Nandkumarshtakam | Ashit Desai | Bhaj Govindam | Times Music Spiritual

Поделиться
HTML-код
  • Опубликовано: 8 сен 2024
  • Track - Nandkumarshtakam
    Singer - Ashit Desai
    Language - Sanskrit
    Label - Times Music Spiritual
    Like || Comment || Subscribe || Share
    Make sure you subscribe and never miss a video: www.youtube.co...
    For more updates:
    Like us on: timesmusicspiritual
    Follow us on: / timesmusichub
    Join our Circle: www.google.com/+TimesMusic

Комментарии • 39

  • @kishorchandrashah6838
    @kishorchandrashah6838 20 дней назад +1

    Shree Krush na sunder nam (vishesano) aa geet ma.aalekhya chhe ane Aashitbhai dwara sunder sangit ane swarma gavaya chhe🤞💐🙏

  • @Ruturaj_Jadeja
    @Ruturaj_Jadeja 8 месяцев назад +5

    Magical Voice of Ashit Desai 🙏🏼

  • @DKMKartha108
    @DKMKartha108 4 года назад +8

    श्रीनन्दकुमाराष्टकम्
    सुन्दरगोपालं उरवनमालं नयनविशालं दुःखहरं
    वृन्दावनचन्द्रमानन्दकन्दं परमानन्दं धरणिधरम् ।
    वल्लभघनश्यामं पूर्णकामं अत्यभिरामं प्रीतिकरं
    भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ १॥
    सुन्दरवारिजवदनं निर्जितमदनं आनन्दसदनं मुकुटधरं
    गुञ्जाकृतिहारं विपिनविहारं परमोदारं चीरहरम् ।
    वल्लभपटपीतं कृतउपवीतं करनवनीतं विबुधवरं
    भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ २॥
    शोभितमुखधुलं यमुनाकूलं निपटअतूलं सुखदतरं
    मुखमण्डितरेणुं चारितधेनुं वादितवेणुं मधुरसुरम् ।
    वल्लभमतिविमलं शुभपदकमलं नखरुचि अमलं तिमिरहरं
    भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ ३॥
    शिरमुकुटसुदेशं कुञ्चितकेशं नटवरवेशं कामवरं
    मायाकृतमनुजं हलधरअनुजं प्रतिहतदनुजं भारहरम् ।
    वल्लभव्रजपालं सुभगसुचालं हितमनुकालं भाववरं
    भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ ४॥
    इन्दीवरभासं प्रकटसुरासं कुसुमविकासं वंशिधरं
    हृत्मन्मथमानं रूपनिधानं कृतकलगानं चित्तहरम् ।
    वल्लभमृदुहासं कुञ्जनिवासं विविधविलासं केलिकरं
    भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ ५॥
    अतिपरमप्रवीणं पालितदीनं भक्ताधीनं कर्मकरं
    मोहनमतिधीरं फणिबलवीरं हतपरवीरं तरलतरम् ।
    वल्लभव्रजरमणं वारिजवदनं हलधरशमनं शैलधरं
    भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ ६॥
    जलधरद्युतिअङ्गं ललितत्रिभङ्गं बहुकृतरङ्गं रसिकवरं
    गोकुलपरिवारं मदनाकारं कुञ्जविहारं गूढतरम् ।
    वल्लभव्रजचन्द्रं सुभगसुछन्दं कृतआनन्दं भ्रान्तिहरं
    भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ ७॥
    वन्दितयुगचरणं पावनकरणं जगदुद्धरणं विमलधरं
    कालियशिरगमनं कृतफणिनमनं घातितयमनं मृदुलतरम् ।
    वल्लभदुःखहरणं निर्मलचरणं अशरणशरणं मुक्तिकरं
    भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ ८॥
    ॥ इति श्रीमहाप्रभुवल्लभाचार्यविरचितं श्रीनन्दकुमाराष्टकं सम्पूर्णम् ॥
    śrīnandakumārāṣṭakam
    sundaragōpālaṁ uravanamālaṁ nayanaviśālaṁ duḥkhaharaṁ
    vr̥ndāvanacandramānandakandaṁ paramānandaṁ dharaṇidharam .
    vallabhaghanaśyāmaṁ pūrṇakāmaṁ atyabhirāmaṁ prītikaraṁ
    bhaja nandakumāraṁ sarvasukhasāraṁ tattvavicāraṁ brahmaparam .. 1..
    sundaravārijavadanaṁ nirjitamadanaṁ ānandasadanaṁ mukuṭadharaṁ
    guñjākr̥tihāraṁ vipinavihāraṁ paramōdāraṁ cīraharam .
    vallabhapaṭapītaṁ kr̥ta:upavītaṁ karanavanītaṁ vibudhavaraṁ
    bhaja nandakumāraṁ sarvasukhasāraṁ tattvavicāraṁ brahmaparam .. 2..
    śōbhitamukhadhulaṁ yamunākūlaṁ nipaṭaatūlaṁ sukhadataraṁ
    mukhamaṇḍitarēṇuṁ cāritadhēnuṁ vāditavēṇuṁ madhurasuram .
    vallabhamativimalaṁ śubhapadakamalaṁ nakharuci amalaṁ timiraharaṁ
    bhaja nandakumāraṁ sarvasukhasāraṁ tattvavicāraṁ brahmaparam .. 3..
    śiramukuṭasudēśaṁ kuñcitakēśaṁ naṭavaravēśaṁ kāmavaraṁ
    māyākr̥tamanujaṁ haladharaanujaṁ pratihatadanujaṁ bhāraharam .
    vallabhavrajapālaṁ subhagasucālaṁ hitamanukālaṁ bhāvavaraṁ
    bhaja nandakumāraṁ sarvasukhasāraṁ tattvavicāraṁ brahmaparam .. 4..
    indīvarabhāsaṁ prakaṭasurāsaṁ kusumavikāsaṁ vaṁśidharaṁ
    hr̥tmanmathamānaṁ rūpanidhānaṁ kr̥takalagānaṁ cittaharam .
    vallabhamr̥duhāsaṁ kuñjanivāsaṁ vividhavilāsaṁ kēlikaraṁ
    bhaja nandakumāraṁ sarvasukhasāraṁ tattvavicāraṁ brahmaparam .. 5..
    atiparamapravīṇaṁ pālitadīnaṁ bhaktādhīnaṁ karmakaraṁ
    mōhanamatidhīraṁ phaṇibalavīraṁ hataparavīraṁ taralataram .
    vallabhavrajaramaṇaṁ vārijavadanaṁ haladharaśamanaṁ śailadharaṁ
    bhaja nandakumāraṁ sarvasukhasāraṁ tattvavicāraṁ brahmaparam .. 6..
    jaladharadyutiaṅgaṁ lalitatribhaṅgaṁ bahukr̥taraṅgaṁ rasikavaraṁ
    gōkulaparivāraṁ madanākāraṁ kuñjavihāraṁ gūḍhataram .
    vallabhavrajacandraṁ subhagasuchandaṁ kr̥taānandaṁ bhrāntiharaṁ
    bhaja nandakumāraṁ sarvasukhasāraṁ tattvavicāraṁ brahmaparam .. 7..
    vanditayugacaraṇaṁ pāvanakaraṇaṁ jagaduddharaṇaṁ vimaladharaṁ
    kāliyaśiragamanaṁ kr̥taphaṇinamanaṁ ghātitayamanaṁ mr̥dulataram .
    vallabhaduḥkhaharaṇaṁ nirmalacaraṇaṁ aśaraṇaśaraṇaṁ muktikaraṁ
    bhaja nandakumāraṁ sarvasukhasāraṁ tattvavicāraṁ brahmaparam .. 8..
    .. iti śrīmahāprabhuvallabhācāryaviracitaṁ śrīnandakumārāṣṭakaṁ sampūrṇam ..

  • @aahimnath2802
    @aahimnath2802 3 года назад +8

    The world best song, as my own opinion

  • @joginderchanddhiman4387
    @joginderchanddhiman4387 11 месяцев назад

    this is Bhajan sanskrit shalokaas. A way to reach god krishna my dear kanaha ji

  • @rrsr7976
    @rrsr7976 Год назад +1

    Itana Sundar Bhajan h , meri subha ki suruaat isi Bhajan s hi hoti h ,

  • @dipalisengupta5563
    @dipalisengupta5563 6 месяцев назад +1

    জয়শ্রী রাধে রাধে রাধে রাধে রাধে রাধে রাধে রাধে রাধে কৃষ্ণ।।অতি সুন্দর ভজন❤❤❤

  • @maneesh0112
    @maneesh0112 11 месяцев назад +2

    Radhe Radhe Ashit desai ji aapne bhut sundar gaya hai NandkumarAstakam jai mere kanahaa ji

  • @arunsrinivasan8833
    @arunsrinivasan8833 7 месяцев назад

    Another Gem, Thank you.

  • @SJP572
    @SJP572 16 дней назад +1

    ।। जै माई।।

  • @bharatsoni9682
    @bharatsoni9682 3 года назад +1

    भज गोविन्दम एलबम मैं भगवान की अनुभूति हुई है ,अतिसुंदर एलबम है सभी गायकों का जीवन धन्य है

  • @DKMKartha108
    @DKMKartha108 4 года назад +2

    śrīnandakumārāṣṭakam
    sundaragōpālaṁ uravanamālaṁ nayanaviśālaṁ duḥkhaharaṁ
    vr̥ndāvanacandramānandakandaṁ paramānandaṁ dharaṇidharam .
    vallabhaghanaśyāmaṁ pūrṇakāmaṁ atyabhirāmaṁ prītikaraṁ
    bhaja nandakumāraṁ sarvasukhasāraṁ tattvavicāraṁ brahmaparam .. 1..
    sundaravārijavadanaṁ nirjitamadanaṁ ānandasadanaṁ mukuṭadharaṁ
    guñjākr̥tihāraṁ vipinavihāraṁ paramōdāraṁ cīraharam .
    vallabhapaṭapītaṁ kr̥ta:upavītaṁ karanavanītaṁ vibudhavaraṁ
    bhaja nandakumāraṁ sarvasukhasāraṁ tattvavicāraṁ brahmaparam .. 2..
    śōbhitamukhadhulaṁ yamunākūlaṁ nipaṭaatūlaṁ sukhadataraṁ
    mukhamaṇḍitarēṇuṁ cāritadhēnuṁ vāditavēṇuṁ madhurasuram .
    vallabhamativimalaṁ śubhapadakamalaṁ nakharuci amalaṁ timiraharaṁ
    bhaja nandakumāraṁ sarvasukhasāraṁ tattvavicāraṁ brahmaparam .. 3..
    śiramukuṭasudēśaṁ kuñcitakēśaṁ naṭavaravēśaṁ kāmavaraṁ
    māyākr̥tamanujaṁ haladharaanujaṁ pratihatadanujaṁ bhāraharam .
    vallabhavrajapālaṁ subhagasucālaṁ hitamanukālaṁ bhāvavaraṁ
    bhaja nandakumāraṁ sarvasukhasāraṁ tattvavicāraṁ brahmaparam .. 4..
    indīvarabhāsaṁ prakaṭasurāsaṁ kusumavikāsaṁ vaṁśidharaṁ
    hr̥tmanmathamānaṁ rūpanidhānaṁ kr̥takalagānaṁ cittaharam .
    vallabhamr̥duhāsaṁ kuñjanivāsaṁ vividhavilāsaṁ kēlikaraṁ
    bhaja nandakumāraṁ sarvasukhasāraṁ tattvavicāraṁ brahmaparam .. 5..
    atiparamapravīṇaṁ pālitadīnaṁ bhaktādhīnaṁ karmakaraṁ
    mōhanamatidhīraṁ phaṇibalavīraṁ hataparavīraṁ taralataram .
    vallabhavrajaramaṇaṁ vārijavadanaṁ haladharaśamanaṁ śailadharaṁ
    bhaja nandakumāraṁ sarvasukhasāraṁ tattvavicāraṁ brahmaparam .. 6..
    jaladharadyutiaṅgaṁ lalitatribhaṅgaṁ bahukr̥taraṅgaṁ rasikavaraṁ
    gōkulaparivāraṁ madanākāraṁ kuñjavihāraṁ gūḍhataram .
    vallabhavrajacandraṁ subhagasuchandaṁ kr̥taānandaṁ bhrāntiharaṁ
    bhaja nandakumāraṁ sarvasukhasāraṁ tattvavicāraṁ brahmaparam .. 7..
    vanditayugacaraṇaṁ pāvanakaraṇaṁ jagaduddharaṇaṁ vimaladharaṁ
    kāliyaśiragamanaṁ kr̥taphaṇinamanaṁ ghātitayamanaṁ mr̥dulataram .
    vallabhaduḥkhaharaṇaṁ nirmalacaraṇaṁ aśaraṇaśaraṇaṁ muktikaraṁ
    bhaja nandakumāraṁ sarvasukhasāraṁ tattvavicāraṁ brahmaparam .. 8..
    .. iti śrīmahāprabhuvallabhācāryaviracitaṁ śrīnandakumārāṣṭakaṁ sampūrṇam ..

    • @jaimatadee777
      @jaimatadee777 3 года назад

      I love you for providing the lyrics in english, I am from Guyana. tnx many millions

    • @DKMKartha108
      @DKMKartha108 3 года назад +1

      @@jaimatadee777 Wonderful! Let us worship SRee nandakumAra always in whatever ways we can and whenever we wish! namastE!

    • @jaimatadee777
      @jaimatadee777 3 года назад

      @@DKMKartha108 namaste, stay blessed

  • @Krish_van
    @Krish_van Месяц назад

    Great

  • @gourifernando838
    @gourifernando838 2 месяца назад

    ❤️❤️❤️❤️🙏🙏🙏🙏

  • @SuperJeet1990
    @SuperJeet1990 5 лет назад +2

    जय राधेश्याम

  • @bamboopearl1
    @bamboopearl1 2 года назад +1

    The Lord’s lotus feet 🙏🙏🙏

  • @chanikyachanikya821
    @chanikyachanikya821 Год назад

    Haray krishna krishna hare hare krishna krishna hare hare 💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @Pallavi_Mishra.
    @Pallavi_Mishra. 2 года назад

    🙏🙏🙏🙏 Jai shree Krishna

  • @GCD007
    @GCD007 2 года назад

    शांति,दिव्यता और आनंद से परिपूर्ण भजन।

  • @satyamjha229
    @satyamjha229 4 года назад +2

    Wonderful!

  • @dharmeshmonani8478
    @dharmeshmonani8478 3 года назад

    ખુબ સુંદર ...પખવજ ની જમાવટ છે..

  • @abhajha637
    @abhajha637 5 лет назад +3

    घट घट में रहते हो
    फिर भी बूंद बूंद मिलते हो
    पूर्णता की आस में
    प्यास जगाये रखते हो।

  • @premshankar6383
    @premshankar6383 2 года назад

    A divine ashtakam

  • @aahimnath2802
    @aahimnath2802 3 года назад

    A great song

  • @ashutoshkumaragrawalgorakh5289
    @ashutoshkumaragrawalgorakh5289 4 года назад

    Great divine musical

  • @chndulalgavit6707
    @chndulalgavit6707 Год назад

    🙏🙏🌹🌹

  • @santoshparmar6604
    @santoshparmar6604 2 года назад

    Sobhaniy dhanyawad

  • @lipikamajumdar8843
    @lipikamajumdar8843 3 года назад

    Jai shri karshna🌹🙏🌹🙏🌹

  • @rakhigupta4876
    @rakhigupta4876 2 года назад

    🙏❤🙏❤

  • @chinubairagya
    @chinubairagya Год назад

    Which raag?

  • @neetatandon4043
    @neetatandon4043 5 лет назад

    Can we have bhaj-govindam song too by Ashit Desai?

    • @reemaduttaroy6965
      @reemaduttaroy6965 5 лет назад +1

      Charpat panjarika stotram - search it by this term

  • @gopalsanchiher7343
    @gopalsanchiher7343 2 года назад

    not mention written by Shree Vallabhacharya Ji

  • @shashikantdeshmukh9574
    @shashikantdeshmukh9574 Год назад

    🤍