MATA SIDDHIDATRI | DAY 9 | NAVRATRI | SANSKRIT

Поделиться
HTML-код
  • Опубликовано: 5 фев 2025
  • नवरात्रस्य नवदिवसे मातृसिद्धात्र्याः पूजां आराधनां च भवति।
    अधुना अष्टदिवसपर्यन्तं साधनां कृतवन्तः श्वः सिद्धिं प्राप्स्यामः।अद्य वयं ताः स्मरिष्यामः। मातुः वेश-भूषा कास्ति? विशेषता का अस्ति। का कथा संबद्धा अस्ति, मातृस्तोत्रं किमस्ति।
    एतेषु सर्वेषु विषयेषु अद्य चर्चां करिष्यामः।
    प्रथमं शैलपुत्री च द्वितीयम्‌ ब्रह्मचारिणी।
    तृतीयं चंद्रघण्टेति कुष्मांडेति चतुर्थकं॥
    पंचमं स्कंदमातेति, षष्टम कात्यायनीति च।
    सप्तमं कालरात्रीति, महागौरीति चाष्टमं॥
    नवमं सिद्धिदात्री च नवदुर्गा प्रकीर्तिताः॥

Комментарии • 2

  • @ShivamKumar-89SK
    @ShivamKumar-89SK 8 месяцев назад +5

    हरे कृष्णः कृपया एतत् पॉडकास्ट्-प्रकरणं निरन्तरं कुर्वन्तु तथा च निरन्तरं कुर्वन्तु

  • @mf-pg2zp
    @mf-pg2zp 8 месяцев назад

    Jai shree Krishna 🙏🏻