अधरं मधुरं वदनं मधुरं नयनं मधुरंहसितं मधुरंहृदयं मधुरं गमनं मधुरं मधुराधिपते रखिलं मधुरं with lyrics

Поделиться
HTML-код
  • Опубликовано: 8 сен 2024
  • अधरं मधुरं वदनं मधुरं नयनं मधुरंहसितं मधुरंहृदयं मधुरं गमनं मधुरं मधुराधिपते रखिलं मधुरं with lyrics
    अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरं ।
    हृदयं मधुरं गमनं मधुरं मधुराधिपते रखिलं मधुरं ॥१॥
    वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरं ।
    चलितं मधुरं भ्रमितं मधुरं मधुराधिपते रखिलं मधुरं ॥२॥
    वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ ।
    नृत्यं मधुरं सख्यं मधुरं मधुराधिपते रखिलं मधुरं ॥३॥
    गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरं ।
    रूपं मधुरं तिलकं मधुरं मधुराधिपते रखिलं मधुरं ॥४॥
    करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरं ।
    वमितं मधुरं शमितं मधुरं मधुराधिपते रखिलं मधुरं ॥५॥
    गुञ्जा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा ।
    सलिलं मधुरं कमलं मधुरं मधुराधिपते रखिलं मधुरं ॥६॥
    गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरं।
    दृष्टं मधुरं सृष्टं मधुरं मधुराधिपते रखिलं मधुरं ॥७॥
    गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा ।
    दलितं मधुरं फलितं मधुरं मधुराधिपते रखिलं मधुरं ॥८॥

Комментарии • 12