Shri Dnyandev Ashtak Bhaje Dyandevam | Pandit Shree Sanjivj Abhyankar |

Поделиться
HTML-код
  • Опубликовано: 11 окт 2024
  • Shri Dnyandev Ashtak Bhaje Dyandevam/श्री ज्ञानदेव अष्टक भजे ज्ञानदेवम #mauli #vitthal #alandi
    कलावज्ञजीवोद्धरार्थावतारं !
    कलाङ्काङ्क्तेजोधि कामोदिवक्त्रम्
    खलानीशवादापनोदार्हदक्षम् !
    समाधिस्तमूर्तिं भजे ज्ञानदेवम्!!१!!
    अलङ्कापुरी रम्य सिंहासनस्थं !
    पदाम्भोजतेजसःस्फ़ुरद्दिक्प्रदेशम्
    विधीन्द्रादिदेवै:सदा स्तुयमानं !
    समाधिस्तमूर्तिं भजे ज्ञानदेवम् !!२!!
    गदाशङ्खचक्रादिभिर्भाविताङ्गम् !
    दानंदसंलक्ष्यनाट्यस्वरुपम् !
    यमाद्दष्टभेदाड़ग़योगप्रवीणं !
    समाधिस्तमूर्तिं भजे ज्ञानदेवम्!!३!!
    लुलायस्यवक्राच्छ्रुतिं पाठ्यन्तं !
    प्रतिष्ठान पुर्यासुधीसंघसेव्यम् !
    चतुर्वेदतन्त्रेतिहासादिपूर्णं !
    समाधिस्तमूर्तिं भजे ज्ञानदेवम् ||४||
    सदापंढरीनाथपादाब्जभृङ्गं
    निवृत्तीश्वरानुग्रहात्प्राप्ततत्वम् ||
    महेन्द्रायणीतीरभूमौ वसन्तं !
    समाधिस्तमूर्तिं भजे ज्ञानदेवम् ||५||
    रणेकृष्णबीभत्सुसंवादभूतो !
    रुगीतार्थबोधाय ज्ञानेश्वरीवै ||
    कृति निर्मिति:येन च प्राकृतोक्त्या !
    माधिस्तमूर्तिं भजे ज्ञानदेवम् ||६||
    चिराभ्याससंयोग सिद्धेर्बलाढय: !
    बृहदव्याघ्रशायी महानचांगदेव : ||
    निरीक्ष्याग्रकुड्यागतंवीतगर्व: !
    समाधिस्तमूर्तिं भजे ज्ञानदेवम् ||७||
    क्वचित्तीर्थयात्रा मिश्रेणेतिनित्वा !
    यंवेद्दतत्वंन जानासि विष्णो: ||
    यत:प्रेषित: खेचर नामदेव: !
    समाधिस्तमूर्तिं भजे ज्ञानदेवम् !!८!!
    || श्री ज्ञानेश्वराष्टकं स्तोत्रम् समाप्तम् //

Комментарии •