श्री गणेश स्तोत्र (संकट नाशन स्तोत्र )| Ganesh 12 names # youtube

Поделиться
HTML-код
  • Опубликовано: 8 сен 2024
  • श्री गणेश स्तोत्र (संकट नाशन स्तोत्र )| Ganesh 12 names # youtube #viral हररोज 2 मिनिट जरुर सुनो पाठ करो
    श्री संकटनाशन गणेश स्तोत्र
    नारद उवाच
    प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्
    भक्तावासं स्मरेनित्यम आयुष्कामार्थ सिद्धये ॥१॥
    प्रथमं वक्रतुण्डंच एकदन्तं द्वितीयकम्
    तृतीयं कृष्णपिङगाक्षं गजवक्त्रं चतुर्थकम ॥२॥
    लम्बोदरं पञ्चमंच षष्ठं विकटमेव च
    सप्तमं विघ्नराजेन्द्रं धुम्रवर्णं तथाषष्टम ॥३॥
    नवमं भालचंद्रंच दशमं तु विनायकम्
    एकादशं गणपतिं द्वादशं तु गजाननम ॥४॥
    द्वादशेतानि नामानि त्रिसंध्यं यः पठेन्नर:
    नच विघ्नभयं तस्य सर्वसिद्धीकर प्रभो ॥५॥
    विद्यार्थी लभते विद्यां धनार्थी लभते धनम्
    पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम ॥६॥
    जपेद्गणपतिस्तोत्रं षडभिर्मासे फलं लभेत्
    संवत्सरेण सिद्धींच लभते नात्र संशयः ॥७॥
    अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत
    तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादत: ॥८॥
    इति श्रीनारदपुराणे संकटनाशनं नाम श्रीगणपतिस्तोत्रं संपूर्णम ||

Комментарии • 1