MATA SIDDHIDATRI | DAY 9 | NAVRATRI | SANSKRIT
HTML-код
- Опубликовано: 5 фев 2025
- नवरात्रस्य नवदिवसे मातृसिद्धात्र्याः पूजां आराधनां च भवति।
अधुना अष्टदिवसपर्यन्तं साधनां कृतवन्तः श्वः सिद्धिं प्राप्स्यामः।अद्य वयं ताः स्मरिष्यामः। मातुः वेश-भूषा कास्ति? विशेषता का अस्ति। का कथा संबद्धा अस्ति, मातृस्तोत्रं किमस्ति।
एतेषु सर्वेषु विषयेषु अद्य चर्चां करिष्यामः।
प्रथमं शैलपुत्री च द्वितीयम् ब्रह्मचारिणी।
तृतीयं चंद्रघण्टेति कुष्मांडेति चतुर्थकं॥
पंचमं स्कंदमातेति, षष्टम कात्यायनीति च।
सप्तमं कालरात्रीति, महागौरीति चाष्टमं॥
नवमं सिद्धिदात्री च नवदुर्गा प्रकीर्तिताः॥
हरे कृष्णः कृपया एतत् पॉडकास्ट्-प्रकरणं निरन्तरं कुर्वन्तु तथा च निरन्तरं कुर्वन्तु
Jai shree Krishna 🙏🏻