Paritta Chanting - Dhammacakkappavattanasuttam

Поделиться
HTML-код
  • Опубликовано: 7 фев 2025

Комментарии • 40

  • @anmwittz
    @anmwittz 4 года назад +16

    My mother passed 9 days ago and ai found comfort in listening this beautiful chant. I miss hearing her chant. Thank you for sharing this

    • @donovinly2592
      @donovinly2592 4 года назад +1

      Anna Witten My condolences to you and your family 🙏🏼 Buddha bless.

    • @limjimmy4942
      @limjimmy4942 3 года назад

      😥😥😥😥😥😥😥

  • @張宇翔-m4q
    @張宇翔-m4q 11 месяцев назад +1

    願~~佛祖保祐我❤❤❤❤

  • @tann4993
    @tann4993 5 лет назад +13

    Evam me sutam:
    Ekam samayam Bhagavā Bārāṇasiyam viharati Isipatane Migadāye.
    Tatra kho Bhagavā pañcavaggiye bhikkhū āmantesi:
    Dve me, bhikkhave, antā pabbajitena na sevitabbā: yo cāyam
    kāmesu kāmasukhallikānuyogo; hīno, gammo, pothujjaniko, anariyo,
    anatthasañhito; yo cāyam attakilam-athānuyogo; dukkho, anariyo,
    anatthasañhito.
    Ete te, bhikkhave, ubho ante anupagamma majjhimā paṭipadā
    Tathāgatena abhisambuddhā cakkhukaraṇī, ñāṇakaraṇī, upasamāya,
    abhiññāya, sambodhāya, nibbānāya samvattati.
    Katamā ca sā, bhikkhave, majjhimā paṭipadā Tathāgatena
    abhisambuddhā cakkhukaraṇī ñāṇakaraṇi, upasamāya, abhiññāya,
    sambodhāya, nibbānāya samvattati?
    Ayameva ariyo aṭṭhangiko maggo seyyathīdam:
    Sammā-diṭṭhi, sammā-sankappo, sammā-vācā, sammā-kammanto,
    sammā-ājīvo, sammā-vāyāmo, sammā-sati, sammā-samādhi.
    Ayam kho sā, bhikkhave, majjhimā paṭipadā Tathāgatena
    abhisambuddhā cakkhukaraṇī ñāṇakaraṇi, upasamāya, abhiññāya,
    sambodhāya, nibbānāya samvattati.
    Idam kho pana, bhikkhave, dukkham ariyasaccam:
    Jātipi dukkhā, jarāpi dukkhā, maraṇampi dukkham, soka-parideva-
    dukkha-domanassupāyāsāpi dukkhā, appiyehi sampayogo dukkho,
    piyehi vippayogo dukkho, yampiccham na labhati tampi dukkham,
    sankhittena pañcupādānakkhandā dukkhā.
    Idam kho pana, bhikkhave, dukkhasamudayo ariyasaccam:
    Yāyam taṇhā ponobbhavikā nandirāgasahagatā tatra
    tatrābhinandinī seyyathīdam: kāmataṇhā, bhavataṇhā, vibhavataṇhā.
    Idam kho pana, bhikkhave, dukkhanirodho ariyasaccam:
    Yo tassā yeva taṇhāya asesavirāganirodho, cāgo, paṭinissaggo, mutti, anālayo.
    Idam kho pana, bhikkhave, dukkhanirodhagāminī paṭipadā
    ariyasaccam:
    Ayameva ariyo aṭṭhangiko maggo seyyathīdam: Sammā-diṭṭhi,
    sammā-sankappo, sammā-vācā, sammā-kammanto, sammā-ājīvo,
    sammā-vāyāmo, sammā-sati, sammā-samādhi.
    Idam dukkham ariyasaccanti me bhikkhave, pubbe ananussutesu
    dhammesu cakkhum udapādi, ñāṇam udapādi, paññā udapādi, vijjā
    udapādi, āloko udapādi.
    Tam kho panidam dukkham ariyasaccam pariññeyyanti me,
    bhikkhave, pubbe ananussutesu dhammesu cakkhum udapādi, ñāṇam
    udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
    Tam kho panidam dukkham ariyasaccam pariññātanti me,
    bhikkhave, pubbe ananussutesu dhammesu cakkhum udapādi, ñāṇam
    udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
    Idam dukkhasamudayo ariyasaccanti me bhikkhave, pubbe
    ananussutesu dhammesu cakkhum udapādi, ñāṇam udapādi, paññā
    udapādi, vijjā udapādi, āloko udapādi.
    Tam kho panidam dukkhasamudayo, ariyasaccam pahātabbanti
    me, bhikkhave, pubbe ananussutesu dhammesu cakkhum udapādi,
    ñāṇam udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
    Tam kho panidam dukkhasamudayo, ariyasaccam pahīnanti me,
    bhikkhave, pubbe ananussutesu dhammesu cakkhum udapādi, ñāṇam
    udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
    Idam dukkhanirodho ariyasaccanti me bhikkhave, pubbe ananussutesu
    dhammesu cakkhum udapādi, ñāṇam udapādi, paññā udapādi, vijjā
    udapādi, āloko udapādi.
    Tam kho panidam dukkhanirodho ariyasaccam sacchikātabbanti
    me, bhikkhave, pubbe ananussutesu dhammesu cakkhum udapādi,
    ñāṇam udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
    Tam kho panidam dukkhanirodho ariyasaccam sacchikatanti me,
    bhikkhave, pubbe ananussutesu dhammesu cakkhum udapādi, ñāṇam
    udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
    Idam dukkhanirodhagāminī patipadā ariyasaccanti me bhikkhave,
    pubbe ananussutesu dhammesu cakkhum udapādi, ñāṇam udapādi,
    paññā udapādi, vijjā udapādi, āloko udapādi.
    Tam kho panidam dukkhanirodhagāminī patipadā ariyasaccam
    bhāvetabbanti me, bhikkhave, pubbe ananussutesu dhammesu
    cakkhum udapādi, ñāṇam udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
    Tam kho panidam dukkhanirodhagāminī patipadā ariyasaccam
    bhāvitanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhum
    udapādi, ñāṇam udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
    Yāva kīvañca me, bhikkhave, imesu catūsu ariyasaccesu
    evantiparivaṭṭam dvādasākāram yathābhūtam ñāṇadassanam na
    suvisuddham ahosi, neva tāvāham, bhikkhave, sadevake loke samārake
    sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya
    anuttaram sammāsambodhim abhisambuddho paccaññāsim.
    Yato ca kho me, bhikkhave, imesu catūsu ariyasaccesu
    evantiparivaṭṭam dvādasākāram yathābhūtam ñāṇadassanam
    suvisuddham ahosi, athāham, bhikkhave, sadevake loke samārake
    sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya
    anuttaram sammāsambodhim abhisambuddho paccaññāsim.
    Ñāṇañca pana me dassanam udapādi, “Akuppā me vimutti ayamantimā jāti, natthidāni punabbhavo” ti.
    Idam avoca Bhagavā. Attamanā pañcavaggiyā bhikkhū Bhāgavato
    bhāsitam abhinandum.
    Imasmiñca pana veyyākaraṇasmim bhaññamāne āyasmato
    Koṇḍaññassa virajam vītamalam Dhammacakkhum udapādi: “Yankinci
    samudayadhammam sabbantam nirodhadhamman” ti.
    Pavattite ca Bhagavatā Dhammacakke bhummā devā
    saddamanussāvesum: “Etam Bhagavatā Bārāṇasiyam Isipatane
    Migadāye anuttaram Dhammacakkam pavattitam appaṭivattiyam
    samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā
    kenaci vā lokasmin” ti.
    Bhummānam devānam saddam sutvā, Cātummahārājikā devā
    saddamanussāvesum. . . .
    Cātummahārājikānam devānam saddam sutvā, Tāvatimsā devā
    saddamanussāvesum. . . .
    Tāvatimsānam devānam saddam sutvā, Yāmā devā
    saddamanussāvesum. . . .
    Yāmānam devānam saddam sutvā, Tusitā devā
    saddamanussāvesum. . . .
    Tusitānam devānam saddam sutvā, Nimmānaratī devā
    saddamanussāvesum. . . .
    Nimmānaratīnam devānam saddam sutvā, Paranimmitavasavattī
    devā saddamanussāvesum. . . .
    Paranimmitavasavattīnam devānam saddam sutvā, Brahmakāyikā
    devā saddamanussāvesum: “Etam Bhagavatā Bārāṇasiyam Isipatane
    Migadāye anuttaram Dhammacakkam pavattitam appaṭivattiyam
    samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā
    kenaci vā lokasmin” ti.
    Itiha tena khaṇena, tena muhuttena, yāva brahmalokā saddo
    abbhuggacchi. Ayañca dasasahassī lokadhātu sankampi sampakampi
    sampavedhi, appamāṇo ca oḷāro obhāso loke pāturahosi atikkammeva
    devānam devānubhāvam.
    Atha kho Bhagavā udānam udānesi: “Aññāsi vata bho Koṇḍañño,
    aññāsi vata bho Koṇḍañño” ti.
    Itihidam āyasmato Koṇḍaññassa Aññākoṇḍañño tveva nāmam
    ahosī ti.
    Dhammacakkappavattana Suttam niṭṭhitam

    • @realme72only
      @realme72only 5 лет назад

      Translations?

    • @AyThu999
      @AyThu999 Год назад

      Thank you very much, lets be friends I want to learn some Katha, would you teach me?

  • @babubarua4214
    @babubarua4214 3 года назад

    সাধু সাধু সাধু

  • @bhanumathyshanmugam8539
    @bhanumathyshanmugam8539 Год назад +1

    Feeling blessed..

  • @stevenkok1926
    @stevenkok1926 4 года назад +1

    Shadu Shadu Shadu
    Dhamma cakkra and the enthroned striving for parinibbana witnessed by the four heavenly kings, etc.

  • @tanhengsweemr912
    @tanhengsweemr912 2 года назад +1

    If I'm corrrct, this was the first sermon Buddha preached to his disciples.....

  • @songstoputyouinabettermood2450
    @songstoputyouinabettermood2450 4 года назад +4

    You must not be afraid of your uniqueness and you must care less and less what people think of you.

  • @NTMobile-cs9nz
    @NTMobile-cs9nz Год назад +1

    🙏🙏🙏

  • @akashramteke159
    @akashramteke159 2 года назад

    Namo buddhay

  • @monakchannel1154
    @monakchannel1154 3 года назад +2

    Sathuk

  • @francoaustralien
    @francoaustralien 10 лет назад +4

    sadhu sadhu sadhu

  • @RanashoorVinay
    @RanashoorVinay 9 лет назад +3

    Piritha ars holy chants for Buddhist so Free download should be available

  • @thanhtrieu7478
    @thanhtrieu7478 6 лет назад +3

    The Best...…# 1

  • @momlim1959
    @momlim1959 5 лет назад

    Buddhawajana

  • @ctz99nur44
    @ctz99nur44 4 года назад

    Love💞💞💞💞💞💞👣👤👤👤👤👤👍*****

  • @garrettoliver3
    @garrettoliver3 3 года назад

    Someone remix this

  • @corosam1851
    @corosam1851 5 лет назад +1

    2020 Nepal
    Shadhu Shadhu Shadhu

  • @limjimmy4942
    @limjimmy4942 3 года назад

    😁

  • @donjan6950
    @donjan6950 10 месяцев назад

    ☸️🛕💰🙏📿

  • @cookieforthecookie6507
    @cookieforthecookie6507 3 года назад

    You have monasteries why don't we build a temple of stone. Somewhere in the depths of the woods. You, me, Brahm... Where nobody can find us. With a huge white Buddha statue of marmor.

  • @haoliangwen7436
    @haoliangwen7436 7 лет назад

    这是什么经?

    • @apprecier2002
      @apprecier2002 6 лет назад +5

      佛陀第一次向五人(五比庫/五弟子)宣說的轉法輪經.(與法輪功無任何關係,切記切記!)

  • @SeanTm
    @SeanTm 8 лет назад +2

    Sadhu X3! _/\_ _/\_ _/\_

  • @chongcheokwing5072
    @chongcheokwing5072 9 лет назад

    sukhi hotu

  • @apmobile1843
    @apmobile1843 5 лет назад

  • @akashramteke159
    @akashramteke159 2 года назад

    Namo buddhay