Guru Puja : July 6 2019

Поделиться
HTML-код
  • Опубликовано: 17 окт 2024
  • Transcript:
    Nithyanandam!
    Before we begin the Guru puja today, let us declare the following with integrity and authenticity.
    I authentically cognize which is internally process, understand and declare the truth that cosmic energy exists.
    2) I authentically cognize which is internally process, understand and declare the truth that His Divine Holiness Swamiji , Nithyanandeshwara Paramashiva and Nithyanandeshwari Parashaki, Guru Paduka and the Atma Linga, are the Chinmaya Vigraha - embodiment and representation of that very cosmic energy.
    3) I authentically cognize which is internally process, understand and declare the truth that whatever I offer during the Guru puja to His Divine Holiness - Swamiji - will reach the cosmic source of energy directly.
    4) I authentically cognize which is internally process, understand and declare the truth of so'ham asmi , that even when I worship, I am Him.
    Let us now enter the Guru puja.
    paramasukhadaṁ kevalaṁ jñānamūrtiṁ
    dvandvātītaṁ gaganasadṛśaṁ tattvamasyādi-lakṣyam |
    ekaṁ nityaṁ vimalam acalaṁ sarvadhī-sākṣi-bhūtaṁ
    bhāvātītaṁ triguṇa-rahitaṁ sadguruṁ tam namāmi ||
    Nithyanandeshwara Paramashiva-samāraṁbhāṁ Nithyanandeshwari Parashakthi -madhyamām |
    asmdācārya-paryantāṁ vande guru-paramparām ||
    lalaate thripundri nitiladhrta-kasturee-thilakaha
    sphuran-matraadhaaras-sphurita kati-kaupeena-vasanaha|
    dadhaano duttooram shirasi phaniraajam sasikalaam
    pradeepa-sarveshaam arunagiri-yogi-vijayate ||
    om hṛt-padmam āsanaṁ dadyāt sahasrāracyutāmmṛtaiḥ |
    pādyaṁ caraṇayor-dadyāt manastu-arghyaṁ nivedayet ||
    tena-amṛtena ācamanīyaṁ snānīyaṁ tena ca smṛtam |
    ākāśa-tattvaṁ vastraṁ syāt gandhaḥ syāt gandha-tattvakam ||
    cittaṁ prakalpayet puṣpaṁ dhūpaṁ prāṇān prakalpayet |
    tejas-tattvaṁ ca dīpārthaṁ naivedyaṁ syāt-sudhāmbudhiḥ ||
    anāhata-dhvanirghaṇṭā vāyu-tattvaṁ ca cāmaram |
    sahasrāraṁ bhavet chatraṁ śabda-tattvaṁ ca gītakam ||
    nṛtyam indriya-karmāṇi cāñcalyaṁ manasas-tathā |
    sumekhalāṁ padma-mālāṁ puṣpaṁ nānā-vidhaṁ tathā ||
    amāyādyair-bhāva-puṣpaiḥ arcayet bhāva-gocaram |
    amāyam anahaṅkāram arāgam amadaṁ tathā ||
    amohakam adambhaṁ ca adveṣa-akṣobhakau tathā |
    amātsaryam alobhaṁ ca daśa-puṣpaṁ vidur-budhāḥ ||
    ahiṁsā paramaṁ puṣpaṁ puṣpam indriya-nigrahaḥ |
    dayā-puṣpaṁ kṣamā-puṣpaṁ jñāna-puṣpaṁ ca pañcamam ||
    iti pañcadaśair-bhāva-puṣpaiḥ sampūjayet bhagantam sri nithyananda paramashivam||
    om hrīm etat paadyam sarva-deva-devī- svarūpāya bhagavathe sri nithyananda paramashivaya namaḥ
    om hrīm eṣo'rghyaḥ sarva-deva-devī-svarūpāya bhagavate sri nithyanada paramashivaya namah ||
    om hrīm idam ācamanīyom sarva-deva-devī-svarūpāya bhagavathe sri-nityānandā paramashivaya namaha ||
    om hrīm idam snānīyam sarva-deva-devī-svarūpāya bhagavathe sri-nityānandā Paramashivaya namaha ||
    om hrīm idaṁ vastrotriyam sarva-deva-devī-svarūpāya bhagavathe sri-nityānandā paramashivaya namaha |
    om hrīm eṣa gandhaḥ sarva-deva-devī-svarūpāya bhagavathe sri-nityānandā paramashivaya namaha
    om hrīm idam sacandana-puṣpām sarva-deva-devī-svarūpāya bhagavathe sri-nityānandā paramashivaya namaha
    om hrīm idam sacandana-bilva-patrami sarva-deva-devī- bhagavathe sri-nityānandā paramashivaya namaha |
    om hrīm eṣa dhūpaḥ sarva-deva-devī- svarūpāya bhagavathe sri-nityānandā paramashivaya namaha
    om hrīm eṣa dīpaḥ sarva-deva-devī-svarūpāya bhagavathe sri-nityānandā paramashivaya namaha
    om hrīm idaṁ sopakaraṇa-naivedyaṁ sarva-deva-devī-svarūpāya bhagavathe sri-nityānandā paramashivaya namaha
    om hrīm idaṁ paaniyam sarva-deva-devī-svarūpāya bhagavathe sri-nityānandā paramashivaya namaha
    om hrīm idaṁ punarācamanīyam sarva-deva-devī-svarūpāya bhagavathe sri-nityānandā paramashivaya namaha
    || ārātrikam ||
    om rājādhi-rājāya prasahya-sāhine |
    namo vayaṁ vaiśravaṇāya kurmahe |
    sa me kāmān kāma-kāmāya mahyaṁ |
    kāmeśvaro vaiśravaṇo dadātu |
    kuberāya vaiśravaṇāya |
    mahārājāya namaḥ ||
    karpūra-gauraṁ karuṇāvatāraṁ saṁsāra-sāraṁ bhujagendra-hāram |
    sadā-vasantaṁ hṛdayāravinde bhavaṁ bhavānī-sahitaṁ namāmi ||
    ārātrikaṁ samarpayāmi bhagavath sri nithyananda paramashiva -caraṇa-kamalebhyo namaḥ ||
    || puṣpāñjaliḥ ||
    gururbrahmā gururviṣṇuḥ gururdevo maheśvaraḥ |
    guruḥ sākṣāt paraṁ brahma tasmai śrī-gurave namaḥ ||
    akhaṇḍamaṇḍalākāraṁ vyāptaṁ yena carācaram |
    tatpadaṁ darśitaṁ yena tasmai śrī-gurave namaḥ ||
    ajñāna-timirāndhasya jñānāñjana-śalākayā |
    cakṣurunmīlitaṁ yena tasmai śrī-gurave namaḥ ||
    aneka-janma-samprāpta-karma-bandha-vidāhine |
    ātma-jñāna-pradānena tasmai śrī-gurave namaḥ ||
    mannāthaḥ śrī-jagannātho madguruḥ śrī-jagadguruḥ |
    mamātmā sarva-bhūtātmā tasmai śrī-gurave namaḥ ||
    īśvaro gururātmeti mūrti-bheda-vibhāgine |
    vyomavad-vyāpya-dehāya dakṣiṇāmūrtaye namaḥa ||
    nityānandaṁ paramasukhadaṁ kevalaṁ jñānamūrtiṁ
    dvandvātītaṁ gaganasadṛśaṁ tattvamasyādi-lakṣyam |
    ekaṁ nityaṁ vimalam acalaṁ sarvadhī-sākṣi-bhūtaṁ
    bhāvātītaṁ triguṇa-rahitaṁ sadguruṁ tam namāmi ||
    || puṣpāñjaliṁ samarpayāmi bhagavathe sri nithyananda paramashiva-caraṇakamalebhyo namaḥ ||
    || om nityānandam ||

Комментарии • 7

  • @iri3977
    @iri3977 5 лет назад +8

    Pranams our beLoved Bhagawan Sri Nithyananda Paramashivam Swamiji Thank you for showering Blessings upon us all Our eternal Love and Gratitude, Arohanui OM Nithyanandam Paramashivoham
    🙏🙏🙏🕉️🕉️🕉️💐💐💐💜💖❤️🤗🤗🤗

  • @muktisatsathyamoksananda6108
    @muktisatsathyamoksananda6108 4 года назад

    Gratitude eternal for Enriching. Swamiji is contributing, Swamiji is Enriching

  • @bernadettevuolo9323
    @bernadettevuolo9323 4 года назад +2

    gratitude

  • @suzannedavidson3708
    @suzannedavidson3708 5 лет назад +2

    Great. Thank you, Nithyanandam

  •  4 года назад +2

    Thank you!

  • @bhattniiki
    @bhattniiki 4 года назад +3

    In the same format with the transcripts please upload the Shiva puja too.

  • @noursirine7529
    @noursirine7529 5 лет назад +2

    Nithyanandam
    If you put a translation in French
    Thanks