Ratana Sutta - Kinh Châu Báu - Pa Auk Sayadawgi Tụng

Поделиться
HTML-код
  • Опубликовано: 17 окт 2024
  • Ratana Sutta - Kinh Châu Báu
    KỆ KHAI KINH
    1, Paṇidhanato paṭṭhāya Tathāgatassa dasa pāramiyo, Dasa upapāramiyo dasa paramattha pāramiyoti, Samattiṃsa pāramiyo pañca mahāpariccāge, Lokatthacariyaṃ ñātatthacariyaṃ buddhatthacariyanti Tisso cariyāyo pacchimabhave gabbhavakkantiṃ Jātiṃ abhinikkhamanaṃ padhānacariyaṃ bodhipallaṅke Māravijayaṃ, sabbaññutaññāṇappaṭivedhaṃ Dhammacakkappavattanaṃ nava lokuttaradhammeti, Sabbepi me buddhaguṇe āvajjetvā, Vesāliyā tīsu pākārantaresu, Tiyāmarattiṃ parittaṃ karonto Āyasmā Ānandatthero viya Kāruññācittaṃ upaṭṭhapetvā
    2. Koṭisatasahassesu, cakkavāḷesu devatā, Yassāṇaṃ paṭiggaṇhanti, yañca Vesāliyā pure.
    3, Rogā-manussa-dubbhikkha-sambhūtaṃ tividhaṃ bhayaṃ; Khippa mantaradhāpesi, parittaṃ taṃ bhaṇāma he.
    KINH CHÂU BÁU
    224. Yānīdha bhūtāni samāgatāni
    bhummāni vā yāni va antalikkhe,
    sabbeva bhūtā sumanā bhavantu
    athopi sakkacca suṇantu bhāsitaṃ
    225. Tasmā hi bhūtā nisāmetha sabbe
    mettaṃ karotha mānusiyā pajāya,
    divā ca ratto ca haranti ye baliṃ
    tasmā hi ne rakkhatha appamattā.
    226. Yaṃ kiñci vittaṃ idha vā huraṃ vā
    saggesu vā yaṃ ratanaṃ paṇītaṃ,
    na no samaṃ atthi tathāgatena
    idampi buddhe ratanaṃ paṇītaṃ
    etena saccena suvatthi hotu
    227. Khayaṃ virāgaṃ amataṃ paṇītaṃ
    yadajjhagā sakyamunī samāhito,
    na tena dhammena samatthi kiñci
    idampi dhamme ratanaṃ paṇītaṃ
    etena saccena suvatthi hotu.
    228. Yaṃ buddhaseṭṭho parivaṇṇayī suciṃ
    samādhimānantarikaññamāhu,
    samādhinā tena samo na vijjati
    idampi dhamme ratanaṃ paṇītaṃ
    etena saccena suvatthi hotu.
    229. Ye puggalā aṭṭha sataṃ pasatthā
    cattāri etāni yugāni honti,
    te dakkhiṇeyyā sugatassa sāvakā
    etesu dinnāni mahapphalāni,
    idampi saṅghe ratanaṃ paṇītaṃ
    etena saccena suvatthi hotu.
    230. Ye suppayuttā manasā daḷhena
    nikkāmino gotamasāsanamhi,
    te pattipattā amataṃ vigayha
    laddhā mudhā nibbutiṃ bhuñjamānā,
    idampi saṅghe ratanaṃ paṇītaṃ
    etena saccena suvatthi hotu.
    231. Yathindakhīlo paṭhaviṃsito siyā
    catubbhi vātehi asampakampiyo,
    tathūpamaṃ sappurisaṃ vadāmi
    yo ariyasaccāni avecca passati,
    idampi saṅghe ratanaṃ paṇītaṃ
    etena saccena suvatthi hotu.
    232. Ye ariyasaccāni vibhāvayanti
    gambhīrapaññena sudesitāni,
    kiñcāpi te honti bhusappamattā
    na te bhavaṃ aṭṭhamaṃ ādiyanti,
    idampi saṅghe ratanaṃ paṇītaṃ
    etena saccena suvatthi hotu.
    233. Sahāvassa dassanasampadāya
    tayassu dhammā jahitā bhavanti
    sakkāyadiṭṭhi vicikicchitañca
    sīlabbataṃ vāpi yadatthi kiñci,
    catūhapāyehi ca vippamutto
    cha cābhiṭhānāni abhabbo kātuṃ
    idampi saṅghe ratanaṃ paṇītaṃ
    etena saccena suvatthi hotu.
    234. Kiñcāpi so kammaṃ karoti pāpakaṃ
    kāyena vācā uda cetasā vā,
    abhabbo so tassa paṭicchādāya
    abhabbatā diṭṭhapadassa vuttā,
    idampi saṅghe ratanaṃ paṇītaṃ
    etena saccena suvatthi hotu.
    235. Vanappagumbe yathā phussitagge
    gimhānamāse paṭhamasmiṃ gimhe,
    tathūpamaṃ dhammavaraṃ adesayi
    nibbānagāmiṃ paramaṃ hitāya,
    idampi buddhe ratanaṃ paṇītaṃ
    etena saccena suvatthi hotu.
    236. Varo varaññū varado varāharo
    anuttaro dhammavaraṃ adesayi,
    idampi buddhe ratanaṃ paṇītaṃ
    etena saccena suvatthi hotu.
    237. Khīṇaṃ purāṇaṃ navaṃ natthi sambhavaṃ
    virattacittā āyatike bhavasmiṃ,
    te khīṇabījā avirūḷhicchandā
    nibbanti dhīrā yathāyam padīpo,
    idampi saṅghe ratanaṃ paṇītaṃ
    etena saccena suvatthi hotu.
    238. Yānīdha bhūtāni samāgatāni
    bhummāni vā yāni va antalikkhe,
    tathāgataṃ devamanussapūjitaṃ
    buddhaṃ namassāma suvatthi hotu
    239. Yānīdha bhūtāni samāgatāni
    bhummāni vā yāni va antalikkhe,
    tathāgataṃ devamanussapūjitaṃ
    dhammaṃ namassāma suvatthi hotu.
    240. Yānīdha bhūtāni samāgatāni
    bhummāni vā yāni va antalikkhe,
    tathāgataṃ devamanussapūjitaṃ
    saṅghaṃ namassāma suvatthi hotu.
    Nhân Duyên Bài Kinh Châu Báu
    👉Ratana Sutta là bài kinh rất phổ thông trong các quốc độ theo truyền thống PG Theravada và hầu như được các Phật tử thuần thành đọc tụng thuộc lòng. Các Chú giải đều ghi duyên sự bài kinh từ câu chuyện ở thành Vesali (Tỳ-xá-ly), kinh đô xứ Vajji (Bạt-kỳ) chịu 3 tai ương: nạn đói, ma quỷ quấy phá, và bệnh dịch. Bộ tộc Licchavi cai trị xứ này, gửi một phái đoàn đến thành Vương-Xá (Rajagaha), xứ Magadha (Ma-kiệt-đà) của vua Bimbisara (Bình-sa, Tần-bà-sa-la) gặp Đức Phật lúc bấy giờ đang ngự tại Tịnh xá Trúc Lâm (Veluvana). Họ thỉnh cầu Ngài đến Vesali để giải trừ các tai ương ấy. Khi Ngài đến nơi cùng với vua trời Đế-thích (Sakka) và chư thiên, phần lớn các loài ma quỷ hoảng sợ bỏ trốn. Trời đổ mưa xối xả rửa sạch thành phố. Đức Phật đọc lên bài kinh Ratana Sutta, bảo ngài Ananda ghi nhớ rồi đi vòng quanh thành phố, vừa đi vừa rải nước chứa trong bình bát và đọc tụng bài kinh nầy. Khi ngài Ananda tuân lời Đức Phật làm theo như thế, những ma quỷ còn lại đều bỏ chạy và bệnh dịch được tiêu trừ. Dân chúng vui mừng đến gặp Đức Phật và Tăng đoàn để cúng dường và tạ ơn. Đức Phật giảng lại bài kinh nầy cho tất cả những ai đến gặp Ngài. Hàng ngàn người sau khi nghe xong đã mở Pháp nhãn và đắc thánh quả.

Комментарии • 16

  • @vaishalighewande3240
    @vaishalighewande3240 Год назад

    Sadhu sadhu sadhu 🙏🏻🙏🏻🙏🏻

  • @ditthidharma2168
    @ditthidharma2168 2 года назад

    Sadhu Sadhu Sadhu

  • @hirachandkokane3434
    @hirachandkokane3434 2 года назад

    Sadhu sadhu

  • @binhbui3318
    @binhbui3318 8 месяцев назад

    Sadhu ❤

  • @fctokimloan
    @fctokimloan 2 года назад

    🙏🙏🙏

  • @mangalhirvebudhaisgreatnam5596

    🙏🏾🙏🏾

  • @nelsondalimbe369
    @nelsondalimbe369 11 месяцев назад

    ❤❤❤❤❤❤❤❤❤❤

  • @HongthiTran-ig1xp
    @HongthiTran-ig1xp Год назад

    Sa dhu sa dhu

  • @eruditeinvestor9193
    @eruditeinvestor9193 3 года назад

    Sadhu! Sadhu! Lành thay!

  • @binhle4640
    @binhle4640 4 года назад

    Sadhu sadhu sadhu

  • @limtseng9205
    @limtseng9205 4 года назад +1

    《Ratana Sutta》《宝经》
    Paṇidhanato paṭṭhāya Tathāgatassa dasa pāramiyo, Dasa upapāramiyo dasa paramattha pāramiyoti, Samattiṃsa pāramiyo pañca mahāpariccāge, Lokatthacariyaṃ ñātatthacariyaṃ buddhatthacariyanti Tisso cariyāyo pacchimabhave gabbhavakkantiṃ Jātiṃ abhinikkhamanaṃ padhānacariyaṃ bodhipallaṅke Māravijayaṃ, sabbaññutaññāṇappaṭivedhaṃ Dhammacakkappavattanaṃ nava lokuttaradhammeti, Sabbepi me buddhaguṇe āvajjetvā, Vesāliyā tīsu pākārantaresu, Tiyāmarattiṃ parittaṃ karonto Āyasmā Ānandatthero viya Kāruññācittaṃ upaṭṭhapetvā
    Koṭisatasahassesu, cakkavāḷesu devatā, Yassāṇaṃ paṭiggaṇhanti, yañca Vesāliyā pure.
    Rogā-manussa-dubbhikkha-sambhūtaṃ tividhaṃ bhayaṃ; Khippa mantaradhāpesi, parittaṃ taṃ bhaṇāma he.
    1. Yānīdha bhūtāni samāgatāni,
    bhummāni vā yāni’va antalikkhe,
    Sabbe’va bhūtā sumanā bhavantu,
    atho’pi sakkacca sunantu bhāsitan.
    (世尊说:)
    集会在此诸鬼神,
    无论地居或空居,
    愿一切鬼神欢喜,
    并恭敬听闻所说
    2. Tasmā hi bhūtā nisāmetha sabbe,
    mettan karotha mānusiyā pajāya,
    Divā ca ratto ca haranti ye balin,
    tasmā hi ne rakkhatha appamattā.
    故一切鬼神听着:
    以慈爱对待人们;
    他们日夜献供祀,
    故精勤守护他们。
    3. Yan kiñci vittan idha vā huran vā,
    saggesu vā yan ratanan panītan,
    Na no saman atthi Tathāgatena.
    Idam’pi Buddhe ratanan panītan,
    Etena saccena suvatthi hotu.
    此世他世之财富,
    或天界中殊胜宝,
    无与如来相等者,
    此是佛之殊胜宝;
    以此实语愿安乐。
    4. Khayan virāgan amatan panītan,
    yad·ajjhagā Sakya-munī samāhito,
    Na tena dhammena sam’atthi kiñci.
    Idam’pi Dhamme ratanan panītan,
    Etena saccena suvatthi hotu.
    尽.离贪.不死.殊胜,
    释迦圣者静体证,
    无与该法相等者,
    此是法之殊胜宝;
    以此实语愿安乐。
    5. Yan Buddha-seuuho parivannayī sucin, samādhim·ānantarikaññam·āhu,
    Samādhinā tena samo na vijjati.
    Idam’pi Dhamme ratanan panītan,
    Etena saccena suvatthi hotu.
    至上佛所赞清净,
    所说立即相随定,
    无与该定相等者,
    此是法之殊胜宝;
    以此实语愿安乐。
    6. Ye puggalā auuha satan pasatthā,
    cattāri etāni yugāni honti,
    Te dakkhineyyā Sugatassa sāvakā,
    etesu dinnāni mahapphalāni.
    Idam’pi Sanghe ratanan panītan,
    etena saccena suvatthi hotu.
    被觉念者所称赞,
    是彼四双八辈者,
    善逝弟子堪受供,
    供养于彼得大果,
    此是僧之殊胜宝;
    以此实语愿安乐
    7. Ye suppayuttā manasā daIhena,
    nikkāmino Gotama-sāsanamhi,
    Te patti-pattā amatan vigayha,
    laddhā mudhā nibbutin bhuñjamānā..
    Idam’pi Sanghe ratanan panītan,
    etena saccena suvatthi hotu.
    以坚固心善从事,
    于瞿昙教法离欲,
    已达目标入不死,
    凭空获得享安乐,
    此是僧之殊胜宝;
    以此实语愿安乐。
    8. Yath’indakhīlo pauhavin sito siyā,
    catubbhi vātebhi asampakampiyo,
    Tathūpaman sappurisan vadāmi,
    yo ariya-saccāni avecca passati.
    Idam’pi Sanghe ratanan panītan,
    etena saccena suvatthi hotu.
    犹如插地之门柱,
    不被四风所动摇;
    我说譬如善男子,
    彼确见诸圣谛者,
    此是僧之殊胜宝;
    以此实语愿安乐。
    9. Ye ariya-saccāni vibhāvayanti,
    gambhīra-paññena sudesitāni,
    Kiñcāpi te honti bhusappamattā,
    na te bhavan auuhaman ādiyanti.
    Idam’pi Sanghe ratanan panītan,
    etena saccena suvatthi hotu.
    彼明了诸圣谛者,
    乃深智者所善说,
    即使彼等极放逸,
    彼亦不受第八生,
    此是僧之殊胜宝;
    以此实语愿安乐。
    10. Sahāv’assa dassana-sampadāya,
    tay’assu dhammā jahitā bhavanti,
    Sakkāya-diuuhi vicikicchitañ·ca,
    sīlabbatan vā’pi yad·atthi kiñ·ci.
    Catūh’apāyehi ca vippamutto,
    cha cābhiuhānāni abhabbo kātun.
    Idam’pi Sanghe ratanan panītan,
    etena saccenā suvatthi hotu.
    就在见法的同时,
    即已舍弃了三法:
    萨迦耶见与怀疑,
    及戒禁取了无遗;
    他已超脱四恶趣,
    及不再造六重罪,
    此是僧之殊胜宝;
    此是实语愿安乐。
    11. Kiñcāpi so kamman karoti pāpakan,
    kāyena vācā uda cetasā vā,
    Abhabbo so tassa pauicchādāya,
    abhabbatā diuuha-padassa vuttā.
    Idam’pi Sanghe ratanan panītan,
    etena saccena suvatthi hotu.
    他所作任何恶业,
    经由身.口或意念,
    他无法将它隐瞒,
    此谓见道者不作 ,
    此是僧之殊胜宝;
    以此实语愿安乐。
    12. Vanappagumbe yathā phussitagge,
    Gimhāna-māse pauhamasmin gimhe,
    Tathūpaman Dhamma-varan adesayī,
    nibbāna-gāmin paraman hitāya.
    Idam’pi Buddhe ratanan panītan,
    etena saccena suvatthi hotu.
    犹如森林顶花开,
    于热季的第一月;
    譬喻他宣说圣法,
    导向涅盘最上益,
    此是佛之殊胜宝;
    以此实语愿安乐。
    13. Varo varaññū varado varāharo,
    anuttaro Dhamma-varan adesayī.
    Idam’pi Buddhe ratanan panīta,
    etena saccena suvatthi hotu.
    知.予.持圣之圣者,
    至上者宣说圣法,
    此是佛之殊胜宝;
    以此实语愿安乐。
    14. Khīnan purānan navan n’atthi sambhavan,
    viratta-cittā āyatike bhavasmin,
    Te khīna-bījā avirūIhi-chandā,
    nibbanti dhīrā yathā’yan padīpo.
    Idam’pi Sanghe ratanan panītan,
    etena saccena suvatthi hotu.
    旧的已尽无新的,
    心不执取未来有,
    种子已尽不生欲,
    智者清凉如灯熄,
    此是僧之殊胜宝;
    以此实语愿安乐。
    15. Yānīdha bhūtāni samāgatāni,
    bhummāni vā yāni’va antalikkhe,
    Tathāgatan deva-manussa-pūjitan,
    Buddhan namassāma suvatthi hotu.
    (帝释说:)
    集会在此诸鬼神,
    无论地居或空居,
    如来受天人崇敬,
    我等敬佛愿安乐。
    16. Yānīdha bhūtāni samāgatāni,
    bhummāni vā yāni’va antalikkhe,
    Tathāgatan deva-manussa-pūjitan,
    Dhamman namassāma suvatthi hotu.
    集会在此诸鬼神,
    无论地居或空居,
    如来受天人崇敬,
    我等敬法愿安乐。
    17. Yānīdha bhūtāni samāgatāni,
    bhummāni vā yāni’va antalikkhe,
    Tathāgatan deva-manussa-pūjitan,
    Sanghan namassāma suvatthi hotu.
    集会在此诸鬼神,
    无论地居或空居,
    如来受天人崇敬,
    我等敬僧愿安乐。
    Etena sacca-vajjena - sotthi te hotu sabbadā.
    借着这真实的话语,愿你时常得到安乐;
    Etena sacca-vajjena - sabba-rogo vinassatu.
    借着这真实的话语,愿一切的疾病消失;
    Etena sacca-vajjena - hotu te jaya-mangalan.
    借着这真实的话语,愿你得到吉祥胜利。

  • @BuiDung0777
    @BuiDung0777 3 года назад

    🙏🙏🙏🌹🌹🌹

  • @huongmanh1364
    @huongmanh1364 4 года назад

    🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @katrienbailey941
    @katrienbailey941 4 года назад

    Thank you so much! Which tradition is this please?

  • @thanhkieu3619
    @thanhkieu3619 4 года назад

    Sadhu sadhu sadhu