Sripad Uttam Krishna Prabhu Ji - Sakhe Kalaya Gauram Udaram

Поделиться
HTML-код
  • Опубликовано: 18 сен 2024
  • (1)
    sakhe kalaya gauram udāram
    nindita hāṭaka kānti kalevara
    garvita māraka māram
    (2)
    madhukara rañjita mālatī maṇḍita
    jita-ghana kuñcita keśam
    tilaka vinindita śaśadhara rupaka
    bhuvana manohara veśam
    (3)
    madhu madhurasmita lobhita tanubhṛta
    anupama bhāva vilāsam
    nikhila nija jana mohita mānasa
    vikathita gada gada bhāṣam
    (4)
    paramā kiñcana kiñcana naragaṇa
    karuṇā vitaraṇa śīlam
    kṣobhita-durmati-rādhā-mohana-
    nāmaka-nirupama-līlam
    *******************************
    Video original: • O sake kalaya gauram u...

Комментарии • 2

  • @krishnapriya.o9441
    @krishnapriya.o9441 8 месяцев назад

    Radhey...🎉🎉🎉

  • @baladasanudas
    @baladasanudas 5 месяцев назад +1

    Dandavats. The third verse, as sung in the video, should be:
    madhu-madhura-smita-lobhita-tanu-bhṛtam
    anupama-bhāva-vilāsam
    nidhuvana-nāgarī-mohita-mānasa-
    vikathita-gadgada-bhāṣam
    His smile, sweet like honey, allures all embodied beings. His pastimes
    are filled with unparalleled sentiments of pure love (bhāvas).
    His mind is captivated by the heroine of Nidhuvana, as He utters
    indecipherable words in a choked voice.