītoṣhṇa-sukha-duḥkheṣhu tathā mānāpamānayoḥ
Bhagavad Gita 6.7
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रिय: |
युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चन: ||
jñāna-vijñāna-tṛiptātmā kūṭa-stho vijitendriyaḥ
yukta ityuchyate yogī sama-loṣhṭāśhma-kāñchanaḥ
Bhagavad Gita 6.8
वेदान्तविज्ञानसुनिश्चितार्थाः सन्यासयोगाद्यतयः शुद्धसत्त्वाः ।
ते ब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति सर्वे ॥
vedāntavijñānasuniścitārthāḥ saṁnyāsayogādyatayaḥ śuddhasattvāḥ |
te brahmalokeṣu parāntakāle parāmṛtāḥ parimucyanti sarve ||
Mundakopanishad 3.2.6
विशुद्धसत्त्वस्य गुणाः प्रसादः
स्वात्मानुभूतिः परमा प्रशान्तिः ।
तृप्तिः प्रहर्षः परमात्मनिष्ठा
यया सदानन्दरसं समृच्छति ॥
viśuddhasattvasya guṇāḥ prasādaḥ
svātmānubhūtiḥ paramā praśāntiḥ |
tṛptiḥ praharṣaḥ paramātmaniṣṭhā
yayā sadānandarasaṃ samṛcchati ||
Vivekachudamani 119
न खिद्यते नो विषयैः प्रमोदते
न सज्जते नापि विरज्यते च ।
स्वस्मिन्सदा क्रीडति नन्दति स्वयं
निरन्तरानन्दरसेन तृप्तः ॥
na khidyate no viṣayaiḥ pramodate
na sajjate nāpi virajyate ca |
svasminsadā krīḍati nandati svayaṃ
nirantarānandarasena tṛptaḥ ||
Vivekachudamani 536
योगरतो वा भोगरतो वा
सङ्गरतो वा सङ्गविहीनः ।
यस्य ब्रह्मणि रमते चित्तं
नन्दति नन्दति नन्दत्येव ॥
yogarato vā bhogarato vā
saṅgarato vā saṅgavihīnaḥ ।
yasya brahmaṇi ramate cittaṃ
nandati nandati nandatyeva ॥
Bhajagovindam 19
भज गोविन्दं भज गोविन्दं
भज गोविन्दं मूढमते ।
bhaja govindaṃ bhaja govindaṃ
bhaja govindaṃ mūḍhamate ।
कस्तां परानन्दरसानुभूति
मृत्सृज्य शून्येषु रमेत विद्वान् ।
चन्द्रे महाल्हादिनि दीप्यमाने
चित्रेन्दुमालोकयितुं क इच्छेत् ॥
kastāṃ parānandarasānubhūti
mṛtsṛjya śūnyeṣu rameta vidvān |
candre mahālhādini dīpyamāne
citrendumālokayituṃ ka icchet ||
Vivekachudamani 522
सुषुप्तवत्प्रशमितभाववृत्तिना
तथा स्थितं जाग्रति तेन चेतसा
कलान्वितेा विधुरिव यः सदा मुदा
निषेव्यते मुक्त इतीह सः स्मृतः
suṣuptavatpraśamitabhāvavṛttinā
tathā sthitaṃ jāgrati tena cetasā
kalānvito vidhuriva yaḥ sadā mudā
niṣevyate mukta itīha saḥ smṛtaḥ
Yogavasishtha 5.16.22
संवेद्यवर्जितमनुत्तममेकमाद्यं
संवित्पदं विकलनं कलयन्महात्मन् ।
हृद्येव तिष्ठ कलनारहितः क्रियां तु
कुर्वन्नकर्तृपदमेत्य शमोदितश्रीः ॥
saṃvedya-varjitam-anuttamam-ekam-ādyam
saṃvit-padaṃ vikalanaṃ kalayan-mahātman |
hṛdyeva tiṣṭha kalanā-rahitaḥ kriyāṃ tu
kurvann-akartṛ-padam-etya śamodita-śrīḥ ||
Yogavāsiṣṭha Rāmāyaṇam 5.92.50
Jai Guru
Pranams to the Lotus Feet of Sampoojya Swamiji Pranams to Nutan Swamiji and Pranams to Maji Jai Guru 🙏🙏🙏
🙏🙏JAI GURUDEV PRANAMS. 🙏🙏
Pranamam Swamiji ❤🙏 Jai Guru
My humble pranams to poojya Swamiji,Nutanji and Maaji
Jai guruji
Jaya Gurudev. Pranam
Sarojini
Pranaam Poojya Swamiji 🙏