प्रो. सुज्ञानकुमार: माहान्तिः
प्रो. सुज्ञानकुमार: माहान्तिः
  • Видео 20
  • Просмотров 45 448
पाश्चात्त्यकाव्यशास्त्रे काव्यहेतुः
यथा प्राच्ये काव्यस्य हेतुविषये विचारोऽभूत् तथा पाश्चात्त्येऽपि तद्विषये गम्भीरतया विचारो जात:। काव्यहेतुविषये विवेचनेनेदं स्पष्टं प्रतीयते यद् भारतीया: पाश्चात्त्याश्च विद्वांस: प्राय: समानमेव मतं प्रतिपादयन्ति। यथा प्राच्या: काव्यशास्त्रिण: शंक्ति, निपुणताम्, अभ्यासञ्च काव्यस्य हेतुत्वेन साधयन्ति, तथैव पाश्चात्त्या अपि विद्वांस इति कदाचिदाश्चर्यमनुभूयते यत् कथं विनैव पारस्परिकप्रभावेणोभयत्र समाना विचारधारा प्रचलन्ती आसीत्? काममाधुनिका विद्वांस: परस्परं प्रभाविता भवन्तु, परं प्लेटो-अरस्तु-होरेस्प्रमुखा: पाश्चात्त्याचार्या भामह-दण्डि-वामनप्रमुखा: प्राच्याचार्या: तदानीं पारस्परिकसंबन्धस्य तथाभावेऽपि कथं समानं विचारं प्रकटितवन्त आसन्निति निश्चयेनाश्चर्यमुत्पादयति मनसि।
प्रस्तोता
सुज्ञानकुमार...
Просмотров: 45

Видео

भारतीयकाव्यशास्त्रे काव्यहेतुः (Causes of Poetry in Indian Literary Criticism)
Просмотров 23Год назад
चक्रचीवरदण्डानां घटकारणता यथा। शक्तिनिपुणताभ्यासा मिलिता: काव्यकारणम्।। - काव्यतत्त्वालोकः by सुज्ञानकुमारमाहान्तिः केन्द्रीयसंस्कृतविश्वविद्यालयः
भारतीयकाव्यशास्त्रेषु काव्यप्रयोजनानि
Просмотров 24Год назад
भारतीयकाव्यशास्त्रेषु काव्यप्रयोजनानि प्रस्तोता सुज्ञानकुमारमाहान्तिः केन्द्रीयसंस्कृतविश्वविद्यालयः
पाश्चात्त्यकाव्यशास्त्रेषु काव्यप्रयोजनम्
Просмотров 22Год назад
यथा भारतीयकाव्यशास्त्रिण: काव्यप्रयोजनविषये विविधमतान्युपन्यस्यन्ति तथैव पाश्चात्त्यकाव्यशास्त्रिणोऽपि। तत्रोभयदृष्ट्या का समता का च विषमतेति पर्यालोचनाया: पूर्वं पाश्चात्त्यदृष्ट्या किं तावत् काव्यस्य प्रयोजनं तद् ज्ञातव्यम्। पाश्चात्त्यकाव्यशास्त्रे आचार्यप्लेटोमहोदय:( Plato) लोकमङ्गलमेव काव्यस्य मुख्यं प्रयोजनं मनुते। स: स्वगुरो: सक्रेटिस्महोदयस्य प्रेरणयाऽकथयद् यत्- कवि: तादृशं काव्यं कर्तु...
काव्यलक्षणम् by SUGYAN KUMAR MAHANTY
Просмотров 50Год назад
अस्मन्मते काव्यलक्षणम् अन्यतमस्य सद्भावे रसालङ्कारवस्तुषु । ध्वनेः काव्यात्मभूतस्य काव्यत्वं प्रतिपद्यते ॥ शब्दार्थौ सहितौ कव्ये गुणाभिव्यञ्जकौ मतौ । हतोद्देशस्य दोषस्य राहित्यं मानितं सदा ॥ सालङ्कारौ रसाभावे सरसेऽप्यनलङ्कृती । अङ्गभूतास्त्वलङ्कारा मन्तव्या यत्र कुत्रचित् ॥ (सुज्ञानकुमारमाहान्तिः ,काव्यतत्त्वालोकः, ३.५-७)
शब्दशक्तिः - लक्षणा by SUGYAN KUMAR MAHANTY
Просмотров 26Год назад
शब्दा अनेकार्था भवन्तीति न केवलं प्राच्या पाश्चात्त्या अपि काव्यशास्त्रिणो निगदन्ति। तत्र शब्दार्थयोर्मध्ये काचिच्छक्तिरवश्यं स्वीक्रियते यद्वशात् शब्दोऽर्थमवबोधयति। शक्तिमन्तरा शब्दादर्थबोधनेऽतिव्याप्ति: स्यात्। अत: शक्तिरेव शब्दमर्थबोधने नियमयति। अत्र भारतीयकाव्यशास्त्रिणां दृष्ट्या लक्षणाविषये विचारः प्रस्तूयते। - सुज्ञानकुमारमाहान्तिः
शब्दशक्तिः - अभिधा - Presented by SUGYAN KUMAR MAHANTY
Просмотров 32Год назад
शब्दा अनेकार्था भवन्तीति न केवलं प्राच्या पाश्चात्त्या अपि काव्यशास्त्रिणो निगदन्ति। तत्र शब्दार्थयोर्मध्ये काचिच्छक्तिरवश्यं स्वीक्रियते यद्वशात् शब्दोऽर्थमवबोधयति। शक्तिमन्तरा शब्दादर्थबोधनेऽतिव्याप्ति: स्यात्। अत: शक्तिरेव शब्दमर्थबोधने नियमयति। प्रस्तुतेऽध्याये प्राच्यानां प्रतीच्यानाञ्च काव्यशास्त्रिणां दृष्ट्या शब्दशक्तिविवेचनं क्रियते। अत्र अभिधाशाक्तिविषये विचारः प्रवर्तते। - सुज्ञानकुम...
"Ritumanasam" presented by Ms Samudyatha and Ms Samanvitha, coordinated by Dr.Sugyan Kumar Mahanty
Просмотров 2432 года назад
"ऋतुमानसम्" / "Ritumanasam" is a Bharatanatyam based formance on seasons presented choreographed and presented by Ms Samudyatha and Ms Samanvitha at the Seminar on National seminar- ‘The Recensions of Nāṭya Śāstra Co-ordinated by Dr. Sugyan Kumar Mahanty, during 27th February, 2020, at CSU, Vedavyas Campus, Himachal Pradesh, india in collaboration with National Mission for Manuscripts, New Delhi.
Samudhyatha Bhat Samanvitha Bhat Reconstruction of Karanas of Natyashastra as devised by Dr PadmaS
Просмотров 7472 года назад
A demo "Reconstruction of Karanas of Natyashastra as devised by Dr Padma Subrahmanyam" presented by Ms Samudyatha and Ms Samanvitha at the Seminar on National seminar- ‘The Recensions of Nāṭya Śāstra Co-ordinated by Dr. Sugyan Kumar Mahanty, during 27th to 29th February, 2020, at CSU, Vedavyas Campus, Himachal Pradesh, india incollaboration with National Mission for Manuscripts, New Delhi.
Mohini Attam - "Shiva Sanstava" by Prof. Deepti, Bhalla, Co-ordinated by Dr. Sugyan Kumar Mahanty.
Просмотров 1622 года назад
Mohini Attam - "Shiva Sanmstava" presented by Prof. Deepti, Bhalla, Prof Karnatik Music , Dean & Head , Department of music ,University of Delhi at the Seminar on National seminar- ‘The Recensions of Nāṭya Śāstra Co-ordinated by Dr. Sugyan Kumar Mahanty, during 27th February, 2020, at CSU, Vedavyas Campus, Himachal Pradesh, india. Bharata has explained constituents of Pūrvaraṅga Vidhāna; Nāndī ...
ध्वनिलक्षणेऽर्थस्योपसर्जनीकृतात्मत्वमिति विशेषणस्यानुपादेयत्वम् - सुज्ञानकुमारमाहान्तिः
Просмотров 1553 года назад
महिमभट्टदृष्ट्या ध्वनिखण्डनम्। ध्वनिलक्षणे प्रथमो दोषः।
विभाति भुवनं सदा सुपुरुषैः (A poem in Sanskrit for children composed by Dr. Sugyan Kumar Mahanty)
Просмотров 2423 года назад
A poem in Sanskrit for children. It is composed in the meter 'Jalodhhatagati'. This poem can be used as an example of 3rd declension. Morale - The real ornaments of the world are honest persons. Composed by Dr. Sugyan Kumar Mahanty Sung by Miss Nisha Bharadwaj
Siddhivinayakastotram by Dr. Sugyan Kumar Mahanty
Просмотров 2423 года назад
Lord Vinayaka is said as the God of removing all kind of obstacles. He also imparts success in every stage of life. Therefore, people worship him as Siddhivinayaka. The Siddhivinayakastotram, presented here, is composed in Madira Chandas, by Dr. Sugyan Kumar Mahanty and sung by Dr. Vishnudatt Tiwari.
मानिताहं तेऽनुदृष्ट्या प्रणयपात्रं भवदीया
Просмотров 1874 года назад
A Sanskrit version of Hindi film song आपकी नज़रों ने समझा, Film: अनपढ composed in Sanskrit by Dr. Sugyan Kumar Mahanty, sung by Ms Chandrika
The Scope and Domain of Digital Cataloguing of Sanskrit Manuscripts
Просмотров 3925 лет назад
The Scope and Domain of Digital Cataloguing of Sanskrit Manuscripts
मानितोऽहं तेऽनुदृष्ट्या
Просмотров 8446 лет назад
मानितोऽहं तेऽनुदृष्ट्या
HIMACHALI NATI IN SANSKRIT - A Sugyan Kumar Mahanty Production
Просмотров 42 тыс.6 лет назад
HIMACHALI NATI IN SANSKRIT - A Sugyan Kumar Mahanty Production
MANALI TOUR
Просмотров 3746 лет назад
MANALI TOUR