Śrī Brahma saṁhitā recitation

Поделиться
HTML-код
  • Опубликовано: 12 сен 2024
  • Please chant Sri Brahma Samhita, while performing abhishekam to Lord Krishna on Janmashtami.
    To know the procedure of following Janmashtami Vrata, click here:
    www.iskconbang...
    To download Janmashtami vrata manual:
    in English: www.iskconbang...
    🌐To know more about #ISKCONBangalore visit our website www.iskconbang...
    🔔Like us on facebook / iskconbangaloretemple
    🔔Follow us on Twitter / iskconbangalore
    🔔Follow us on Instagram / iskconbangaloretemple
    🔔Follow us on LinkedIn / iskcon-bangalore
    🔔Follow us on Pinterest / iskconbangalore
    📺Watch ISKCON Bangalore LIVE at www.iskconbanga...
    📲Join our Telegram broadcast list t.me/ISKCONTele...
    💰Donate online for various sevas www.iskconbang...

Комментарии • 117

  • @chotabheemclub8189
    @chotabheemclub8189 2 года назад +90

    Song Name: Isvara Parama Krsna
    Official Name: Brahma Samhita
    Spoken By: Lord Brahma to Lord Govinda
    Book Name: Brahma Samhita (Section:
    Chapter 5 Verses 1, 29 - 56)
    Author: Vyasadeva
    ishvarah paramah krishnah
    sac-cid-ananda-vigrahaha
    anadir adir govindaha
    sarva-karana-karanam
    chintamani prakara-sadmasu kalpa-vriksha-
    laksavriteshu surabhir abhipalayantam
    lakshmi-sahasra-shata- sambhrama-sevyamanam
    govindam adi-purusham tam aham bhajami
    Venum kvanantam aravinda-dalayataksam
    barhavatam samasitambuda-sundarangam
    kandarpa-koti-kamaniya vishesha-shobham
    govindam adi-purusham tam aham bhajami
    Alola-chandraka-lasad- vanamalya-vamshi-
    ratnangadam pranaya-keli-kala-vilasam
    shyamam tribhanga-lalitam niyata-prakasham
    govindam adi-purusham tam aham bhajami
    angani yasya sakalendriya-vrittimanti
    pashyanti panti kalayanti chiram jaganti
    ananda-chinmaya-sad-ujjvala- vigrahasya
    govindam adi-purusham tam aham bhajami
    advaitam achyutam anadim ananta-rupam
    adyam purana-purusham navayauvanam cha
    vedesu durlabham adurlabham atma-bhaktau
    govindam adi-purusham tam aham bhajami
    panthas tu koti-shata-vatsara-sampragamyo
    vayor athapi manaso muni-pungavanam
    so 'pyasti yat prapada-simny avichintya-tattve
    govindam adi-purusham tam aham bhajami
    eko 'py asau racayitum jagad-anda-kotim
    yac chaktir asti jadad-anda-caya yad-antah
    andantara-stha-paramanu- chayantara-stham
    govindam adi-purusham tam aham bhajami
    yad bhava-bhavita dhiyo manujas tathaiva
    samprapya rupa-mahimasanayanabhushaha
    suktair yam eva nigama-prathitaih stuvanti
    govindam adi-purusham tam aham bhajami
    ananda-chinmaya-rasa- pratibhavitabhis-
    tabhir ya eva nija-rupataya kalabhihi
    goloka eva nivasaty akhilatma-bhuto
    govindam adi-purusham tam aham bhajami
    premanjana-cchurita-bhakti- vilochanena
    santah sadaiva hridayeshu vilokayanti
    yam shyama-sundaram achintya-guna-svarupam
    govindam adi-purusham tam aham bhajami
    ramadi-murtishu kala-niyamena tishthan
    nanavataram akarod bhuvaneshu kintu
    krishnah svayam samabhavat paramaha puman yo
    govindam adi-purusham tam aham bhajami
    yasya prabha prabhavato jagad-anda-koti-
    kotisu ashesha-vasudhadi-vibhuti- bhinnam
    tad brahma nishkalam anantam ashesha-bhutam
    govindam adi-purusham tam aham bhajami
    maya hi yasya jagad-anda-shatani sute
    traigunya-tad-vishaya-veda- vitayamana
    sattvavalambi-para-sattva- visuddha-sattvam
    govindam adi-purusham tam aham bhajami
    ananda-chinmaya-rasatmataya manahsu
    yah praninam pratiphalam smaratam upetya
    lilayitena bhuvanani jayaty ajasram
    govindam adi-purusham tam aham bhajami
    goloka-namni nija-dhamni tale cha tasya
    devi-mahesha-hari-dhamasu teshu teshu
    te te prabhava-nichaya vihitash cha yena
    govindam adi-purusham tam aham bhajami
    srishti-sthiti-pralaya- sadhana-shaktir eka
    chayeva yasya bhuvanani vibharti durga
    icchanurupam api yasya che cheshtate sa
    govindam adi-purusham tam aham bhajami
    kshiram yatha dadhi vikara-vishesha-yogat
    sanjayate na hi tatah prithag asti hetoho
    yah shambhutam api tatha samupaiti karyad
    govindam adi-purusham tam aham bhajami
    diparchir eva hi dashantaram abhyupetya
    dipayate vivrita-hetu-samana-dharma
    yas tadrig eva hi cha vishnu-taya vibhati
    govindam adi-purusham tam aham bhajami
    yah karanarnava-jale bhajati sma yoga-
    nidram ananta-jagad-anda-saroma- kupaha
    adhara-shaktim avalambya param sva-murtim
    govindam adi-purusham tam aham bhajami
    yasyaika-nishvasita-kalam athavalambya
    jivanti loma-vilaja jagad-anda-nathaha
    vishnur mahan sa iha yasya kala-vishesho
    govindam adi-purusham tam aham bhajami
    bhasvan yathashma-shakaleshu nijeshu tejaha
    sviyam kiyat prakatayaty api tadvad atra
    brahma ya esa jagad-anda-vidhana-karta
    govindam adi-purusham tam aham bhajami
    yat-pada-pallava-yugam vinidhaya kumbha-
    dvandve pranama-samayesa ganadhirajaha
    vighnan vihantum alam asya jagat-trayasya
    govindam adi-purusham tam aham bhajami
    agnir mahi gaganam ambu marud-dishash cha
    kalas tathatma-manasiti jagat-trayani
    yasmad bhavanti vibhavanti vishanti yam cha
    govindam adi-purusham tam aham bhajami
    yac chakshur esha savita sakala-grahanam
    raja samasta-sura-murtir ashesha-tejaha
    yasyajnaya bhramati sambhrita-kala-chakro
    govindam adi-purusham tam aham bhajami
    dharmo 'tha papa-nicayah shrutayas tapamshi
    brahmadi-kita-patagavadhayash cha jivaha
    yad datta-matra-vibhava-prakata- prabhava
    govindam adi-purusham tam aham bhajami
    yas tv indra-gopam athavendra-maho sva-karma-
    bandhanurupa-phala-bhajanam atanoti
    karmani nirdahati kintu cha bhakti-bhajam
    govindam adi-purusham tam aham bhajami
    yam krodha-kama-sahaja-pranayadi- bhiti-
    vatsalya-moha-guru-gaurava- sevya-bhavaihai
    sanchintya tasya sadrishim tanum apurete
    govindam adi-purusham tam aham bhajami
    sriyah kantah kantah parama-purusah kalpa-taravo
    druma bhumis cintamani-gana-mayi toyam amrtam
    katha ganam natyam gamanam api vamsi priya-sakhi
    cid-anandam jyotih param api tad asvadyam api ca
    sa yatra ksirabdhih sravati surabhibhyas ca su-mahan
    nimesardhakhyo va vrajati na hi yatrapi samayah
    bhaje svetadvipam tam aham iha golokam iti yam
    vidantas te santah ksiti-virala-carah katipaye

  • @shantinair2552
    @shantinair2552 2 года назад +105

    no point speculating about God which has become a fashion for many religions..Brahma is clearly describing who is God---ITS KRSNA

    • @magnum9750
      @magnum9750 Год назад +8

      Yes it's all effect of Kalyug. Only Krishna/Vishnu is the supreme of all supreme whether someone accepts this truth or not, it's the Dhruv Satya that never gonna change

    • @madhukarnaidunaidu4852
      @madhukarnaidunaidu4852 Год назад +6

      Big bosses Shiva and Vishnu they both have different methodologies however they have always respected each other. But in kurukshetra lord Krishna says he is the Supreme of all, sometimes I think they both are one in diff forms..

    • @Eternal_Servant_Of_Vaiṣṇavas
      @Eternal_Servant_Of_Vaiṣṇavas Год назад +3

      @@madhukarnaidunaidu4852 There is no question of "I think". That's what the above comment has said no point of speculation.

    • @yashwanyash8280
      @yashwanyash8280 Год назад +3

      Only.... tirumala Tirupati govinda🙏

    • @avinsai
      @avinsai 8 месяцев назад

      Isn't that obvious ​@@madhukarnaidunaidu4852

  • @arjunbhardwaj8191
    @arjunbhardwaj8191 3 года назад +152

    Played it on the Abhishek of the lord. Everyone was like omg where on earth did you get that?

    • @avilashguru8985
      @avilashguru8985 2 года назад +4

      Hahahaha I have been there

    • @unknowinglynerdy3541
      @unknowinglynerdy3541 2 года назад +2

      Exactly 😂😊

    • @RajkumarKushwaha-tg9cw
      @RajkumarKushwaha-tg9cw Год назад

      @@unknowinglynerdy3541 why are you laughing Prabhuji sorry if I ask anything wrong

    • @RajkumarKushwaha-tg9cw
      @RajkumarKushwaha-tg9cw Год назад

      @@unknowinglynerdy3541 sorry Prabhuji for my any type of mistakes

    • @YetAnotherUser108
      @YetAnotherUser108 Год назад +2

      Only wish it had the Srila Prabhupada pranati mantra and the pancatattva mantra, no mantra should be recited before reciting these.

  • @saisrinivas2730
    @saisrinivas2730 3 года назад +19

    ishvarah paramah krishnah
    sac-cid-ananda-vigrahaha
    anadir adir govindaha
    sarva-karana-karanam
    chintamani prakara-sadmasu kalpa-vriksha-
    laksavriteshu surabhir abhipalayantam
    lakshmi-sahasra-shata- sambhrama-sevyamanam
    govindam adi-purusham tam aham bhajami
    Venum kvanantam aravinda-dalayataksam
    barhavatam samasitambuda-sundarangam
    kandarpa-koti-kamaniya vishesha-shobham
    govindam adi-purusham tam aham bhajami
    Alola-chandraka-lasad- vanamalya-vamshi-
    ratnangadam pranaya-keli-kala-vilasam
    shyamam tribhanga-lalitam niyata-prakasham
    govindam adi-purusham tam aham bhajami
    angani yasya sakalendriya-vrittimanti
    pashyanti panti kalayanti chiram jaganti
    ananda-chinmaya-sad-ujjvala- vigrahasya
    govindam adi-purusham tam aham bhajami
    advaitam achyutam anadim ananta-rupam
    adyam purana-purusham navayauvanam cha
    vedesu durlabham adurlabham atma-bhaktau
    govindam adi-purusham tam aham bhajami
    panthas tu koti-shata-vatsara-sampragamyo
    vayor athapi manaso muni-pungavanam
    so 'pyasti yat prapada-simny avichintya-tattve
    govindam adi-purusham tam aham bhajami
    eko 'py asau racayitum jagad-anda-kotim
    yac chaktir asti jadad-anda-caya yad-antah
    andantara-stha-paramanu- chayantara-stham
    govindam adi-purusham tam aham bhajami
    yad bhava-bhavita dhiyo manujas tathaiva
    samprapya rupa-mahimasanayanabhushaha
    suktair yam eva nigama-prathitaih stuvanti
    govindam adi-purusham tam aham bhajami
    ananda-chinmaya-rasa- pratibhavitabhis-
    tabhir ya eva nija-rupataya kalabhihi
    goloka eva nivasaty akhilatma-bhuto
    govindam adi-purusham tam aham bhajami
    premanjana-cchurita-bhakti- vilochanena
    santah sadaiva hridayeshu vilokayanti
    yam shyama-sundaram achintya-guna-svarupam
    govindam adi-purusham tam aham bhajami
    ramadi-murtishu kala-niyamena tishthan
    nanavataram akarod bhuvaneshu kintu
    krishnah svayam samabhavat paramaha puman yo
    govindam adi-purusham tam aham bhajami
    yasya prabha prabhavato jagad-anda-koti-
    kotisu ashesha-vasudhadi-vibhuti- bhinnam
    tad brahma nishkalam anantam ashesha-bhutam
    govindam adi-purusham tam aham bhajami
    maya hi yasya jagad-anda-shatani sute
    traigunya-tad-vishaya-veda- vitayamana
    sattvavalambi-para-sattva- visuddha-sattvam
    govindam adi-purusham tam aham bhajami
    ananda-chinmaya-rasatmataya manahsu
    yah praninam pratiphalam smaratam upetya
    lilayitena bhuvanani jayaty ajasram
    govindam adi-purusham tam aham bhajami
    goloka-namni nija-dhamni tale cha tasya
    devi-mahesha-hari-dhamasu teshu teshu
    te te prabhava-nichaya vihitash cha yena
    govindam adi-purusham tam aham bhajami
    srishti-sthiti-pralaya- sadhana-shaktir eka
    chayeva yasya bhuvanani vibharti durga
    icchanurupam api yasya che cheshtate sa
    govindam adi-purusham tam aham bhajami
    kshiram yatha dadhi vikara-vishesha-yogat
    sanjayate na hi tatah prithag asti hetoho
    yah shambhutam api tatha samupaiti karyad
    govindam adi-purusham tam aham bhajami
    diparchir eva hi dashantaram abhyupetya
    dipayate vivrita-hetu-samana-dharma
    yas tadrig eva hi cha vishnu-taya vibhati
    govindam adi-purusham tam aham bhajami
    yah karanarnava-jale bhajati sma yoga-
    nidram ananta-jagad-anda-saroma- kupaha
    adhara-shaktim avalambya param sva-murtim
    govindam adi-purusham tam aham bhajami
    yasyaika-nishvasita-kalam athavalambya
    jivanti loma-vilaja jagad-anda-nathaha
    vishnur mahan sa iha yasya kala-vishesho
    govindam adi-purusham tam aham bhajami
    bhasvan yathashma-shakaleshu nijeshu tejaha
    sviyam kiyat prakatayaty api tadvad atra
    brahma ya esa jagad-anda-vidhana-karta
    govindam adi-purusham tam aham bhajami
    yat-pada-pallava-yugam vinidhaya kumbha-
    dvandve pranama-samayesa ganadhirajaha
    vighnan vihantum alam asya jagat-trayasya
    govindam adi-purusham tam aham bhajami
    agnir mahi gaganam ambu marud-dishash cha
    kalas tathatma-manasiti jagat-trayani
    yasmad bhavanti vibhavanti vishanti yam cha
    govindam adi-purusham tam aham bhajami
    yac chakshur esha savita sakala-grahanam
    raja samasta-sura-murtir ashesha-tejaha
    yasyajnaya bhramati sambhrita-kala-chakro
    govindam adi-purusham tam aham bhajami
    dharmo 'tha papa-nicayah shrutayas tapamshi
    brahmadi-kita-patagavadhayash cha jivaha
    yad datta-matra-vibhava-prakata- prabhava
    govindam adi-purusham tam aham bhajami
    yas tv indra-gopam athavendra-maho sva-karma-
    bandhanurupa-phala-bhajanam atanoti
    karmani nirdahati kintu cha bhakti-bhajam
    govindam adi-purusham tam aham bhajami
    yam krodha-kama-sahaja-pranayadi- bhiti-
    vatsalya-moha-guru-gaurava- sevya-bhavaihai
    sanchintya tasya sadrishim tanum apurete
    govindam adi-purusham tam aham bhajami
    sriyah kantah kantah parama-purusah kalpa-taravo
    druma bhumis cintamani-gana-mayi toyam amrtam
    katha ganam natyam gamanam api vamsi priya-sakhi
    cid-anandam jyotih param api tad asvadyam api ca
    sa yatra ksirabdhih sravati surabhibhyas ca su-mahan
    nimesardhakhyo va vrajati na hi yatrapi samayah
    bhaje svetadvipam tam aham iha golokam iti yam
    vidantas te santah ksiti-virala-carah katipaye

  • @jagadish_ram
    @jagadish_ram 3 года назад +19

    ಹರೇ ಕೃಷ್ಣ ಹರೇ ಕೃಷ್ಣ........🙏🙏🙏
    ಕೃಷ್ಣ ಕೃಷ್ಣ ಹರೇ ಹರೇ........🙏🙏🙏
    ಹರೇ ರಾಮ ಹರೇ ರಾಮ...🙏🙏🙏
    ರಾಮ ರಾಮ ಹರೇ ಹರೇ...🙏🙏🙏

  • @yourfriend8799
    @yourfriend8799 2 года назад +5

    Extreme deep pronountation of ' Ha " Hare Krishna ... Hari Bol .

  • @anjusurendran231
    @anjusurendran231 3 года назад +19

    ശ്രീ കൃഷ്ണ ചൈതന്യ പ്രഭു നിത്യന ന്ദ ശ്രീ അദ്വൈദ ശ്രീ വാസതി ഗൗര ഭക്ത വൃന്ദ 🙏ഹരേ കൃഷ്ണ

    • @ABGD
      @ABGD 3 года назад +6

      ഹരേ കൃഷ്ണ മാതാജി
      "ഗദാഥര " വിട്ടു പോയി

  • @aakashthelord
    @aakashthelord Год назад +3

    ईश्वरः परमः कृष्णः सच्चिदानंद विग्रहः
    अनादिरादिर्गॊविंदः सर्व कारण कारणं
    चिंतामणि-प्रकर-सद्मिसु कल्पवृक्ष-
    लक्षावृतेषु सुरभिरभिपालयंतं
    लक्श्मी-सहस्र-शत-संभ्रम-सेव्यमानं
    गोविंदं आदिपुरुषं तमहं भजामि
    वेणुं क्वणंतं अरविंद-दलायताक्षं
    बर्हावतंसं असितांबुद सुंदरांगं
    कंदर्प-कोटि-कमनीय-विशेष-शोभं
    गोविंदं आदिपुरुषं तमहं भजामि
    आलोल-चंद्रक-लसद्-वनमाल्य-वंशी
    रत्नांगदं प्रणय -केलि-कला-विलासं
    श्यामं त्रिभंग-ललितं नियत-प्रकाशं
    गोविंदं आदिपुरुषं तमहं भजामि
    अंगानि यस्य सकलेंद्रिय- वृत्ति-मंति
    पश्यंति पांति कलयंति चिरं जगंति
    आनंद चिन्मय सदुज्ज्वल विग्रहस्य
    गोविंदं आदिपुरुषं तमहं भजामि
    अद्वैतं अच्युतं अनादिं अनंत-रूपं
    आद्यं पुराणपुरुषं नव-यौवनंच
    वेदेषु दुर्लभं अदुर्लभं आत्म-भक्तौ
    गोविंदं आदिपुरुषं तमहं भजामि
    पंथास्तु कोटि-शत-वत्सर-संप्रगम्यो
    वायोरथापि मनसो मुनि पुंगवानां
    सो प्यस्ति यत्-प्रपद-सीम्नि अविचिंत्य-तत्त्वे
    गोविंदं आदिपुरुषं तमहं भजामि
    एकोsप्यसौ रचयितुं जगद्-अंड-कोटिं
    यच्छक्विरस्ति जगदंडचया यदंतः
    अंडांतरस्थ परमाणु चयांतरस्थं
    गोविंदं आदिपुरुषं तमहं भजामि
    यद्-भाव-भावित-धियो मनुजास्तथैव
    संप्राप्य रूप-महिमासन-यान-भूषाः
    सूक्तैःयमेव नियम प्रथितैःस्तुवंति
    गोविंदं आदिपुरुषं तमहं भजामि
    आनंद-चिन्मय-रस-प्रतिभाविताभिः
    ताभिर्य एव निजरूपतया कलाभिः
    गोलोक एव निवसति अखिलात्मभूतो
    गोविंदं आदिपुरुषं तमहं भजामि
    प्रेमांजन-च्छुरित-भक्ति-विलोचनेन
    संतः सदैव हृदयेषु विलोकयंति
    यं श्यामसुंदरं अचिंत्य-गुण-स्वरूपं
    गोविंदं आदिपुरुषं तमहं भजामि
    रामादि मूर्तिषु कल-नियमेन तिष्ठुन्
    नानावतारं अकरोद्भुवनेषु किंतु
    कृष्णः स्वयं समभवत् परमः पुमान् यो
    गोविंदं आदिपुरुषं तमहं भजामि
    यस्य प्रभा प्रभवतो जागदंड कोटि
    कोटिष्वशेष वसुधादि विभूति-भिन्नं
    तद्ब्रह्म निष्कलं अनंतं अशेष भूतं
    गोविंदं आदिपुरुषं तमहं भजामि
    माया हि यस्य जगदंड शतानि सूते
    त्रैगुण्य-तद्-विषय-वेद-वितायमाना
    सत्त्वावलंबि परसत्त्वं विशुद्धसत्त्वं
    गोविंदं आदिपुरुषं तमहं भजामि
    आनंद-चिन्मय रसात्मतया मनःसु
    यः प्राणिनां प्रतिफलन् स्मरतां उपेत्य
    लीलायितेन भुवनानि जयत्यजस्रं
    गोविंदं आदिपुरुषं तमहं भजामि
    गोलोक नाम्नि निज-धाम्नि तले च तस्य
    देवी-महेश-हरि-धामनु तेषु तेषु
    ते ते प्रभाव निचया विहिताश्च येन
    गोविंदं आदिपुरुषं तमहं भजामि
    सृष्टि-स्थिति-प्रलय-साधन-शक्तिरेका
    छायेव यस्य भुवनानि बिभर्ति दुर्गा
    इच्छनुरूपं अपि यस्य च चेष्टते सा
    गोविंदं आदिपुरुषं तमहं भजामि
    क्षीरं यथा दधि विकार-विशेष योगात्
    संजायते न हि ततः पृथगस्ति हेतोः
    यः शंभुतामपि तथा समुपैति कार्याद्
    गोविंदं आदिपुरुषं तमहं भजामि
    दीपार्चिरेव हि दशांतरं अभ्युपेत्य
    दीपायते विवृत-हेतु-समान-धर्म
    यस्तादृगेव हि च विष्णुतया विभाति
    गोविंदं आदिपुरुषं तमहं भजामि
    यः कारणार्णव जले भजतिस्म योग-
    निद्रां अनंत-जगद्-अंड-स-रोम कूपः
    आधार-शक्तिं अवलंब्य परां स्व-मूर्तिं
    गोविंदं आदिपुरुषं तमहं भजामि
    यस्यैक-निश्वसितकालमथावलंब्य
    जीवंति लोम-विलजा जगदंडनाथाः
    विष्णुर् महान् स इह यस्य कला-विशेषो
    गोविंदं आदिपुरुषं तमहं भजामि
    भास्वान् यथाश्म-शकलेषु निजेषु तेजः
    स्वीयं कियत् प्रकटयत्यपि तद्वदत्र
    ब्रह्माय एष जगदंड-विधान-कर्ता
    गोविंदं आदिपुरुषं तमहं भजामि
    यत्-पाद-पल्लव-युगं विनिधाय कुंभ
    द्वंद्वे प्रणाम-समये स गणाधिराजः
    विघ्नान् विहंतं आलं अस्य जगत्-त्रयस्य
    गोविंदं आदिपुरुषं तमहं भजामि
    अग्निर् मही गगनं अंबु मरुद् दिशश्च
    कालस्तथात्म मनसीति जगत्-त्रमाणि
    यस्माद् भवंति विभवंति विशंति यं च
    गोविंदं आदिपुरुषं तमहं भजामि
    यच्छक्षुरेष सविता सकल-ग्रहाणां
    राजा समस्त सुरमूर्तिरशेष तेजाः
    यस्याज्ञया भ्रमति संभृत-काल-चक्रो
    गोविंदं आदिपुरुषं तमहं भजामि
    धर्मो थ पाप नीचयः श्रुतयस्त पांसि
    ब्रह्मादि-कीट-पतगावधयश्च जीवः
    यद्धत्त-मात्र-विभव-प्रकट-प्रभावा
    गोविंदं आदिपुरुषं तमहं भजामि
    यस्त्विंद्रगोपं अथवॆंद्रं अहो स्वकर्म
    बंधानुरूप-फल-भाजनम् आतनोति
    कर्माणि निर्दहति किंतु च भक्तिभाजां
    गोविंदं आदिपुरुषं तमहं भजामि
    यं क्रोध-काम-सहज-प्रणयादि भीति-
    वात्सल्य-मोह-गुरु-गौरव-सेव्य-भावैः
    संचिंत्य तस्य सदृशीं तनुमापुरेते
    गोविंदं आदिपुरुषं तमहं भजामि

    • @aakashthelord
      @aakashthelord Год назад

      श्रियः कांताः कांतः परम-पुरुषः कल्पतरवो
      द्रुमा भूमिश्चिंतामणि-गण-मयी तोयं अमृतं
      कथा गानं नाट्यं गमनं अपि वंशी प्रिय-सखी
      चिदानंदं ज्योतिः परं अपि तदास्वाद्यमपि च
      स यत्र क्षीराब्धिः स्रवति सुरभिभ्यश्च सु महान्
      निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः
      भजे श्वेतद्वीपं तं अहं इह गोलोकं इति यं
      विदंतस्ते संतः क्षिति-विरल-चाराः कतिपये

  • @talentinfluencer9157
    @talentinfluencer9157 Год назад +8

    Devotional Voice, so peaceful in the morning by listening this song... Thanks 🙏 to Iskcon Bengaluru 🙏🙏🙏

  • @__ritesh44
    @__ritesh44 11 месяцев назад +2

    6:32 ganesh ❤❤❤❤

  • @varunsingh728
    @varunsingh728 4 года назад +8

    Danyawad.Hare Krishna Hare Krishna Krishna Krishna Hare Hare Hare Ram Hare Ram Ram Ram Hare Hare.

  • @doozelooze
    @doozelooze Год назад +3

    ஹரே கிருஷ்ணா
    ஹரே கிருஷ்ணா
    ஜெய் ஸ்ரீ கிருஷ்ணா
    🙏🙏🙏🙏

  • @mylavan2336
    @mylavan2336 3 года назад +14

    TRANSLATION
    1) Krsna who is known as Govinda is the Supreme Godhead. He has an eternal blissful spiritual body. He
    is the origin of all. He has no other origin and He is the prime cause of all causes.
    2) I worship Govinda, the primeval Lord, the first progenitor who is tending the cows, yielding all desire,
    in abodes built with spiritual gems, surrounded by millions of purpose trees, always served with
    great reverence and affection by hundreds of thousands of lakshmis or gopis.
    3) I worship Govinda, the primeval Lord, who is adept in playing on His flute, with blooming eyes like
    lotus petals with head decked with peacock's feather, with the figure of beauty tinged with the hue of
    blue clouds, and His unique loveliness charming millions of Cupids.
    4) I worship Govinda, the primeval Lord, round whose neck is swinging a garland of flowers beautified
    with the moon-locket, whose two hands are adorned with the flute and jeweled ornaments, who
    always revels in pastimes of love, whose graceful threefold-bending form of Syamasundara is
    eternally manifest.
    5) I worship Govinda, the primeval Lord, whose transcendental form is full of bliss, truth, substantiality
    and is thus full of the most dazzling splendor. Each of the limbs of that transcendental figure possesses
    in Himself, the full-fledged functions of all the organs, and eternally sees, maintains and manifests
    the infinite universes, both spiritual and mundane.
    6) I worship Govinda, the primeval Lord, who is inaccessible to the Vedas, but obtainable by pure
    unalloyed devotion of the soul, who is without a second, who is not subject to decay, is without
    a beginning, whose form is endless, who is the beginning, and the eternal purusha; yet He is a
    person possessing the beauty of blooming youth.
    7) I worship Govinda, the primeval Lord, only the tip of the toe of whose lotus feet is approached by
    the yogis who aspire after the transcendental and betake themselves to pranayama by drilling
    the respiration; or by the jnanis who try to find out the non-differentiated Brahman by the process
    of elimination of the mundane, extending over thousands of millions of years.
    8) He is an undifferentiated entity as there is no distinction between potency and the possessor thereof.
    In His work of creation of millions of worlds, His potency remains inseparable. All the universes exist in
    Him and He is present in His fullness in every one of the atoms that are scattered throughout the
    universe, at one and the same time. Such is the primeval Lord whom I adore.
    9) I adore the same Govinda, the primeval Lord, in whose praise men, who are imbued with devotion,
    sing the mantra-suktas told by the Vedas, by gaining their appropriate beauty, greatness,
    thrones, conveyances and ornaments.
    10) I worship Govinda, the primeval Lord, residing in His own realm, Goloka, with Radha, resembling
    His own spiritual figure, the embodiment of the ecstatic potency possessed of the sixty-four
    artistic activities, in the company of Her confidantes [sakhis], embodiments of the extensions of Her
    bodily form, permeated and vitalized by His ever-blissful spiritual rasa.
    11) I worship Govinda, the primeval Lord, who is Syamasundara, Krishna Himself with
    inconceivable innumerable attributes, whom the pure devotees see in their heart of hearts with the eye
    of devotion tinged with the salve of love.
    12) I worship Govinda, the primeval Lord, who manifested Himself personally as Krishna and the
    different avataras in the world in the forms of Rama, Nrisimha, Vamana, etc., as His subjective portions.
    13) I worship Govinda, the primeval Lord, whose effulgence is the source of the nondifferentiated
    Brahman mentioned in the Upanishads, being differentiated from the infinity of glories of the
    mundane universe appears as the indivisible, infinite, limitless, truth.
    14) I worship Govinda, the primeval Lord, who is the absolute substantive principle being the
    ultimate entity in the form of the support of all existence whose external potency embodies the
    threefold mundane qualities, viz., sattva, rajas, and tamas and diffuses the Vedic knowledge regarding
    the mundane world.
    15) I worship Govinda, the primeval Lord, whose glory ever triumphantly dominates the mundane world
    by the activity of His own pastimes, being reflected in the mind of recollecting souls as the
    transcendental entity of ever-blissful cognitive rasa.
    16) Lowest of all is located Devi-dhama [mundane world], next above it is Mahesa-dhama [abode
    of Mahesa]; above Mahesa-dhama is placed Hari-dhama [abode of Hari] and above them all is
    located Krishna's own realm named Goloka. I adore the primeval Lord Govinda, who has allotted
    their respective authorities to the rulers of those graded realms.
    17) The external potency Maya who is of the nature of the shadow of the cit potency, is worshiped by
    all people as Durga, the creating, preserving and destroying agency of this mundane world. I adore
    the primeval Lord Govinda in accordance with whose will Durga conducts herself.
    18) Just as milk is transformed into curd by the action of acids, but yet the effect curd is neither same
    as, nor different from, its cause, viz., milk, so I adore the primeval Lord Govinda of whom the state
    of Sambhu is a transformation for the performance of the work of destruction.
    19) The light of one candle being communicated to other candles, although it burns separately in them,
    is the same in its quality. I adore the primeval Lord Govinda who exhibits Himself equally in the
    same mobile manner in His various manifestations.
    20) I adore the primeval Lord Govinda who assuming His own great subjective form, who bears the
    name of Sesha, replete with the all-accommodating potency, and reposing in the Causal Ocean with
    the infinity of the world in the pores of His hair, enjoys creative sleep [yoga-nidra].
    21) Brahma and other lords of the mundane worlds, appearing from the pores of hair of Maha-
    Vishnu, remain alive as long as the duration of one exhalation of the latter [Maha-Vishnu]. I adore
    the primeval Lord Govinda of whose subjective personality Maha-Vishnu is the portion of portion.
    22) I adore the primeval Lord Govinda from whom the separated subjective portion Brahma receives
    his power for the regulation of the mundane world, just as the sun manifests some portion of his own
    light in all the effulgent gems that bear the names of suryakanta, etc.
    23) I adore the primeval Lord Govinda, whose lotus feet are always held by Ganesa upon the pair of
    tumuli protruding from his elephant head in order to obtain power for his function of destroying all
    the obstacles on the path of progress of the three worlds.
    24) The three worlds are composed of the nine elements, viz., fire, earth, ether, water, air, direction,
    time, soul and mind. I adore the primeval Lord Govinda from whom they originate, in whom they exist
    and into whom they enter at the time of the universal cataclysm.
    25) The sun who is the king of all the planets, full of infinite effulgence, the image of the good soul, is
    as the eye of this world. I adore the primeval Lord Govinda in pursuance of whose order the sun
    performs his journey mounting the wheel of time.
    26) I adore the primeval Lord Govinda, by whose conferred power are maintained the
    manifested potencies, that are found to exist, of all virtues, all vices, the Vedas, the penances and all
    jivas, from Brahma to the meanest insect.
    27) I adore the primeval Lord Govinda, who burns up to their roots all fruitive activities of those who
    are imbued with devotion and impartially ordains for each the due enjoyment of the fruits of
    one's activities, of all those who walk in the path of work, in accordance with the chain of their
    previously performed works, no less in the case of the tiny insect that bears the name of indragopa than
    in that of Indra, king of the devas.
    28) I adore the primeval Lord Govinda, the meditators of whom, by meditating upon Him under the
    sway of wrath, amorous passion, natural friendly love, fear, parental affection, delusion, reverence
    and willing service, attain to bodily forms befitting the nature of their contemplation.
    29) I worship that transcendental seat, known as Svetadvipa where as loving consorts the Laksmis in
    their unalloyed spiritual essence practice the amorous service of the Supreme Lord Krishna as their
    only lover; where every tree is a transcendental purpose tree; where the soil is the purpose gem, all
    water is nectar, every word is a song, every gait is a dance, the flute is the favorite attendant, effulgence
    is full of transcendental bliss and the supreme spiritual entities are all enjoyable and tasty,
    where numberless milk cows always emit transcendental oceans of milk; where there is eternal existence
    of transcendental time, who is ever present and without past or future and hence is not subject to
    the quality of passing away even for the space of half a moment. That realm is known as Goloka only to
    a very few self-realized souls in this world.

    • @devanshstudy
      @devanshstudy Год назад

      Thanks for sharing 🙏🙏👌👌

  • @subbuk8249
    @subbuk8249 6 месяцев назад

    தினமும் சொல்லுவீர் ஹரே கிருக்ஷ்ண ஹரே கிருக்ஷ்ண கிருக்ஷ்ண கிருக்ஷ்ண ஹரே ஹரே ஹரே ராம ஹரே ராம ராம ராம ஹரே ஹரே மகிழ்ச்சி அடைவீர் ஸ்ரீராத கிருக்ஷ்ண சமர்ப்பணம் மகிழ்ச்சி

  • @vandanabhanot4509
    @vandanabhanot4509 4 года назад +8

    Hare Krishna

  • @sarbeswarbehera866
    @sarbeswarbehera866 3 года назад +8

    Govindam ādi purusham tam aham bhajāmi 🙏🏻🙏🏻

  • @sugeshd4103
    @sugeshd4103 Год назад +1

    🕉 Namo Narayana

  • @aventurascomtadeu
    @aventurascomtadeu Год назад +15

    Todas as glórias ao Senhor Krishna ❤🙏🕉

  • @josephylangevin3749
    @josephylangevin3749 Год назад +3

    Ver impressive devotional recitation. With regards Hare Krishna Yasoda nandana dasa

  • @grigoritheaghori4189
    @grigoritheaghori4189 3 года назад +29

    Very nice!! Well chanted. Clear with excellent pronunciation.

  • @satyawandhuri7810
    @satyawandhuri7810 4 года назад +12

    Hare Krishna
    Beautiful

  • @andresfaguaga
    @andresfaguaga Год назад +1

    Hariboll krishna hare

  • @ANDROID697
    @ANDROID697 10 месяцев назад +1

    Haribol.
    🥰

  • @karthikk6995
    @karthikk6995 2 года назад +2

    Receiting Tune is very devotional

  • @AvinashKumar-hg8rt
    @AvinashKumar-hg8rt 3 года назад +3

    god is very good god is my best god

  • @veneet1981
    @veneet1981 4 года назад +11

    Lyrics in devanagari too would have been great.

  • @akshattrivedi4113
    @akshattrivedi4113 28 дней назад

    Hari bol 🚩🙏🙏

  • @ShrajanVetcha
    @ShrajanVetcha Год назад

    Hare Krishna Hare Krishna Krishna Krishna Hare Hare
    Hare Rama Hare Rama Rama Rama Hare Hare

  • @devanshstudy
    @devanshstudy Год назад +3

    Beautiful beautiful beautiful beautiful thanks for sharing🙏🙏.. Thanks to Lord Bhrahma Deva 🙏🙏.. Pranam to Lord Shri Krishna ... Supreme Lord..👌👌👌👌

  • @sanjayvarpe5762
    @sanjayvarpe5762 2 года назад +3

    Hare Krishna Prabhu

  • @VasuDev-m
    @VasuDev-m 3 года назад +1

    हरे हरे कृष्ण हरे हरे राम ॐ हरी बोल कृष्णन नमामि नमो नमः ॐ शान्ति शान्ति शान्ति, राम o ram o सर्वापी ।

  • @anupsharma6387
    @anupsharma6387 3 года назад +9

    So peaceful
    Love from bangladesh

  • @riddhimachatterjee6250
    @riddhimachatterjee6250 2 года назад +3

    I was looking for this from a long time........ Thanks

  • @kiranmotagi7334
    @kiranmotagi7334 4 года назад +6

    Hare Krishna 🙏

  • @ushapadminiV
    @ushapadminiV 4 года назад +7

    Hare Krishna 🌹🌹

  • @rnjbond
    @rnjbond Год назад +1

    Am I the only one who hears the same tune as Suprabhatam?

  • @SadShaan
    @SadShaan 7 месяцев назад

    ishvarah paramah krishnah
    sac-cid-ananda-vigrahaha
    anadir adir govindaha
    sarva-karana-karanam
    (2)
    chintamani prakara-sadmasu kalpa-vriksha-
    laksavriteshu surabhir abhipalayantam
    lakshmi-sahasra-shata- sambhrama-sevyamanam
    govindam adi-purusham tam aham bhajami
    (3)
    Venum kvanantam aravinda-dalayataksam
    barhavatam samasitambuda-sundarangam
    kandarpa-koti-kamaniya vishesha-shobham
    govindam adi-purusham tam aham bhajami
    (4)
    Alola-chandraka-lasad- vanamalya-vamshi-
    ratnangadam pranaya-keli-kala-vilasam
    shyamam tribhanga-lalitam niyata-prakasham
    govindam adi-purusham tam aham bhajami
    (5)
    angani yasya sakalendriya-vrittimanti
    pashyanti panti kalayanti chiram jaganti
    ananda-chinmaya-sad-ujjvala- vigrahasya
    govindam adi-purusham tam aham bhajami
    (6)
    advaitam achyutam anadim ananta-rupam
    adyam purana-purusham navayauvanam cha
    vedesu durlabham adurlabham atma-bhaktau
    govindam adi-purusham tam aham bhajami
    (7)
    panthas tu koti-shata-vatsara-sampragamyo
    vayor athapi manaso muni-pungavanam
    so 'pyasti yat prapada-simny avichintya-tattve
    govindam adi-purusham tam aham bhajami
    (8)
    eko 'py asau racayitum jagad-anda-kotim
    yac chaktir asti jadad-anda-caya yad-antah
    andantara-stha-paramanu- chayantara-stham
    govindam adi-purusham tam aham bhajami
    (9)
    yad bhava-bhavita dhiyo manujas tathaiva
    samprapya rupa-mahimasanayanabhushaha
    suktair yam eva nigama-prathitaih stuvanti
    govindam adi-purusham tam aham bhajami
    (10)
    ananda-chinmaya-rasa- pratibhavitabhis-
    tabhir ya eva nija-rupataya kalabhihi
    goloka eva nivasaty akhilatma-bhuto
    govindam adi-purusham tam aham bhajami
    (11)
    premanjana-cchurita-bhakti- vilochanena
    santah sadaiva hridayeshu vilokayanti
    yam shyama-sundaram achintya-guna-svarupam
    govindam adi-purusham tam aham bhajami
    (12)
    ramadi-murtishu kala-niyamena tishthan
    nanavataram akarod bhuvaneshu kintu
    krishnah svayam samabhavat paramaha puman yo
    govindam adi-purusham tam aham bhajami
    (13)
    yasya prabha prabhavato jagad-anda-koti-
    kotisu ashesha-vasudhadi-vibhuti- bhinnam
    tad brahma nishkalam anantam ashesha-bhutam
    govindam adi-purusham tam aham bhajami
    (14)
    maya hi yasya jagad-anda-shatani sute
    traigunya-tad-vishaya-veda- vitayamana
    sattvavalambi-para-sattva- visuddha-sattvam
    govindam adi-purusham tam aham bhajami
    (15)
    ananda-chinmaya-rasatmataya manahsu
    yah praninam pratiphalam smaratam upetya
    lilayitena bhuvanani jayaty ajasram
    govindam adi-purusham tam aham bhajami
    (16)
    goloka-namni nija-dhamni tale cha tasya
    devi-mahesha-hari-dhamasu teshu teshu
    te te prabhava-nichaya vihitash cha yena
    govindam adi-purusham tam aham bhajami
    (17)
    srishti-sthiti-pralaya- sadhana-shaktir eka
    chayeva yasya bhuvanani vibharti durga
    icchanurupam api yasya che cheshtate sa
    govindam adi-purusham tam aham bhajami
    (18)
    kshiram yatha dadhi vikara-vishesha-yogat
    sanjayate na hi tatah prithag asti hetoho
    yah shambhutam api tatha samupaiti karyad
    govindam adi-purusham tam aham bhajami
    (19)
    diparchir eva hi dashantaram abhyupetya
    dipayate vivrita-hetu-samana-dharma
    yas tadrig eva hi cha vishnu-taya vibhati
    govindam adi-purusham tam aham bhajami
    (20)
    yah karanarnava-jale bhajati sma yoga-
    nidram ananta-jagad-anda-saroma- kupaha
    adhara-shaktim avalambya param sva-murtim
    govindam adi-purusham tam aham bhajami
    (21)
    yasyaika-nishvasita-kalam athavalambya
    jivanti loma-vilaja jagad-anda-nathaha
    vishnur mahan sa iha yasya kala-vishesho
    govindam adi-purusham tam aham bhajami
    (22)
    bhasvan yathashma-shakaleshu nijeshu tejaha
    sviyam kiyat prakatayaty api tadvad atra
    brahma ya esa jagad-anda-vidhana-karta
    govindam adi-purusham tam aham bhajami
    (23)
    yat-pada-pallava-yugam vinidhaya kumbha-
    dvandve pranama-samayesa ganadhirajaha
    vighnan vihantum alam asya jagat-trayasya
    govindam adi-purusham tam aham bhajami
    (24)
    agnir mahi gaganam ambu marud-dishash cha
    kalas tathatma-manasiti jagat-trayani
    yasmad bhavanti vibhavanti vishanti yam cha
    govindam adi-purusham tam aham bhajami
    (25)
    yac chakshur esha savita sakala-grahanam
    raja samasta-sura-murtir ashesha-tejaha
    yasyajnaya bhramati sambhrita-kala-chakro
    govindam adi-purusham tam aham bhajami
    (26)
    dharmo 'tha papa-nicayah shrutayas tapamshi
    brahmadi-kita-patagavadhayash cha jivaha
    yad datta-matra-vibhava-prakata- prabhava
    govindam adi-purusham tam aham bhajami
    (27)
    yas tv indra-gopam athavendra-maho sva-karma-
    bandhanurupa-phala-bhajanam atanoti
    karmani nirdahati kintu cha bhakti-bhajam
    govindam adi-purusham tam aham bhajami
    (28)
    yam krodha-kama-sahaja-pranayadi- bhiti-
    vatsalya-moha-guru-gaurava- sevya-bhavaihai
    sanchintya tasya sadrishim tanum apurete
    govindam adi-purusham tam aham bhajami
    (29)
    sriyah kantah kantah parama-purusah kalpa-taravo
    druma bhumis cintamani-gana-mayi toyam amrtam
    katha ganam natyam gamanam api vamsi priya-sakhi
    cid-anandam jyotih param api tad asvadyam api ca
    sa yatra ksirabdhih sravati surabhibhyas ca su-mahan
    nimesardhakhyo va vrajati na hi yatrapi samayah
    bhaje svetadvipam tam aham iha golokam iti yam
    vidantas te santah ksiti-virala-carah katipaya

  • @aj07257
    @aj07257 2 года назад +2

    All Glory to Krsna 🙏🏽

  • @MrPandu801
    @MrPandu801 2 года назад +2

    Govindam adipurusham tamaham bhajami 🙏🙏🙏

  • @kanhaiyadas3411
    @kanhaiyadas3411 3 года назад +5

    अति सुंदर 👌👌💐💐💐
    हरि बोल 👏

  • @shantubhowmick8220
    @shantubhowmick8220 4 года назад +5

    Hare Krishna🙌🙌🙌🙏🙏🙏

  • @jayaprakash8086
    @jayaprakash8086 6 месяцев назад

    🙏🙏🙏🙏🌹🌹🌹🌹

  • @mangalaranganth976
    @mangalaranganth976 4 года назад +3

    Hare krishna, radhe radhe

  • @rajkumarhangargi6024
    @rajkumarhangargi6024 Год назад

    hare krishna hare ram

  • @dipyamandey3609
    @dipyamandey3609 Год назад +1

    ❤❤❤🙏🏻RADHE RADHE🙏🏻❤❤❤

  • @paddywackyakkaydaddy
    @paddywackyakkaydaddy 2 года назад +2

    Thank you for having the mantras in both translations.

  • @padmajaeluri1169
    @padmajaeluri1169 3 месяца назад

    Radhe Krishna 👣 🌹 🙏

  • @hpbuddy
    @hpbuddy 9 месяцев назад

    Jai Shree Brahma❤❤🙏🙏

  • @rohanpawar1603
    @rohanpawar1603 9 месяцев назад

    Hare Krishna ❤️

  • @prustysaurabh
    @prustysaurabh 11 месяцев назад

    Jai Jaganath...

  • @annacamfield2628
    @annacamfield2628 Год назад +3

    I love this so much!!

  • @chandanjana5088
    @chandanjana5088 Год назад

    HARE KRISHNA 🙏🙏🙏

  • @saisrinivas2730
    @saisrinivas2730 4 года назад +10

    Perfect ❤️🙌🏻

  • @bimalamarjit9766
    @bimalamarjit9766 Год назад

    Very nice om srikrishna

  • @Kirti1812
    @Kirti1812 10 месяцев назад

    Brahma Samhita is truly beautiful but only chapter 5 is available in kaliyuga😔💔

  • @natarajansubramaniam500
    @natarajansubramaniam500 3 года назад +15

    Can you please let me know the reciterrs name and telephone number.

    • @ananda2k7
      @ananda2k7 2 года назад +4

      ISKCON Bangalore devotees.

  • @555Kanha
    @555Kanha 3 года назад

    Shree Hari

  • @munjoolaamtha6141
    @munjoolaamtha6141 3 года назад +1

    Very well recited
    Hare Krsna

  • @nirmalanagendra8128
    @nirmalanagendra8128 Год назад

    Excellent super vibration

  • @Krishnag2409
    @Krishnag2409 3 года назад +1

    nice renidition 🙏

  • @goldenkrsna8685
    @goldenkrsna8685 2 года назад

    4:55 ❤️✨

  • @viswanadhambagati5556
    @viswanadhambagati5556 2 года назад

    🙏🙏🙏

  • @sonalikaakadyalkar7626
    @sonalikaakadyalkar7626 3 года назад +1

    thank you so much we will do it this year Pranam

  • @amallanka4061
    @amallanka4061 Год назад

    🕉️🕉️🕉️🕉️🕉️🙏🙏🙏🙏🙏

  • @priyakrishnamurthy13
    @priyakrishnamurthy13 3 года назад +3

    Beautiful ❤

  • @shrikrishnasankirtana3215
    @shrikrishnasankirtana3215 10 месяцев назад

    ❤❤❤

  • @dadaji4042
    @dadaji4042 11 месяцев назад

    प्रतिपये💐

  • @viswanadhambagati5556
    @viswanadhambagati5556 2 года назад

    🙏

  • @msaujanya9212
    @msaujanya9212 3 года назад +4

    Can you please tell me how many sloka are there in brahma samhita

  • @arpitapaul3375
    @arpitapaul3375 3 года назад +3

    😍😍😍😍😍😍😍😍😍😍😍😍😍😘

  • @seshadrikrishnaswamy9174
    @seshadrikrishnaswamy9174 2 года назад +2

    It SHOULD have been RECITED by BIGGER GROUP more FORCEFULLY !
    Also a LITTLE SLOWER .
    GOOD EFFORT but NOT as
    Captivating as ISKON'S NARASIMHA
    SLOKA RENDERING .
    Think about it .

  • @Chandradev2
    @Chandradev2 2 года назад +1

    🙏🌞🚩🙏

  • @jyotibaweja1283
    @jyotibaweja1283 Год назад

    Please stop Advertisement in between

  • @koustubham-iv4wq
    @koustubham-iv4wq 3 года назад

    Is this the full version??

  • @tapanadak4710
    @tapanadak4710 2 года назад

    Where I find Bengali Translation of BRAMBHA SANGITA

  • @privateidleutuber5893
    @privateidleutuber5893 Год назад +1

    Why Bramha samhita is wrecklessly attacked by other bramhanas?
    They say Bramha samhita is fake.
    On the basis of that they argue.
    I wonder if someone can give me proof them I could better believe

  • @RohitYadav-dj9kj
    @RohitYadav-dj9kj 3 года назад

    Can anyone pls share Hindi lyrics of this sotra plz plz

  • @saraswatipaul8342
    @saraswatipaul8342 Год назад

    hamare papa mummy our chachi ka mun itna santh kr do ki kuch bhi na bole tution our school Wale bhi chahe bethe hi ku na rhe our bahar walo se km milna julna ho taki km bawal mache our bad me apne soche hue plane me Amal kr sake

  • @mylavan2336
    @mylavan2336 3 года назад +10

    ishvarah paramah krishnah
    sac-cid-ananda-vigrahaha
    anadir adir govindaha
    sarva-karana-karanam
    chintamani prakara-sadmasu kalpa-vriksha-
    laksavriteshu surabhir abhipalayantam
    lakshmi-sahasra-shata- sambhrama-sevyamanam
    govindam adi-purusham tam aham bhajami
    Venum kvanantam aravinda-dalayataksam
    barhavatam samasitambuda-sundarangam
    kandarpa-koti-kamaniya vishesha-shobham
    govindam adi-purusham tam aham bhajami
    Alola-chandraka-lasad- vanamalya-vamshi-
    ratnangadam pranaya-keli-kala-vilasam
    shyamam tribhanga-lalitam niyata-prakasham
    govindam adi-purusham tam aham bhajami
    angani yasya sakalendriya-vrittimanti
    pashyanti panti kalayanti chiram jaganti
    ananda-chinmaya-sad-ujjvala- vigrahasya
    govindam adi-purusham tam aham bhajami
    advaitam achyutam anadim ananta-rupam
    adyam purana-purusham navayauvanam cha
    vedesu durlabham adurlabham atma-bhaktau
    govindam adi-purusham tam aham bhajami
    panthas tu koti-shata-vatsara-sampragamyo
    vayor athapi manaso muni-pungavanam
    so 'pyasti yat prapada-simny avichintya-tattve
    govindam adi-purusham tam aham bhajami
    eko 'py asau racayitum jagad-anda-kotim
    yac chaktir asti jadad-anda-caya yad-antah
    andantara-stha-paramanu- chayantara-stham
    govindam adi-purusham tam aham bhajami
    yad bhava-bhavita dhiyo manujas tathaiva
    samprapya rupa-mahimasanayanabhushaha
    suktair yam eva nigama-prathitaih stuvanti
    govindam adi-purusham tam aham bhajami
    ananda-chinmaya-rasa- pratibhavitabhis-
    tabhir ya eva nija-rupataya kalabhihi
    goloka eva nivasaty akhilatma-bhuto
    govindam adi-purusham tam aham bhajami
    premanjana-cchurita-bhakti- vilochanena
    santah sadaiva hridayeshu vilokayanti
    yam shyama-sundaram achintya-guna-svarupam
    govindam adi-purusham tam aham bhajami
    ramadi-murtishu kala-niyamena tishthan
    nanavataram akarod bhuvaneshu kintu
    krishnah svayam samabhavat paramaha puman yo
    govindam adi-purusham tam aham bhajami
    yasya prabha prabhavato jagad-anda-koti-
    kotisu ashesha-vasudhadi-vibhuti- bhinnam
    tad brahma nishkalam anantam ashesha-bhutam
    govindam adi-purusham tam aham bhajami
    maya hi yasya jagad-anda-shatani sute
    traigunya-tad-vishaya-veda- vitayamana
    sattvavalambi-para-sattva- visuddha-sattvam
    govindam adi-purusham tam aham bhajami
    ananda-chinmaya-rasatmataya manahsu
    yah praninam pratiphalam smaratam upetya
    lilayitena bhuvanani jayaty ajasram
    govindam adi-purusham tam aham bhajami
    goloka-namni nija-dhamni tale cha tasya
    devi-mahesha-hari-dhamasu teshu teshu
    te te prabhava-nichaya vihitash cha yena
    govindam adi-purusham tam aham bhajami
    srishti-sthiti-pralaya- sadhana-shaktir eka
    chayeva yasya bhuvanani vibharti durga
    icchanurupam api yasya che cheshtate sa
    govindam adi-purusham tam aham bhajami
    kshiram yatha dadhi vikara-vishesha-yogat
    sanjayate na hi tatah prithag asti hetoho
    yah shambhutam api tatha samupaiti karyad
    govindam adi-purusham tam aham bhajami
    diparchir eva hi dashantaram abhyupetya
    dipayate vivrita-hetu-samana-dharma
    yas tadrig eva hi cha vishnu-taya vibhati
    govindam adi-purusham tam aham bhajami
    yah karanarnava-jale bhajati sma yoga-
    nidram ananta-jagad-anda-saroma- kupaha
    adhara-shaktim avalambya param sva-murtim
    govindam adi-purusham tam aham bhajami
    yasyaika-nishvasita-kalam athavalambya
    jivanti loma-vilaja jagad-anda-nathaha
    vishnur mahan sa iha yasya kala-vishesho
    govindam adi-purusham tam aham bhajami
    bhasvan yathashma-shakaleshu nijeshu tejaha
    sviyam kiyat prakatayaty api tadvad atra
    brahma ya esa jagad-anda-vidhana-karta
    govindam adi-purusham tam aham bhajami
    yat-pada-pallava-yugam vinidhaya kumbha-
    dvandve pranama-samayesa ganadhirajaha
    vighnan vihantum alam asya jagat-trayasya
    govindam adi-purusham tam aham bhajami
    agnir mahi gaganam ambu marud-dishash cha
    kalas tathatma-manasiti jagat-trayani
    yasmad bhavanti vibhavanti vishanti yam cha
    govindam adi-purusham tam aham bhajami
    yac chakshur esha savita sakala-grahanam
    raja samasta-sura-murtir ashesha-tejaha
    yasyajnaya bhramati sambhrita-kala-chakro
    govindam adi-purusham tam aham bhajami
    dharmo 'tha papa-nicayah shrutayas tapamshi
    brahmadi-kita-patagavadhayash cha jivaha
    yad datta-matra-vibhava-prakata- prabhava
    govindam adi-purusham tam aham bhajami
    yas tv indra-gopam athavendra-maho sva-karma-
    bandhanurupa-phala-bhajanam atanoti
    karmani nirdahati kintu cha bhakti-bhajam
    govindam adi-purusham tam aham bhajami
    yam krodha-kama-sahaja-pranayadi- bhiti-
    vatsalya-moha-guru-gaurava- sevya-bhavaihai
    sanchintya tasya sadrishim tanum apurete
    govindam adi-purusham tam aham bhajami
    sriyah kantah kantah parama-purusah kalpa-taravo
    druma bhumis cintamani-gana-mayi toyam amrtam
    katha ganam natyam gamanam api vamsi priya-sakhi
    cid-anandam jyotih param api tad asvadyam api ca
    sa yatra ksirabdhih sravati surabhibhyas ca su-mahan
    nimesardhakhyo va vrajati na hi yatrapi samayah
    bhaje svetadvipam tam aham iha golokam iti yam
    vidantas te santah ksiti-virala-carah katipaye

  • @subbuk8249
    @subbuk8249 Год назад

    தினமும் சொல்லுவீர் ஹரே கிருக்ஷ்ண ஹரே கிருக்ஷ்ண கிருக்ஷ்ண கிருக்ஷ்ண ஹரே ஹரே ஹரே ராம ஹரே ராம ராம ராம ஹரே ஹரே மகிழ்ச்சி அடைவீர் ஸ்ரீராத கிருக்ஷ்ண சமர்ப்பணம் மகிழ்ச்சி

  • @mahendra.vangavanga9056
    @mahendra.vangavanga9056 2 года назад +2

    Hare Krishna

  • @sugeshd4103
    @sugeshd4103 Год назад

    🕉 Namo Narayana

  • @pabitramaity1887
    @pabitramaity1887 Год назад

    Hare Krishna ❤

  • @viswanadhambagati5556
    @viswanadhambagati5556 2 года назад

    🙏🙏🙏

  • @vvinod8607
    @vvinod8607 2 года назад +2

    ishvarah paramah krishnah
    sac-cid-ananda-vigrahaha
    anadir adir govindaha
    sarva-karana-karanam
    chintamani prakara-sadmasu kalpa-vriksha-
    laksavriteshu surabhir abhipalayantam
    lakshmi-sahasra-shata- sambhrama-sevyamanam
    govindam adi-purusham tam aham bhajami
    Venum kvanantam aravinda-dalayataksam
    barhavatam samasitambuda-sundarangam
    kandarpa-koti-kamaniya vishesha-shobham
    govindam adi-purusham tam aham bhajami
    Alola-chandraka-lasad- vanamalya-vamshi-
    ratnangadam pranaya-keli-kala-vilasam
    shyamam tribhanga-lalitam niyata-prakasham
    govindam adi-purusham tam aham bhajami
    angani yasya sakalendriya-vrittimanti
    pashyanti panti kalayanti chiram jaganti
    ananda-chinmaya-sad-ujjvala- vigrahasya
    govindam adi-purusham tam aham bhajami
    advaitam achyutam anadim ananta-rupam
    adyam purana-purusham navayauvanam cha
    vedesu durlabham adurlabham atma-bhaktau
    govindam adi-purusham tam aham bhajami
    panthas tu koti-shata-vatsara-sampragamyo
    vayor athapi manaso muni-pungavanam
    so 'pyasti yat prapada-simny avichintya-tattve
    govindam adi-purusham tam aham bhajami
    eko 'py asau racayitum jagad-anda-kotim
    yac chaktir asti jadad-anda-caya yad-antah
    andantara-stha-paramanu- chayantara-stham
    govindam adi-purusham tam aham bhajami
    yad bhava-bhavita dhiyo manujas tathaiva
    samprapya rupa-mahimasanayanabhushaha
    suktair yam eva nigama-prathitaih stuvanti
    govindam adi-purusham tam aham bhajami
    ananda-chinmaya-rasa- pratibhavitabhis-
    tabhir ya eva nija-rupataya kalabhihi
    goloka eva nivasaty akhilatma-bhuto
    govindam adi-purusham tam aham bhajami
    premanjana-cchurita-bhakti- vilochanena
    santah sadaiva hridayeshu vilokayanti
    yam shyama-sundaram achintya-guna-svarupam
    govindam adi-purusham tam aham bhajami
    ramadi-murtishu kala-niyamena tishthan
    nanavataram akarod bhuvaneshu kintu
    krishnah svayam samabhavat paramaha puman yo
    govindam adi-purusham tam aham bhajami
    yasya prabha prabhavato jagad-anda-koti-
    kotisu ashesha-vasudhadi-vibhuti- bhinnam
    tad brahma nishkalam anantam ashesha-bhutam
    govindam adi-purusham tam aham bhajami
    maya hi yasya jagad-anda-shatani sute
    traigunya-tad-vishaya-veda- vitayamana
    sattvavalambi-para-sattva- visuddha-sattvam
    govindam adi-purusham tam aham bhajami
    ananda-chinmaya-rasatmataya manahsu
    yah praninam pratiphalam smaratam upetya
    lilayitena bhuvanani jayaty ajasram
    govindam adi-purusham tam aham bhajami
    goloka-namni nija-dhamni tale cha tasya
    devi-mahesha-hari-dhamasu teshu teshu
    te te prabhava-nichaya vihitash cha yena
    govindam adi-purusham tam aham bhajami
    srishti-sthiti-pralaya- sadhana-shaktir eka
    chayeva yasya bhuvanani vibharti durga
    icchanurupam api yasya che cheshtate sa
    govindam adi-purusham tam aham bhajami
    kshiram yatha dadhi vikara-vishesha-yogat
    sanjayate na hi tatah prithag asti hetoho
    yah shambhutam api tatha samupaiti karyad
    govindam adi-purusham tam aham bhajami
    diparchir eva hi dashantaram abhyupetya
    dipayate vivrita-hetu-samana-dharma
    yas tadrig eva hi cha vishnu-taya vibhati
    govindam adi-purusham tam aham bhajami
    yah karanarnava-jale bhajati sma yoga-
    nidram ananta-jagad-anda-saroma- kupaha
    adhara-shaktim avalambya param sva-murtim
    govindam adi-purusham tam aham bhajami
    yasyaika-nishvasita-kalam athavalambya
    jivanti loma-vilaja jagad-anda-nathaha
    vishnur mahan sa iha yasya kala-vishesho
    govindam adi-purusham tam aham bhajami

  • @subbuk8249
    @subbuk8249 6 месяцев назад

    தினமும் சொல்லுவீர் ஹரே கிருக்ஷ்ண ஹரே கிருக்ஷ்ண கிருக்ஷ்ண கிருக்ஷ்ண ஹரே ஹரே ஹரே ராம ஹரே ராம ராம ராம ஹரே ஹரே மகிழ்ச்சி அடைவீர் ஸ்ரீராத கிருக்ஷ்ண சமர்ப்பணம் மகிழ்ச்சி

  • @priyadarshanisenapati8249
    @priyadarshanisenapati8249 3 года назад +3

    Hare Krishna🙏

  • @SumanDas-rl8rj
    @SumanDas-rl8rj 2 года назад +1

    Hare Krishna 🙏🙏