193 - Rise above likes and dislikes | Bhagavad Gita | Swami Bhoomananda Tirtha

Поделиться
HTML-код
  • Опубликовано: 11 сен 2024
  • #globalsatsang #enlightenedliving #bhoomananda #bhagavadgita
    Live Global Satsang with Spiritual Masters on Tuesday/Thursday/Saturday at 8 PM IST/ 10:30 AM EDT/ 10:30 PM MYT
    Subscribe to our newsletter: www.bhoomanand...
    Website: www.bhoomanand...
    Questions: services@bhoomananda.org
    Publications: vedanticwisdom... (Email: bookstore@vedanticwisdom.com)
    Handout: www.bhoomanand... (Also in comments section)
    Facebook: / narayanashrama.tapovanam
    Whatsapp: +91 8547960362
    Pinterest: / bhoomanandafoundation
    Instagram: / bhoomanandafoundation
    Tumblr: www.tumblr.com...
    Linkedin: / all
    About us:
    Narayanashrama Tapovanam, an Ashram located in Thrissur, Kerala, embodies the unique tradition of Guru-shishya Parampara, disseminating Brahmavidya (Science of Self-knowledge) through regular classes, satsangs, and above all, through learning in the association of a realized spiritual master.

Комментарии • 14

  • @Narayanashrama
    @Narayanashrama  25 дней назад

    Verses chanted during the talk:
    शुद्धो बुद्धो विमुक्तः श्रुतिशिखरगिरां मुख्यतात्पर्यभूमिः
    यस्माज्जातं समस्तं जगदिदममृताद्व्याप्य सर्वं स्थितो यः ।
    यस्यांशांशावतारैः सुरनरवनजैः रक्षितं सर्वमेतत् ।
    तं भूमानं मुकुन्दं हृदि गतममलं कृष्णमेव प्रपद्ये ॥
    śuddho buddho vimuktaḥ śruti-śikharagirāṃ mukhya-tātparya-bhūmiḥ
    yasmāj-jātaṃ samastaṃ jagad-idam-amṛtād-vyāpya sarvaṃ sthito yaḥ |
    yasyāṃśāṃśāvatāraiḥ sura-nara-vanajaiḥ rakṣitaṃ sarvametat |
    taṃ bhūmānaṃ mukundaṃ hṛdi gatam-amalaṃ kṛṣṇameva prapadye ||
    Bhāvaprakāśa (Commentary on Bhagavad Gita by Sadānanda)
    मदीय हृदयाकाशे चिदानन्दमयो गुरुः ।
    उदेतु सततं सम्यक् स्वात्मानन्दप्रबोधकः ॥
    madīya hṛdayākāśe cidānandamayo guruḥ ।
    udetu satataṃ samyak svātmānandaprabodhakaḥ ॥
    कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः ।
    यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥
    ​​kārpaṇyadoṣopahatasvabhāvaḥ pṛcchāmi tvāṃ dharmasammūḍhacetāḥ ।
    yacchreyaḥ syānniścitaṃ brūhi tanme śiṣyaste'haṃ śādhi māṃ tvāṃ prapannam ॥
    Bhagavad Gita 2.7
    ये हि संस्पर्शजा भोगा दु:खयोनय एव ते ।
    आद्यन्तवन्त: कौन्तेय न तेषु रमते बुध: ।।
    ye hi saṃsparśajā bhogā du:khayonaya eva te ।
    ādyantavanta: kaunteya na teṣu ramate budha: ।।
    Bhagavad Gita 5.22
    यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ।
    यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ॥
    yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ tataḥ ।
    yasminsthito na duḥkhena guruṇāpi vicālyate ॥
    Bhagavad Gita 6.22
    ​​येयं प्रेते विचिकित्सा मनुष्ये-
    ऽस्तीत्येके नायमस्तीति चैके ।
    एतद्विद्यामनुशिष्टस्त्वयाऽहं
    वराणामेष वरस्तृतीयः ॥
    ​​yeyaṃ prete vicikitsā manuṣye-
    'stītyeke nāyamastīti caike ।
    etadvidyāmanuśiṣṭastvayā'haṃ
    varāṇāmeṣa varastṛtīyaḥ ॥
    Kathopanishad 1.1.20
    श्वोभावा मर्त्यस्य यदन्तकैतत्
    सर्वेंद्रियाणां जरयन्ति तेजः ।
    अपि सर्वं जीवितमल्पमेव
    तवैव वाहास्तव नृत्यगीते ॥
    śvobhāvā martyasya yadantakaitat
    sarveṃdriyāṇāṃ jarayanti tejaḥ ।
    api sarvaṃ jīvitamalpameva
    tavaiva vāhāstava nṛtyagīte ॥
    Kathopanishad 1.1.26
    शक्नोतीहैव य: सोढुं प्राक्शरीरविमोक्षणात् ।
    कामक्रोधोद्भवं वेगं स युक्त: स सुखी नर: ।।
    śaknotīhaiva ya: soḍhuṃ prākśarīravimokṣaṇāt ।
    kāmakrodhodbhavaṃ vegaṃ sa yukta: sa sukhī nara: ।।
    Bhagavad Gita 5.23
    यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ |
    समदु:खसुखं धीरं सोऽमृतत्वाय कल्पते ||
    yaṁ hi na vyathayantyete puruṣhaṁ puruṣharṣhabha
    sama-duḥkha-sukhaṁ dhīraṁ so ’mṛitatvāya kalpate
    Bhagavad Gita 2.15
    रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् ।
    आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ।।
    rāgadveṣaviyuktaistu viṣayānindriyaiścaran ।
    ātmavaśyairvidheyātmā prasādamadhigacchati ।।
    Bhagavad Gita 2.64
    इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ |
    तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ||
    indriyasyendriyasyārthe rāga-dveṣhau vyavasthitau
    tayor na vaśham āgachchhet tau hyasya paripanthinau
    Bhagavad Gita 3.34
    मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदु:खदा: |
    आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ||
    mātrā-sparśhās tu kaunteya śhītoṣhṇa-sukha-duḥkha-dāḥ
    āgamāpāyino ’nityās tāns-titikṣhasva bhārata
    Bhagavad Gita 2.14
    संवेद्यवर्जितमनुत्तममेकमाद्यं
    संवित्पदं विकलनं कलयन्महात्मन् ।
    हृद्येव तिष्ठ कलनारहितः क्रियां तु
    कुर्वन्नकर्तृपदमेत्य शमोदितश्रीः ॥
    saṃvedya-varjitam-anuttamam-ekam-ādyam
    saṃvit-padaṃ vikalanaṃ kalayan-mahātman |
    hṛdyeva tiṣṭha kalanā-rahitaḥ kriyāṃ tu
    kurvann-akartṛ-padam-etya śamodita-śrīḥ ||
    Yogavāsiṣṭha Rāmāyaṇam 5.92.50

  • @ratnavallyrajanmaina7638
    @ratnavallyrajanmaina7638 25 дней назад

    Pranamam Poojya Swamiji. Pranamam Maji.

  • @ambikasuresh682
    @ambikasuresh682 25 дней назад

    Pranams to our poojya swamiji

  • @RadhaDevi-cv9cw
    @RadhaDevi-cv9cw 11 дней назад

    Pranams poojya Swamiji, Nutan Swamiji and our beloved Maaji Jai Guru

  • @kunhisankaranperumbilavil82
    @kunhisankaranperumbilavil82 24 дня назад

    When I see the above photo of my beloved Gurus I feel Iam not alone I have my all in all for my life.Iam not a anathan I am Sanathan with my beloved Gurus.Slutatations again and again on the lotus feet of my beloved Gurudev.❤

  • @shamenon1265
    @shamenon1265 25 дней назад

    Pranamam Swamiji 🙏

  • @sivarajah5346
    @sivarajah5346 25 дней назад

    🙏🙏JAI GURUDEV. 🙏🙏

  • @spnanda6731
    @spnanda6731 22 дня назад

    HARI OM TAT SAT.JAI GURU DEV.HUMBLE PARNAMS ON THE HOLY FEET OF SWAMI JI, MA AND NUTAN SWAMI JI

  • @naraindass7700
    @naraindass7700 15 дней назад

    Jai guru

  • @namitamultani
    @namitamultani 22 дня назад

    Humble Pranaams Pujya Swamiji 🙏
    Swamiji ,your benevolent revelation has made me feel most powerful determined and wise to sublimate the Kama and Krodha and Raaga Dvesa from my interactions.
    By the grace of your association and the benefit of this profound satsanga,I have made the decision not to be motivated by them and I can
    taste the Prasada - the placidity of my mind. 🙏
    Reverential gratitude
    Jai Guru 🙏

  • @Rammohankaliyath
    @Rammohankaliyath 17 дней назад

    ❤❤❤❤❤

  • @RamKumar-gv5mf
    @RamKumar-gv5mf 4 дня назад

    Jai Guru
    Pujya Swamiji I am too conditioned to act based on likes and dislikes. Your discourses are able to uncondition my mindset and hope all these teachings come handy while performing any action. I am praying to have such a presence of mind in all my worldly interactions. It is a process of unlearning and I bow down to your lotus feet for continued guidance. Humble pranaams

  • @JaysreeM-f1g
    @JaysreeM-f1g 25 дней назад

    Pranams to the Lotus Feet of Poojya Swamiji Pranams to Nutan Swamiji and Pranams to Maji Jai Guru

  • @shaktimajumdar3058
    @shaktimajumdar3058 25 дней назад +1

    Prannam Poojya Swamiji, many learned people say what you say on youtube, for they too say that upanishads & Bhagawad Gita have many common features, only you give your viewers exact proofs; you shower your lectures with the similarities in verses; & by making us viewers recite the verses, you make us more aware of the verses; your extraordinary fountain of synonyms & the vocabularies you use in your lectures are so empowering; it is a real blessing to hear your lectures primarily & also other lectures by Notun Swamiji & Swamini; .Pranaams Swamiji.