भीष्म स्तुति || bisham stitui with lyrics 👇 check description box|| पूज्य इंद्रेश जी महाराज 2024

Поделиться
HTML-код
  • Опубликовано: 7 июл 2024
  • भीष्म स्तुति || पूज्य इंद्रेश जी महाराज || बहुत सुंदर स्तुति 2024
    भीष्मस्तुती
    (श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
    प्रथम स्कन्धे युधिष्ठिरराज्यप्रलम्भः नाम नवमोऽध्यायः ॥)
    श्री भीष्म उवाच -
    इति मतिरुपकल्पिता वितृष्णा भगवति सात्वत पुङ्गवे विभूम्नि ।
    स्वसुखमुपगते क्वचिद्विहर्तुं प्रकृतिमुपेयुषि यद्भवप्रवाहः ॥ ३२॥
    त्रिभुवनकमनं तमालवर्णं रविकरगौरवराम्बरं दधाने ।
    वपुरलककुलावृताननाब्जं विजयसखे रतिरस्तु मेऽनवद्या ॥ ३३॥
    युधि तुरगरजोविधूम्रविष्वक्कचलुलितश्रमवार्यलंकृतास्ये ।
    मम निशितशरैर्विभिद्यमानत्वचि विलसत्कवचेऽस्तु कृष्ण आत्मा ॥ ३४॥
    सपदि सखिवचो निशम्य मध्ये निजपरयोर्बलयो रथं निवेश्य ।
    स्थितवति परसैनिकायुरक्ष्णा हृतवति पार्थ सखे रतिर्ममास्तु ॥ ३५॥
    व्यवहित पृथनामुखं निरीक्ष्य स्वजनवधाद्विमुखस्य दोषबुद्ध्या।
    कुमतिमहरदात्मविद्यया यश्चरणरतिः परमस्य तस्य मेऽस्तु ॥ ३६॥
    स्वनिगममपहाय मत्प्रतिज्ञा मृतमधिकर्तुमवप्लुतो रथस्थः ।
    धृतरथचरणोऽभ्ययाच्चलत्गुः हरिरिव हन्तुमिभं गतोत्तरीयः ॥ ३७॥
    शितविशिखहतोविशीर्णदंशः क्षतजपरिप्लुत आततायिनो मे ।
    प्रसभमभिससार मद्वधार्थं स भवतु मे भगवान् गतिर्मुकुन्दः ॥ ३८॥
    विजयरथकुटुम्ब आत्ततोत्रे धृतहयरश्मिनि तच्छ्रियेक्षणीये।
    भगवति रतिरस्तु मे मुमूर्षोः यमिह निरीक्ष्य हताः गताः सरूपम् ॥ ३९॥
    ललित गति विलास वल्गुहास प्रणय निरीक्षण कल्पितोरुमानाः ।
    कृतमनुकृतवत्य उन्मदान्धाः प्रकृतिमगन् किल यस्य गोपवध्वः ॥ ४०॥
    मुनिगणनृपवर्यसंकुलेऽन्तः सदसि युधिष्ठिरराजसूय एषाम् ।
    अर्हणमुपपेद ईक्षणीयो मम दृशि गोचर एष आविरात्मा ॥ ४१॥
    तमिममहमजं शरीरभाजां हृदिहृदि
    धिष्टितमात्मकल्पितानाम् ।
    प्रतिदृशमिव नैकधाऽर्कमेकं समधिगतोऽस्मि विधूतभेदमोहः ॥ ४२॥
    श्री सूत उवाच -
    कृष्ण एवं भगवति मनोवाग्दृष्टिवृत्तिभिः ।
    आत्मन्यात्मानमावेश्य सोऽन्तः श्वासमुपारमत् ॥ ४३॥
    ॥ इति॥
    ➤ Disclaimer :
    No copyright infringement intended. All images, Picture, Music show in the video belong to the respected respective copyright owners. Edited and Uploaded on Demand of Devotees Only. The aim is to serve devotees and do Hari Naam Prachar and Madefor Worship only.
    FAIR-USE COPYRIGHT DISCLAIMER
    *Copyright Disclaimer Under Section 107 of the Copyright Act 1976, allowance is made for "fair use" for purposes such as criticism, commenting, news reporting, teaching, scholarship, and research, Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational, or personal use tips the balance in favor of fair use.
    1) This video has no negative impact on the original works (It would actually be positive for them).
    2) This video is also for teaching purposes. It is not transformative in nature.
    3) Edited and Uploaded on Demand of Devotees Only. The aim is to serve devotees and do Hari Naam Prachar.
    These clips and extracts are of a minimal nature, and the use is not intended to interfere in any manner with their commercial exploitation of the complete work by the owners of the copyright. They have, in accordance with fair use, been repurposed with the intent of educating and inspiring others. However, if any content owners would like their music removed, please contact us by email

Комментарии • 3

  • @srishtitripathi9731
    @srishtitripathi9731 15 дней назад +1

    Jay Jay Shree Nath Ji 🙏 ❤❤❤

  • @balkrishanbagga8706
    @balkrishanbagga8706 16 дней назад

    Guru ji ap ko Dandwat parnam ji Jai shree Krishna Jai Jai Jai Shree 🎉🎉🎉🎉

  • @piyushbhardwaj9436
    @piyushbhardwaj9436 15 дней назад

    Radhe Radhe Jai shree Krishna 🌹🌺💐🙏🌹🌺💐🌷🌹🌷💐🌺🌷💐🌺🌷💐🌺🌹🌹🌷🌹