Govindashtakam | M.S. Subbulakshmi | Sri Adi Sankara Bhagavatpada

Поделиться
HTML-код
  • Опубликовано: 12 сен 2024
  • Govindashtakam | M.S. Subbulakshmi | Sri Adi Sankara Bhagavatpada
    GOVINDASHTAKAM
    satyaṃ jñānamanantaṃ nityamanākāśaṃ paramākāśam ।
    gōṣṭhaprāṅgaṇariṅkhaṇalōlamanāyāsaṃ paramāyāsam ।
    māyākalpitanānākāramanākāraṃ bhuvanākāram ।
    kṣmāmānāthamanāthaṃ praṇamata gōvindaṃ paramānandam ॥ 1 ॥
    mṛtsnāmatsīhēti yaśōdātāḍanaśaiśava santrāsam ।
    vyāditavaktrālōkitalōkālōkachaturdaśalōkālim ।
    lōkatrayapuramūlastambhaṃ lōkālōkamanālōkam ।
    lōkēśaṃ paramēśaṃ praṇamata gōvindaṃ paramānandam ॥ 2 ॥
    traiviṣṭaparipuvīraghnaṃ kṣitibhāraghnaṃ bhavarōgaghnam ।
    kaivalyaṃ navanītāhāramanāhāraṃ bhuvanāhāram ।
    vaimalyasphuṭachētōvṛttiviśēṣābhāsamanābhāsam ।
    śaivaṃ kēvalaśāntaṃ praṇamata gōvindaṃ paramānandam ॥ 3 ॥
    gōpālaṃ prabhulīlāvigrahagōpālaṃ kulagōpālam ।
    gōpīkhēlanagōvardhanadhṛtilīlālālitagōpālam ।
    gōbhirnigadita gōvindasphuṭanāmānaṃ bahunāmānam ।
    gōpīgōcharadūraṃ praṇamata gōvindaṃ paramānandam ॥ 4 ॥
    gōpīmaṇḍalagōṣṭhībhēdaṃ bhēdāvasthamabhēdābham ।
    śaśvadgōkhuranirdhūtōdgata dhūḻīdhūsarasaubhāgyam ।
    śraddhābhaktigṛhītānandamachintyaṃ chintitasadbhāvam ।
    chintāmaṇimahimānaṃ praṇamata gōvindaṃ paramānandam ॥ 5 ॥
    snānavyākulayōṣidvastramupādāyāgamupārūḍham ।
    vyāditsantīratha digvastrā dātumupākarṣantaṃ tāḥ
    nirdhūtadvayaśōkavimōhaṃ buddhaṃ buddhērantastham ।
    sattāmātraśarīraṃ praṇamata gōvindaṃ paramānandam ॥ 6 ॥
    kāntaṃ kāraṇakāraṇamādimanādiṃ kāladhanābhāsam ।
    kāḻindīgatakāliyaśirasi sunṛtyantaṃ muhuratyantam ।
    kālaṃ kālakalātītaṃ kalitāśēṣaṃ kalidōṣaghnam ।
    kālatrayagatihētuṃ praṇamata gōvindaṃ paramānandam ॥ 7 ॥
    bṛndāvanabhuvi bṛndārakagaṇabṛndārādhitavandēham ।
    kundābhāmalamandasmērasudhānandaṃ suhṛdānandam ।
    vandyāśēṣa mahāmuni mānasa vandyānandapadadvandvam ।
    vandyāśēṣaguṇābdhiṃ praṇamata gōvindaṃ paramānandam ॥ 8 ॥
    gōvindāṣṭakamētadadhītē gōvindārpitachētā yaḥ ।
    gōvindāchyuta mādhava viṣṇō gōkulanāyaka kṛṣṇēti ।
    gōvindāṅghri sarōjadhyānasudhājaladhautasamastāghaḥ ।
    gōvindaṃ paramānandāmṛtamantasthaṃ sa tamabhyēti ॥
    iti śrī śaṅkarāchārya virachita śrīgōvindāṣṭakaṃ samāptaṃ
    सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमाकाशं
    गोष्ठप्राङ्गणरिङ्खणलोलमनायासं परमायासम् ।
    मायाकल्पितनानाकारमनाकारं भुवनाकारं
    क्ष्माया नाथमनाथं प्रणमत गोविन्दं परमानन्दम् ॥ १॥
    मृत्स्नामत्सीहेति यशोदाताडनशैशव सन्त्रासं
    व्यदितवक्त्रालोकितलोकालोकचतुर्दशलोकालिम् ।
    लोकत्रयपुरमूलस्तम्भं लोकालोकमनालोकं
    लोकेशं परमेशं प्रणमत गोविन्दं परमानन्दम् ॥ २॥
    त्रैविष्टपरिपुवीरघ्नं क्षितिभारघ्नं भवरोगघ्नं
    कैवल्यं नवनीताहारमनाहारं भुवनाहारम् ।
    वैमल्यस्फुटचेतोवृत्तिविशेषाभासमनाभासं
    शैवं केवलशान्तं प्रणमत गोविन्दं परमानन्दम् ॥ ३॥
    गोपालं प्रभुलीलाविग्रहगोपालं कुलगोपालं
    गोपीखेलनगोवर्धनधृतिलीलालालितगोपालम् ।
    गोभिर्निगदित गोविन्दस्फुतनामानं बहुनामानं
    गोपीगोचरपथिकं प्रणमत गोविन्दं परमानन्दम् ॥ ४॥
    गोपीमण्डलगोष्ठिभेदं भेदावस्थमभेदाभं
    शश्वद्गोखुरनिर्घूतोद्धतधूलीधूसरसौभाग्यम् ।
    श्रद्धाभक्तिगृहीतानन्दमचिन्त्यं चिन्तितसद्भावं
    चिन्तामणिमहिमानं प्रणमत गोविन्दं परमानन्दम् ॥ ५॥
    स्नानव्याकुलयोशिद्वस्त्रमुपादायागमुपारूढं
    व्यदित्सन्तिरथ दिग्वस्त्रा ह्युपुदातुमुपाकर्षन्तम् ।
    निर्धूतद्वयशोकविमोहं बुद्धं बुद्धेरन्तस्थं
    सत्तामात्रशरीरं प्रणमत गोविन्दं परमानन्दम् ॥ ६॥
    कान्तं कारणकारणमादिमनादिं कालमनाभासं
    कालिन्दीगतकालियशिरसि मुहुर्नृत्यन्तं नृत्यन्तम् ।
    कालं कालकलातीतं कलिताशेषं कलिदोषघ्नं
    कालत्रयगतिहेतुं प्रणमत गोविन्दं परमानन्दम् ॥ ७॥
    वृन्दावनभुवि वृन्दारकगणवृन्दाराध्यं वन्देऽहं
    कुन्दाभामलमन्दस्मेरसुधानन्दं सुहृदानन्दम् ।
    वन्द्याशेषमहामुनिमानसवन्द्यानन्दपदद्वन्द्वं
    वन्द्याशेषगुणाब्धिं प्रणमत गोविन्दं परमानन्दम् ॥ ८॥
    गोविन्दाष्टकमेतदधीते गोविन्दार्पितचेता यो
    गोविन्दाच्युत माधव विष्णो गोकुलनायक कृष्णेति ।
    गोविन्दाङ्घ्रिसरोजध्यानसुधाजलधौतसमस्ताघो
    गोविन्दं परमानन्दामृतमन्तःस्थं स तमभ्येति ॥

Комментарии •