Madhurashtakam by M S Subbulakshmi

Поделиться
HTML-код
  • Опубликовано: 12 сен 2024
  • MADHURASHTAKAM
    adharaṃ madhuraṃ vadanaṃ madhuraṃ
    nayanaṃ madhuraṃ hasitaṃ madhuram ।
    hṛdayaṃ madhuraṃ gamanaṃ madhuraṃ
    madhurādhipatērakhilaṃ madhuram ॥ 1 ॥
    vachanaṃ madhuraṃ charitaṃ madhuraṃ
    vasanaṃ madhuraṃ valitaṃ madhuram ।
    chalitaṃ madhuraṃ bhramitaṃ madhuraṃ
    madhurādhipatērakhilaṃ madhuram ॥ 2 ॥
    vēṇu-rmadhurō rēṇu-rmadhuraḥ
    pāṇi-rmadhuraḥ pādau madhurau ।
    nṛtyaṃ madhuraṃ sakhyaṃ madhuraṃ
    madhurādhipatērakhilaṃ madhuram ॥ 3 ॥
    gītaṃ madhuraṃ pītaṃ madhuraṃ
    bhuktaṃ madhuraṃ suptaṃ madhuram ।
    rūpaṃ madhuraṃ tilakaṃ madhuraṃ
    madhurādhipatērakhilaṃ madhuram ॥ 4 ॥
    karaṇaṃ madhuraṃ taraṇaṃ madhuraṃ
    haraṇaṃ madhuraṃ smaraṇaṃ madhuram ।
    vamitaṃ madhuraṃ śamitaṃ madhuraṃ
    madhurādhipatērakhilaṃ madhuram ॥ 5 ॥
    guñjā madhurā mālā madhurā
    yamunā madhurā vīchī madhurā ।
    salilaṃ madhuraṃ kamalaṃ madhuraṃ
    madhurādhipatērakhilaṃ madhuram ॥ 6 ॥
    gōpī madhurā līlā madhurā
    yuktaṃ madhuraṃ muktaṃ madhuram ।
    dṛṣṭaṃ madhuraṃ śiṣṭaṃ madhuraṃ
    madhurādhipatērakhilaṃ madhuram ॥ 7 ॥
    gōpā madhurā gāvō madhurā
    yaṣṭi rmadhurā sṛṣṭi rmadhurā ।
    dalitaṃ madhuraṃ phalitaṃ madhuraṃ
    madhurādhipatērakhilaṃ madhuram ॥ 8 ॥
    ॥ iti śrīmadvallabhāchāryavirachitaṃ madhurāṣṭakaṃ sampūrṇam ॥

Комментарии •