Shyamala Dandakam- Kalidasa with English Translation - Bombay Sharada

Поделиться
HTML-код
  • Опубликовано: 11 фев 2025
  • Shyamala Dandakam is perhaps the greatest stotra written by Mahakavi Kalidasa eulogizing mother goddess -Shyamala, the 9th Goddess among Dasa Maha Vidya’s also called Mantrini Devi
    Matangi is Goddess of thought and speech. She’s Vak devi. Since everything happening in universe starts from thought, devotion resulting in prosperity, Matangi blesses us with all peace and happiness. Blessing of Matangi can make good writers, orators, singers, musicians and poets, a creator to excel in his/her art and especially music. She is worshiped by singers for she loves music so much.
    Couples who worship Matangi are blessed with a peaceful married life.
    Matangi is described as one who has Moon as a crown on her head, very beautiful, dark - Green and blue skin like Lord Krishna and has a parrot on both her sides. She wears Red saree and loves to be smeared with Kumkum, wearing Diamond nose ring, beautiful necklaces and playing a veena made of gem stones. Kalidasa’s Shyamala Dandakam describes her like no other hymn has ever …listening to it elevates your being.
    Beautiful rendering By Bombay Sharada - Video courtesy- Shyamalathandagam (Saraswathi) Hasini Musicals Translation added - Ramesh Krishnakumar, June 2018
    4 or 5th Century AD

Комментарии • 60

  • @venkateshc1324
    @venkateshc1324 День назад

    Jay maa lalitha( shamala devi) even saraswathi devi admire her music

  • @prasannamalkapuram9033
    @prasannamalkapuram9033 4 года назад +15

    Excellent singer
    She sang without any mistake
    Hatsoff☺️☺️
    Like if loved the voice

  • @devinarayanan2480
    @devinarayanan2480 6 лет назад +12

    Excellent rendition.
    Let matha saraswathi keep your great work going

  • @vijayalakshmichandrasekara7576
    @vijayalakshmichandrasekara7576 Месяц назад +1

    Wonderful kural 🙏🙏🙏🙏

  • @ramadhasseetharaman3656
    @ramadhasseetharaman3656 2 года назад +2

    Great rendition. Maa mathangi may bless you and your family.

  • @pavanirachapudi1356
    @pavanirachapudi1356 9 месяцев назад +2

    Ommmmmmmmmmm saraswati namaha

  • @UltimateAscent
    @UltimateAscent 7 месяцев назад +2

    My favorite rendition ❤

  • @kuldeepsinghchouhan1211
    @kuldeepsinghchouhan1211 2 года назад +3

    Jai Maa shardaa 🙏

  • @ritu8543
    @ritu8543 5 месяцев назад +3

    Jai mata saraswati 😊❤

  • @venkatakumar3447
    @venkatakumar3447 4 года назад +5

    Adbhutham

  • @rubyYT333
    @rubyYT333 5 лет назад +18

    Really great description of goddess Saraswathi. 🙏🏻❤️

    • @shivsengupta5758
      @shivsengupta5758 2 года назад +3

      Śrī Kālīdāsa is praising Devī Mātangī not Devī Sarasvatī.

    • @Hemasureshmitta
      @Hemasureshmitta 9 месяцев назад +3

      Syamala devi

  • @tprakash7349
    @tprakash7349 6 лет назад +14

    श्यामलादण्डकम्
    (कलिदासप्रणीतम्)
    माणिक्यवीणामुपलालयन्तीं
    मदालासां मञ्जुलवाग्विलासाम् ।
    माहेन्द्रनीलद्युतिकोमलाङ्गीं
    मातंगकन्यां सततं स्मरामि ॥१॥
    I always meditate on the daughter of Matanga Maharshi who playfully holds a Veena made of Mankikya, who is lazy by intoxication, whose speech is picturesque and beautiful and whose body is resplendent like the dark blue gemstone.
    चतुर्भुजे चन्द्रकलावतंसे
    कुचोन्नते कुङ्कुमरागशोणे ।
    पुण्ड्रेक्षुपाशाङ्कुशपुष्पबाण-
    हस्ते नमस्ते जगदेकमातः ॥२॥
    O The Mother of the Worlds who has four hands, whose head is adorned with the crescent moon, who has a full bosom, who has a complexion red as kukum and who carries in her hands a bow of sugarcane, arrows of flowers, the rope and the ankusa (goad), my prostrations before you.
    माता मरकतश्यामा
    मातङ्गी मदशालिनी ।
    कटाक्षयतु कल्याणी
    कदंबवनवासिनी ॥३॥
    May the Mother, who is dark as the marakata gemstone, who is the daughter of Matanga maharshi, who is exuberant, who is auspicious and who abides in the kadamba forest, cast on me the glances from her eye-corners.
    जय मातंगतनये
    जय नीलोत्पलद्युते ।
    जय संगीतरसिके
    जय लीलाशुकप्रिये ॥४॥
    Victory to the daughter of Matanga. Victory to the one who has the complexion of the dark blue lily. Victory to the one who enjoys and appreciates music. Victory to the one who is fond of the playful parrot.
    जय जननि सुधासमुद्रान्तरुद्यन्मणिद्वीप-संरूढ-बिल्वाटवीमध्य-
    कल्पद्रुमाकल्प-कादम्बकान्तार-वासप्रिये, कृत्तिवासप्रिये,
    सर्वलोकप्रिये !
    (Victory to the Divine Mother) who is the darling of Siva and the whole world and who likes to live in the forest of kalpavriksha-like kadamba trees surrounding which is a forest of bilwa trees on the island of Manidweep in the midst of the ocean of nectar.
    सादरारब्ध-संगीत-संभावना-संभ्रमालोल-नीपस्रगाबद्ध-चूलीसनाथत्रिके, सानुमत्पुत्रिके !
    (Victory to the Divine Mother) who is the daughter of Himavan, whose locks, around which are tied garlands of nipa which oscillate when she nods in appreciation of the melodious music started in her honour.
    शेखरीभूत-शीतांशुरेखा-मयूखावलीबद्ध-सुस्निग्ध-नीलालकश्रेणि-शृंगारिते, लोकसंभाविते !
    (Victory to the Divine Mother) who is worshipped by the people and whose beauty is enhanced by the dark blue locks which are smooth and which are illumined by the rays from the crescent moon adorning her forehead.

    • @4KIR3DDY
      @4KIR3DDY 4 года назад +1

      Wow

    • @tprakash7349
      @tprakash7349 4 года назад

      @@4KIR3DDY
      ruclips.net/video/UVvINUwbEkg/видео.html
      Watch this too.

    • @seethakrishnan7803
      @seethakrishnan7803 4 года назад +1

      🙏🙏🙏🙏🙏🙏🌷🌷🌷🙏🙏🙏🙏🙏🙏

  • @Anuanu-uc5bq
    @Anuanu-uc5bq 6 месяцев назад +2

    Thank you for the translation 🙏🏾🙏🏾🙏🏾🙏🏾

  • @RajaramS-ox6xb
    @RajaramS-ox6xb 6 лет назад +7

    Beautiful rendition!

  • @karanamsujan1200
    @karanamsujan1200 4 года назад +5

    Excellent work

  • @reddyp4858
    @reddyp4858 5 месяцев назад +1

    🙏జై మా శారదా 🙏

  • @sandhyavattikuti2941
    @sandhyavattikuti2941 9 месяцев назад +1

    🙏🙏🙏🙏 Bhagavan asiculu
    You and your family 🌷madam

  • @blalitha6773
    @blalitha6773 9 месяцев назад +1

    Simply superb,excellent service 👌 👏 🙌 👍

  • @rajagoud706
    @rajagoud706 4 года назад +5

    Excellent!!!
    Great description of goddess saraswati and also loved the voice👌🙏🙏

    • @shivsengupta5758
      @shivsengupta5758 2 года назад

      Śrī Kālīdāsa is praising Devī Mātangī not Devī Sarasvatī.

    • @karthikkishore495
      @karthikkishore495 4 месяца назад

      Both are same na
      Tantra form of Saraswati ​@@shivsengupta5758

  • @anuradhak789
    @anuradhak789 3 года назад +3

    Very beautiful rendition flawless

  • @kumares8552
    @kumares8552 Год назад +1

    Nice compilation🙏👌

  • @ashagaradala3310
    @ashagaradala3310 4 года назад +3

    The god should prise all the people belonging to this song

  • @jacquia.7340
    @jacquia.7340 Год назад +1

    Wow🙌🙌🙌🙌🙌💓🙏 😳

  • @mahidhardola48
    @mahidhardola48 5 лет назад +5

    Great work🙂

  • @geethavalsaraj467
    @geethavalsaraj467 8 месяцев назад +1

    🙏🏻🙏🏻🙏🏻

  • @vijayalakshmiramakrishna3441
    @vijayalakshmiramakrishna3441 4 года назад +2

    Excellent.

  • @4KIR3DDY
    @4KIR3DDY 4 года назад +2

    Lovely song

  • @ayyappankuttynair7159
    @ayyappankuttynair7159 9 месяцев назад +1

    🙏🏻അമ്മേ നാരായണാ, ദേവീ നാരായണാ, ലക്ഷ്മി നാരായണാ, ഭദ്രേ നാരായണാ 🙏🏻

  • @neerajab5339
    @neerajab5339 3 дня назад

    Good

  • @vijayalakshmi6729
    @vijayalakshmi6729 7 месяцев назад

    Amazing ❤

  • @NAGESHSSNAGESHSS
    @NAGESHSSNAGESHSS 4 года назад +3

    GOOD SONG

  • @susmitasethi1024
    @susmitasethi1024 2 года назад +1

    💖🙏

  • @chaitanyadeverchetti7355
    @chaitanyadeverchetti7355 2 года назад +1

    ଦଂଡକମ୍
    ଜୟ ଜନନି ସୁଧାସମୁଦ୍ରାଂତରୁଦ୍ୟନ୍ମଣୀଦ୍ଵୀପସଂରୂଢ ବିଲ୍ଵାଟଵୀମଧ୍ୟକଲ୍ପଦ୍ରୁମାକଲ୍ପକାଦଂବକାଂତାରଵାସପ୍ରିୟେ କୃତ୍ତିଵାସପ୍ରିୟେ ସର୍ଵଲୋକପ୍ରିୟେ, ସାଦରାରବ୍ଧସଂଗୀତସଂଭାଵନାସଂଭ୍ରମାଲୋଲନୀପସ୍ରଗାବଦ୍ଧଚୂଲୀସନାଥତ୍ରିକେ ସାନୁମତ୍ପୁତ୍ରିକେ, ଶେଖରୀଭୂତଶୀତାଂଶୁରେଖାମୟୂଖାଵଲୀବଦ୍ଧସୁସ୍ନିଗ୍ଧନୀଲାଲକଶ୍ରେଣିଶୃଂଗାରିତେ ଲୋକସଂଭାଵିତେ କାମଲୀଲାଧନୁସ୍ସନ୍ନିଭଭ୍ରୂଲତାପୁଷ୍ପସଂଦୋହସଂଦେହକୃଲ୍ଲୋଚନେ ଵାକ୍ସୁଧାସେଚନେ ଚାରୁଗୋରୋଚନାପଂକକେଳୀଲଲାମାଭିରାମେ ସୁରାମେ ରମେ, ପ୍ରୋଲ୍ଲସଦ୍ଵାଲିକାମୌକ୍ତିକଶ୍ରେଣିକାଚଂଦ୍ରିକାମଂଡଲୋଦ୍ଭାସି ଲାଵଣ୍ୟଗଂଡସ୍ଥଲନ୍ୟସ୍ତକସ୍ତୂରିକାପତ୍ରରେଖାସମୁଦ୍ଭୂତ ସୌରଭ୍ୟସଂଭ୍ରାଂତଭୃଂଗାଂଗନାଗୀତସାଂଦ୍ରୀଭଵନ୍ମଂଦ୍ରତଂତ୍ରୀସ୍ଵରେ ସୁସ୍ଵରେ ଭାସ୍ଵରେ, ଵଲ୍ଲକୀଵାଦନପ୍ରକ୍ରିୟାଲୋଲତାଲୀଦଲାବଦ୍ଧ-ତାଟଂକଭୂଷାଵିଶେଷାନ୍ଵିତେ ସିଦ୍ଧସମ୍ମାନିତେ, ଦିଵ୍ୟହାଲାମଦୋଦ୍ଵେଲହେଲାଲସଚ୍ଚକ୍ଷୁରାଂଦୋଲନଶ୍ରୀସମାକ୍ଷିପ୍ତକର୍ଣୈକନୀଲୋତ୍ପଲେ ଶ୍ୟାମଲେ ପୂରିତାଶେଷଲୋକାଭିଵାଂଛାଫଲେ ଶ୍ରୀଫଲେ, ସ୍ଵେଦବିଂଦୂଲ୍ଲସଦ୍ଫାଲଲାଵଣ୍ୟ ନିଷ୍ୟଂଦସଂଦୋହସଂଦେହକୃନ୍ନାସିକାମୌକ୍ତିକେ ସର୍ଵଵିଶ୍ଵାତ୍ମିକେ ସର୍ଵସିଦ୍ଧ୍ୟାତ୍ମିକେ କାଲିକେ ମୁଗ୍ଧମଂଦସ୍ମିତୋଦାରଵକ୍ତ୍ରସ୍ଫୁରତ୍ ପୂଗତାଂବୂଲକର୍ପୂରଖଂଡୋତ୍କରେ ଜ୍ଞାନମୁଦ୍ରାକରେ ସର୍ଵସଂପତ୍କରେ ପଦ୍ମଭାସ୍ଵତ୍କରେ ଶ୍ରୀକରେ, କୁଂଦପୁଷ୍ପଦ୍ୟୁତିସ୍ନିଗ୍ଧଦଂତାଵଲୀନିର୍ମଲାଲୋଲକଲ୍ଲୋଲସମ୍ମେଲନ ସ୍ମେରଶୋଣାଧରେ ଚାରୁଵୀଣାଧରେ ପକ୍ଵବିଂବାଧରେ,

  • @OnlineMD
    @OnlineMD 3 года назад +1

    👏👏👏🙏🙏🙏

  • @vijayalakshmiramakrishna3441
    @vijayalakshmiramakrishna3441 4 года назад +1

    🙏🙏🙏🙏

  • @tprakash7349
    @tprakash7349 4 года назад

    श्यामलादण्डकम्
    (कलिदासप्रणीतम्)
    माणिक्यवीणामुपलालयन्तीं
    मदालासां मञ्जुलवाग्विलासाम् ।
    माहेन्द्रनीलद्युतिकोमलाङ्गीं
    मातंगकन्यां सततं स्मरामि ॥१॥
    चतुर्भुजे चन्द्रकलावतंसे
    कुचोन्नते कुङ्कुमरागशोणे ।
    पुण्ड्रेक्षुपाशाङ्कुशपुष्पबाण-
    हस्ते नमस्ते जगदेकमातः ॥२॥
    माता मरकतश्यामा
    मातङ्गी मदशालिनी ।
    कटाक्षयतु कल्याणी
    कदंबवनवासिनी ॥३॥
    जय मातंगतनये
    जय नीलोत्पलद्युते ।
    जय संगीतरसिके
    जय लीलाशुकप्रिये ॥४॥
    गद्यं (Prose)
    जय जननि सुधासमुद्रान्तरुद्यन्मणिद्वीप-संरूढ-बिल्वाटवीमध्य-
    कल्पद्रुमाकल्प-कादम्बकान्तार-वासप्रिये, कृत्तिवासप्रिये,
    सर्वलोकप्रिये !
    सादरारब्ध-संगीत-संभावना-संभ्रमालोल-नीपस्रगाबद्ध-चूलीसनाथत्रिके, सानुमत्पुत्रिके !
    शेखरीभूत-शीतांशुरेखा-मयूखावलीबद्ध-सुस्निग्ध-नीलालकश्रेणि-शृंगारिते, लोकसंभाविते !
    कामलीला-धनुस्सन्निभ-भ्रूलतापुष्प-सन्दोह-सन्देहकृल्लोचने,
    वाक्सुधासेचने, चारुगोरचनापङ्क-केलीललामाभिरामे, सुरामे! रमे!
    प्रोल्लसद्बालिका-मौक्तिकश्रेणिका-चन्द्रिकामण्डलोद्भासि-लावण्य-गण्डस्थलन्यस्त-कस्तूरिकापत्ररेखा-समुद्भूत-सौरभ्य-संभ्रान्त-भृङ्गांगनागीत-सान्द्रीभवन्मन्द्रतन्त्रीस्वरे, सुस्वरे! भास्वरे!
    वल्लकीवादन-प्रक्रियालोल-तालीदलाबद्ध-ताटङ्कभूषाविशेषान्विते,
    सिद्धसम्मानिते !
    दिव्यहाला-मदोद्वेल-हेलालसच्चक्षुरान्दोलनश्री-समाक्षिप्त-कर्णैकनीलोत्पले ! श्यामले, पूरिताशेषलोकाभिवाञ्छाफले !
    निर्मले श्रीफले!
    स्वेदबिन्दूल्लसत्-फाललावण्य-निष्यन्द-सन्दोह-सन्देहकृन्नासिकामौक्तिके, सर्वमन्त्रात्मिके, कालिके!
    सर्वसिद्ध्यात्मिके !
    मुग्धमन्दस्मितोदार-वक्त्रस्फुरत्-पूगतांबूलकर्पुरखण्डोत्करे !
    ज्ञानमुद्राकरे ! श्रीकरे! पद्मभास्वत्करे !
    कुन्द्पुष्पद्युति-स्निग्धदन्तावली-निर्मलालोलकल्लोल-सम्मेलन-स्मेर-शोणाधरे ! चारुवीणाधरे ! पक्वबिंबाधरे !
    सुललित-नवयौवनारंभ-चन्द्रोदयोद्वेल-लावण्य-दुग्धार्णवाविर्भवत्-
    कंबुबिंबोकभृत्-कन्धरे ! सत्कलामन्दिरे ! मन्थरे!
    दिव्यरत्नप्रभा-बंधुरछन्न-हारादिभूषा-समुद्योतमानानवद्यांगशोभे, शुभे !
    रत्नकेयूर-रश्मिच्छटा-पल्लव-प्रोल्लसत्-दोर्लताराजिते ! योगिभिः पूजिते! विश्वदिङ्मण्डलव्यापि-माणिक्य-तेजस्फुरत्-कङ्कणालंकृते-
    विभ्रमालंकृते- साधुभिस्सत्कृते!
    वासरारंभवेला-समुज्जृंभमाणारविन्द-प्रतिद्वन्द्वि-पाणिद्वये ! संततोद्यद्दये! अद्वये !
    दिव्य्ररत्नोर्मिका-दीधितिस्तोम-संध्यायमानाङ्गुलीपल्लवोद्यन्नखेन्दु-
    प्रभामण्डले ! सन्नताखण्डले ! चित्प्रभामण्डले ! प्रोल्लसद्कुण्डले!
    तारकाराजि-नीकाश-हारावलि-स्मेर-चारुस्तनाभोग-भारानमन्मध्यवल्ली-वलिच्छेद-वीचीसमुद्यत्समुल्लास-
    सन्दर्शिताकार-सौन्दर्य-रत्नाकरे, किङ्कर श्रीकरे!
    हेमकुंभोपमोत्तुङ्गवक्षोजभारावनम्रे ! त्रिलोकावनम्रे!
    लसद्वृत्त-गम्भीर-नाभीसरस्तीर-शैवाल-शङ्काकर-
    श्यामरोमावली-भूषणे ! मञ्जुसंभाषणे!
    चारुशिञ्जत्-कटीसूत्र-निर्भर्त्सितानंग-लीलाधनु-श्शिञ्जिनीडंबरे !
    दिव्यरत्नांबरे ! पद्मरागोल्लसन्मेखला-भास्वर-श्रोणिशोभाजित-स्वर्णभूभृत्तले! चन्द्रिकाशीतले !
    विकसित-नवकिंशुकाताम्र-दिव्यांशुकच्छन्न-चारूरुशोभा-पराभूत-
    सिन्दूर-शोणायमानेन्द्रमातंग-हस्तार्गले ! वैभवानर्गले ! श्यामले !
    कोमलस्निग्ध-नीलोत्पलोत्पादितानंगतूणीर-शङ्काकरोदारजंघालते चारुलीलागते !
    नम्रदिक्पाल-सीमन्तिनी-कुन्तल-स्निग्ध-नीलप्रभापुञ्ज-सञ्जात-
    दूर्वाङ्कुराशंकि-सारंग-संयोग-रिंखन्नखेन्दूज्ज्वले. प्रोज्ज्वले! निर्मले !
    प्रह्व-देवेश-लक्ष्मीश-भूतेश-लोकेश-वाणीश-कीनाश-दैत्येश-यक्षेश-वाय्वग्नि-कोटीरमाणिक्य-संघृष्ट-बालातपोद्दाम-लाक्षारसारुण्य-तारुण्य-लक्ष्मीगृहीतांघ्रिपद्मे ! सुपद्मे उमे!
    सुरुचिर-नवरत्न-पीठस्थिते, रत्नपद्मासने, रत्नसिंहासने, शंखपद्मद्वयोपाश्रिते, विश्रुते, तत्र विघ्नेशदुर्गावटुक्षेत्र्पालैर्युते !
    मत्तमातंगकन्यासमूहान्विते, भैरवैरष्टभिर्वेष्टिते, मञ्जुलामेनकाद्यंगनामानिते, देवि वामादिभि: शक्तिभिः सेविते !
    धात्रिलक्ष्म्यादि-शक्त्यष्टकैर्सेविते ! मातृकामण्डलैर्मण्डिते !

    • @tprakash7349
      @tprakash7349 4 года назад

      यक्षगन्धर्व-सिद्धांगनामण्डलैरर्चिते ! भैरवीसंवृते ! पंचबाणात्मिके ! पंचबाणेन रत्या च संभाविते ! प्रीतिभाजा वसन्तेन चानन्दिते !
      भक्तिभाजां परं श्रेयसे कल्पसे । योगिनां मानसे द्योतसे । छन्दसामोजसा भ्राजसे। गीतविद्याविनोदातितृष्णेन कृष्णेनसंपूज्यसे भक्तिमच्चेतसा वेधसा स्तूयसे । विश्वहृद्येन वाद्येन विद्याधरैर्गीयसे ।
      श्रवणहरण-दक्षिणक्वाणया वीणया किन्नरैर्गीयसे, यक्षगन्धर्वसिद्धांगनामण्डलैरर्च्यसे, सर्वसौभाग्यवाञ्छावतीभिर्वधूभिस्सुराणां समाराध्यसे
      सर्वविद्याविशेषात्मकं चाटुगाथासमुच्चारणं कण्ठमूलोल्लसद्वर्णराजित्रयं
      कोमलश्यामलोदारपक्षद्वयं तुण्डशोभातिदूरीभवत्किंशुकं तं शुकं लालयन्ती परिक्रीडसे ।
      पाणिपद्मद्वयेनाक्षमालामपिस्फाटिकीं ज्ञानसारात्मकं पुस्तकं चाङ्कुशं पाशमाबिभ्रती येन सञ्चिन्त्यसे तस्य वक्त्रान्तरात् गद्यपद्यात्मिका भारती निस्सरेत् । येन वा यावकाभाकृतिर्भाव्यसे, तस्य वश्या भवन्ति स्त्रियः पूरुषाः । येन वा शातकुंभद्युतिर्भाव्यसे सोऽपि लक्ष्मीसहस्रैः परिक्रीडते ।
      किं न सिद्ध्येद्वपुः श्यामलं कोमलं चन्द्रचूडान्वितं तावकं ध्यायतः
      तस्य लीलासरोवारिधिः तस्य केलीवनं नन्दनं, तस्य भद्रासनं भूतलं, तस्य वाग्देवता किङ्करी, तस्य चाज्ञाकरी श्री स्वयम्
      सर्वतीर्थात्मिके ! सर्वतन्त्रात्मिके! सर्वशक्त्यात्मिके ! सर्वपीठात्मिके!
      सर्वतत्त्वात्मिके! सर्वविद्यात्मिके! सर्वयोगात्मिके! सर्वनादात्मिके!
      सर्ववेदात्मिके ! सर्वशब्दात्मिके ! सर्वविश्वात्मिके ! सर्ववर्गात्मिके !
      सर्वदीक्षात्मिके! सर्वगे ! सर्वरूपे! जगन्मातृके! पाहि मां, पाहि
      मां, देवि तुभ्यं नमो, देवि तुभ्यं नमो, देवि तुभ्यं नमः

  • @malathikota6609
    @malathikota6609 9 месяцев назад +1

    Lirics Telugu lo send cheyyandi

  • @sravanreddy3627
    @sravanreddy3627 8 месяцев назад +2

    Not about Saraswati devi friends she is shamala devi respected friends

  • @pushpendrasingh4157
    @pushpendrasingh4157 4 года назад

    🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @chaitanyadeverchetti7355
    @chaitanyadeverchetti7355 2 года назад

    ସୁଲଲିତ ନଵୟୌଵନାରଂଭଚଂଦ୍ରୋଦୟୋଦ୍ଵେଲଲାଵଣ୍ୟଦୁଗ୍ଧାର୍ଣଵାଵିର୍ଭଵତ୍କଂବୁବିଂବୋକଭୃତ୍କଂଥରେ ସତ୍କଲାମଂଦିରେ ମଂଥରେ ଦିଵ୍ୟରତ୍ନପ୍ରଭାବଂଧୁରଚ୍ଛନ୍ନହାରାଦିଭୂଷାସମୁଦ୍ୟୋତମାନାନଵଦ୍ୟାଂଗଶୋଭେ ଶୁଭେ, ରତ୍ନକେୟୂରରଶ୍ମିଚ୍ଛଟାପଲ୍ଲଵପ୍ରୋଲ୍ଲସଦ୍ଦୋଲ୍ଲତାରାଜିତେ ୟୋଗିଭିଃ ପୂଜିତେ ଵିଶ୍ଵଦିଙ୍ମଂଡଲଵ୍ୟାପ୍ତମାଣିକ୍ୟତେଜସ୍ସ୍ଫୁରତ୍କଂକଣାଲଂକୃତେ ଵିଭ୍ରମାଲଂକୃତେ ସାଧୁଭିଃ ପୂଜିତେ ଵାସରାରଂଭଵେଲାସମୁଜ୍ଜୃଂଭ
    ମାଣାରଵିଂଦପ୍ରତିଦ୍ଵଂଦ୍ଵିପାଣିଦ୍ଵୟେ ସଂତତୋଦ୍ୟଦ୍ଦୟେ ଅଦ୍ଵୟେ ଦିଵ୍ୟରତ୍ନୋର୍ମିକାଦୀଧିତିସ୍ତୋମ ସଂଧ୍ୟାୟମାନାଂଗୁଲୀପଲ୍ଲଵୋଦ୍ୟନ୍ନଖେଂଦୁପ୍ରଭାମଂଡଲେ ସନ୍ନୁତାଖଂଡଲେ ଚିତ୍ପ୍ରଭାମଂଡଲେ ପ୍ରୋଲ୍ଲସତ୍କୁଂଡଲେ,
    ତାରକାରାଜିନୀକାଶହାରାଵଲିସ୍ମେର ଚାରୁସ୍ତନାଭୋଗଭାରାନମନ୍ମଧ୍ୟଵଲ୍ଲୀଵଲିଚ୍ଛେଦ ଵୀଚୀସମୁଦ୍ୟତ୍ସମୁଲ୍ଲାସସଂଦର୍ଶିତାକାରସୌଂଦର୍ୟରତ୍ନାକରେ ଵଲ୍ଲକୀଭୃତ୍କରେ କିଂକରଶ୍ରୀକରେ, ହେମକୁଂଭୋପମୋତ୍ତୁଂଗ ଵକ୍ଷୋଜଭାରାଵନମ୍ରେ ତ୍ରିଲୋକାଵନମ୍ରେ ଲସଦ୍ଵୃତ୍ତଗଂଭୀର ନାଭୀସରସ୍ତୀରଶୈଵାଲଶଂକାକରଶ୍ୟାମରୋମାଵଲୀଭୂଷଣେ ମଂଜୁସଂଭାଷଣେ, ଚାରୁଶିଂଚତ୍କଟୀସୂତ୍ରନିର୍ଭତ୍ସିତାନଂଗଲୀଲଧନୁଶ୍ଶିଂଚିନୀଡଂବରେ ଦିଵ୍ୟରତ୍ନାଂବରେ,

    • @chaitanyadeverchetti7355
      @chaitanyadeverchetti7355 2 года назад

      ପଦ୍ମରାଗୋଲ୍ଲସ ନ୍ମେଖଲାମୌକ୍ତିକଶ୍ରୋଣିଶୋଭାଜିତସ୍ଵର୍ଣଭୂଭୃତ୍ତଲେ ଚଂଦ୍ରିକାଶୀତଲେ ଵିକସିତନଵକିଂଶୁକାତାମ୍ରଦିଵ୍ୟାଂଶୁକଚ୍ଛନ୍ନ ଚାରୂରୁଶୋଭାପରାଭୂତସିଂଦୂରଶୋଣାୟମାନେଂଦ୍ରମାତଂଗ ହସ୍ତାର୍ଗଲେ ଵୈଭଵାନର୍ଗଲେ ଶ୍ୟାମଲେ କୋମଲସ୍ନିଗ୍ଧ ନୀଲୋତ୍ପଲୋତ୍ପାଦିତାନଂଗତୂଣୀରଶଂକାକରୋଦାର ଜଂଘାଲତେ ଚାରୁଲୀଲାଗତେ ନମ୍ରଦିକ୍ପାଲସୀମଂତିନୀ କୁଂତଲସ୍ନିଗ୍ଧନୀଲପ୍ରଭାପୁଂଚସଂଜାତଦୁର୍ଵାଂକୁରାଶଂକ ସାରଂଗସଂୟୋଗରିଂଖନ୍ନଖେଂଦୂଜ୍ଜ୍ଵଲେ ପ୍ରୋଜ୍ଜ୍ଵଲେ ନିର୍ମଲେ ପ୍ରହ୍ଵ ଦେଵେଶ ଲକ୍ଷ୍ମୀଶ ଭୂତେଶ ତୋୟେଶ ଵାଣୀଶ କୀନାଶ ଦୈତ୍ୟେଶ ୟକ୍ଷେଶ ଵାୟ୍ଵଗ୍ନିକୋଟୀରମାଣିକ୍ୟ ସଂହୃଷ୍ଟବାଲାତପୋଦ୍ଦାମ ଲାକ୍ଷାରସାରୁଣ୍ୟତାରୁଣ୍ୟ ଲକ୍ଷ୍ମୀଗୃହିତାଂଘ୍ରିପଦ୍ମେ ସୁପଦ୍ମେ ଉମେ,
      ସୁରୁଚିରନଵରତ୍ନପୀଠସ୍ଥିତେ ସୁସ୍ଥିତେ ରତ୍ନପଦ୍ମାସନେ ରତ୍ନସିଂହାସନେ ଶଂଖପଦ୍ମଦ୍ଵୟୋପାଶ୍ରିତେ ଵିଶ୍ରୁତେ ତତ୍ର ଵିଘ୍ନେଶଦୁର୍ଗାଵଟୁକ୍ଷେତ୍ରପାଲୈର୍ୟୁତେ ମତ୍ତମାତଂଗ କନ୍ୟାସମୂହାନ୍ଵିତେ ଭୈରଵୈରଷ୍ଟଭିର୍ଵେଷ୍ଟିତେ ମଂଚୁଲାମେନକାଦ୍ୟଂଗନାମାନିତେ ଦେଵି ଵାମାଦିଭିଃ ଶକ୍ତିଭିସ୍ସେଵିତେ ଧାତ୍ରି ଲକ୍ଷ୍ମ୍ୟାଦିଶକ୍ତ୍ୟଷ୍ଟକୈଃ ସଂୟୁତେ ମାତୃକାମଂଡଲୈର୍ମଂଡିତେ ୟକ୍ଷଗଂଧର୍ଵସିଦ୍ଧାଂଗନା ମଂଡଲୈରର୍ଚିତେ, ଭୈରଵୀ ସଂଵୃତେ ପଂଚବାଣାତ୍ମିକେ ପଂଚବାଣେନ ରତ୍ୟା ଚ ସଂଭାଵିତେ ପ୍ରୀତିଭାଜା ଵସଂତେନ ଚାନଂଦିତେ ଭକ୍ତିଭାଜଂ ପରଂ ଶ୍ରେୟସେ କଲ୍ପସେ ୟୋଗିନାଂ ମାନସେ ଦ୍ୟୋତସେ ଛଂଦସାମୋଜସା ଭ୍ରାଜସେ ଗୀତଵିଦ୍ୟା ଵିନୋଦାତି ତୃଷ୍ଣେନ କୃଷ୍ଣେନ ସଂପୂଜ୍ୟସେ ଭକ୍ତିମଚ୍ଚେତସା ଵେଧସା ସ୍ତୂୟସେ ଵିଶ୍ଵହୃଦ୍ୟେନ ଵାଦ୍ୟେନ ଵିଦ୍ୟାଧରୈର୍ଗୀୟସେ, ଶ୍ରଵଣହରଦକ୍ଷିଣକ୍ଵାଣୟା ଵୀଣୟା କିନ୍ନରୈର୍ଗୀୟସେ ୟକ୍ଷଗଂଧର୍ଵସିଦ୍ଧାଂଗନା ମଂଡଲୈରର୍ଚ୍ୟସେ ସର୍ଵସୌଭାଗ୍ୟଵାଂଛାଵତୀଭିର୍ ଵଧୂଭିସ୍ସୁରାଣାଂ ସମାରାଧ୍ୟସେ ସର୍ଵଵିଦ୍ୟାଵିଶେଷତ୍ମକଂ ଚାଟୁଗାଥା ସମୁଚ୍ଚାରଣାକଂଠମୂଲୋଲ୍ଲସଦ୍ଵର୍ଣରାଜିତ୍ରୟଂ କୋମଲଶ୍ୟାମଲୋଦାରପକ୍ଷଦ୍ଵୟଂ ତୁଂଡଶୋଭାତିଦୂରୀଭଵତ୍ କିଂଶୁକଂ ତଂ ଶୁକଂ ଲାଲୟଂତୀ ପରିକ୍ରୀଡସେ,

  • @bindumenon9450
    @bindumenon9450 Месяц назад

    Can you please share the text for the Shyamala Dandakam? Thank you.

  • @hemapillarisetty2555
    @hemapillarisetty2555 9 месяцев назад

    It's the soft sound of 'dya' in 'gadya padyatmika' and not the hard sound!

  • @navyashreebattula3022
    @navyashreebattula3022 2 года назад +1

    what is the meaning of Mathanga kanya?

  • @rajagoud9892
    @rajagoud9892 4 года назад +6

    Great work😊😊