श्रीमद्भागवत महापुराण माहात्म्य | श्लोक भागवत की क्रम वद्ध सिखे | महात्म्य श्लोक संख्या ५१ से ७४ तक

Поделиться
HTML-код
  • Опубликовано: 21 окт 2024
  • श्रीमद्भागवत महापुराण माहात्म्य | श्लोक भागवत की क्रम वद्ध सिखे | महात्म्य श्लोक संख्या ५१ से ७४ तक
    इस विडियो में आपको श्रीमद् भागवत महात्म्य की श्लोक सिखने को मिलेगा तृतीय अध्याय की श्लोक भी पड़ने को मिलेगा इसमें ५१ से लेकर के ७४ नंबर कि श्लोक तक हमने बताया है यहां से तृतीय अध्याय की श्लोक सम्पन्न हुआ आगे चतुर्थ अध्याय में प्रवेश करेंगे चैनल पे जुड़े रहीए क्योंकि प्रथम दिवस की कथा महात्म्य की कथा होती है ।
    श्रीमद्भागवत महापुराण माहात्म्य श्लोक अध्ययन
    महात्म्य श्लोक बोलना सिखे
    श्लोक संख्या ५१ से लेकर ७४ तक
    यज्ञाद्गर्जति सप्ताहः सप्ताहो गर्जति व्रतात् ।
    तपसो गर्जति प्रोच्चैस्तीर्थान्नित्यं हि गर्जति ॥ ५१॥
    योगाद्गर्जति सप्ताहो ध्यानाज्ज्ञानाच्च गर्जति ।
    किं ब्रूमो गर्जनं तस्य रे रे गर्जति गर्जति ॥ ५२॥
    शौनक उवाच
    साश्चर्यमेतत्कथितं कथानकं
    ज्ञानादिधर्मान् विगणय्य साम्प्रतम् ।
    निःश्रेयसे भागवतं पुराणं
    जातं कुतो योगविदादिसूचकम् ॥ ५३॥
    सूत उवाच
    यदा कृष्णो धरां त्यक्त्वा स्वपदं गन्तुमुद्यतः ।
    एकादशं परिश्रुत्याप्युद्धवो वाक्यमब्रवीत् ॥ ५४॥
    उद्धव उवाच
    त्वं तु यास्यसि गोविन्द भक्तकार्यं विधाय च ।
    मच्चित्ते महती चिन्ता तां श्रुत्वा सुखमावह ॥ ५५॥
    आगतोऽयं कलिर्घोरो भविष्यन्ति पुनः खलाः ।
    सत्सङ्गेनैव सन्तोऽपि गमिष्यन्त्युग्रतां यदा ॥ ५६॥
    तदा भारवती भूमिर्गोरूपेयं कमाश्रयेत् ।
    अन्यो न दृश्यते त्राता त्वत्तः कमललोचन ॥ ५७॥
    अतः सत्सु दयां कृत्वा भक्तवत्सल मा व्रज ।
    भक्तार्थं सगुणो जातो निराकारोऽपि चिन्मयः ॥ ५८॥
    त्वद्वियोगेन ते भक्ताः कथं स्थास्यन्ति भूतले ।
    निर्गुणोपासने कष्टमतः किंचिद्विचारय ॥ ५९॥
    इत्युद्धववचः श्रुत्वा प्रभासेऽचिन्तयद्धरिः ।
    भक्तावलम्बनार्थाय किं विधेयं मयेति च ॥ ६०॥
    स्वकीयं यद्भवेत्तेजस्तच्च भागवतेऽदधात् ।
    तिरोधाय प्रविष्टोऽयं श्रीमद्भागवतार्णवम् ॥ ६१॥
    तेनेयं वाङ्मयी मूर्तिः प्रत्यक्षा वर्तते हरेः ।
    सेवनाच्छ्रवणात्पाठाद्दर्शनात्पापनाशिनी ॥ ६२॥
    सप्ताहश्रवणं तेन सर्वेभ्योऽप्यधिकं कृतम् ।
    साधनानि तिरस्कृत्य कलौ धर्मोऽयमीरितः ॥ ६३॥
    दुःखदारिद्र्यदौर्भाग्यपापप्रक्षालनाय च ।
    कामक्रोधजयार्थं हि कलौ धर्मोऽयमीरितः ॥ ६४॥
    अन्यथा वैष्णवी माया देवैरपि सुदुस्त्यजा ।
    कथं त्याज्या भवेत्पुंभिः सप्ताहोऽतः प्रकीर्तितः ॥ ६५॥
    सूत उवाच
    एवं नगाहश्रवणोरुधर्मे
    प्रकाश्यमाने ऋषिभिः सभायाम् ।
    आश्चर्यमेकं समभूत्तदानीं
    तदुच्यते संश‍ृणु शौनक त्वम् ॥ ६६॥
    भक्तिः सुतौ तौ तरुणौ गृहीत्वा
    प्रेमैकरूपा सहसाऽऽविरासीत् ।
    श्रीकृष्ण गोविन्द हरे मुरारे
    नाथेति नामानि मुहुर्वदन्ती ॥ ६७॥
    तां चागतां भागवतार्थभूषां
    सुचारुवेषां ददृशुः सदस्याः ।
    कथं प्रविष्टा कथमागतेयं
    मध्ये मुनीनामिति तर्कयन्तः ॥ ६८॥
    ऊचुः कुमारा वचनं तदानीं
    कथार्थतो निष्पतिताधुनेयम् ।
    एवं गिरः सा ससुता निशम्य
    सनत्कुमारं निजगाद नम्रा ॥ ६९॥
    भक्तिरुवाच
    भवद्भिरद्यैव कृतास्मि पुष्टा
    कलिप्रणष्टापि कथारसेन ।
    क्वाहं तु तिष्ठाम्यधुना ब्रुवन्तु
    ब्राह्मा इदं तां गिरमूचिरे ते ॥ ७०॥
    भक्तेषु गोविन्दसरूपकर्त्री
    प्रेमैकधर्त्री भवरोगहन्त्री ।
    सा त्वं च तिष्ठस्व सुधैर्यसंश्रया
    निरन्तरं वैष्णवमानसानि ॥ ७१॥
    ततोऽपि दोषाः कलिजा इमे त्वां
    द्रष्टुं न शक्ताः प्रभवोऽपि लोके ।
    एवं तदाज्ञावसरेऽपि भक्तिस्तदा
    निषण्णा हरिदासचित्ते ॥ ७२॥
    सकलभुवनमध्ये निर्धनास्तेऽपि धन्याः
    निवसति हृदि येषां श्रीहरेर्भक्तिरेका ।
    हरिरपि निजलोकं सर्वथातो विहाय
    प्रविशति हृदि तेषां भक्तिसूत्रोपनद्धः ॥ ७३॥
    ब्रूमोऽद्य ते किमधिकं महिमानमेवं
    ब्रह्मात्मकस्य भुवि भागवताभितस्य ।
    यत्संश्रयान्निगदिते लभते सुवक्ता
    श्रोतापि कृष्णसमतामलमन्यधर्मैः ॥ ७४॥
    इति श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्भागवतमाहात्म्ये
    भक्तिकष्टनिवर्तनं नाम तृतीयोऽध्यायः ॥ ३॥
    Your query
    श्रीमद्भागवत महापुराण मूल पाठ
    श्रीमद्भागवत महापुराण श्लोक
    श्रीमद्भागवत महापुराण by smshastri
    श्रीमद् भागवत महापुराण
    सम्पूर्ण श्रीमद्भागवत महापुराण
    भागवत महापुराण मंत्र
    श्रीमद् भागवत महात्म्य पहला अध्याय
    भागवत महात्म्य
    श्रीमद्भागवत महापुराण पारायण प्रशिक्षण आनलाइन कक्ष्या
    माहात्म्य
    श्रीमद्भागवत के प्रमुख श्लोक
    श्रीमद् भागवत महापुराण सम्पूर्ण
    संपूर्ण श्रीमद् भागवत महापुराण
    श्रीमद् भागवत महापुराण की कथा संपूर्ण
    भागवत माहात्म्य
    श्री पागल भागवत महात्म्य
    #श्रीमद् भागवत महापुराण की प्रमुख श्लोक
    लय वद्ध बोले भागवत
    #श्रीमद् भागवत महात्म्य के सुंदर श्लोक
    #हिंदी अर्थ के साथ श्रीमद् भागवत महापुराण श्लोक
    श्री मद्भागवत श्लोक
    श्रीमद्भागवत के प्रमुख श्लोक
    भागवत गीता
    श्रीमद्भागवत महापुराण के प्रथम श्लोक का अद्भुत अर्थ
    श्रीमद्भागवत महापुराण श्लोक
    #श्रीमद्भागवत महापुराण श्लोक
    श्रीमद्भागवत महापुराण श्लोक उच्चारण
    श्रीमद्भागवत महापुराण में कितने श्लोक है
    भागवत कथा
    श्रीमद भागवत गीता
    गौतम बुद्ध की शिक्षाएं
    श्लोक संख्या ०१ से ०५ तक
    महात्म्य श्लोक सही उच्चारण
    श्रीमद्भागवत महापुराण श्लोक | पहला श्लोक संख्या ३
    श्रीमद्भागवत महापुराण श्लोक
    #श्रीमद्भागवत महापुराण श्लोक
    श्रीमद्भागवत महापुराण श्लोक उच्चारण
    #श्रीमद् भागवत महापुराण की प्रमुख श्लोक
    श्रीमद्भागवत महापुराण में कितने श्लोक है
    श्रीमद्भागवत के प्रमुख श्लोक
    #हिंदी अर्थ के साथ श्रीमद् भागवत महापुराण श्लोक
    श्रीमद्भागवत महापुराण श्लोक by राम अचल जी महाराज
    श्रीमद्भागवत महापुराण के प्रथम श्लोक का अद्भुत अर्थ
    bhagwan
    bhagwad geeta
    bhagwat geeta in bengali
    manglacharan
    mangala charan
    bhagavath geetha
    bhagavata purana
    srimad bhagavatam
    srimad bhagawatam
    bhagavatam
    atma
    janmo
    manglacharan iskcon
    chaitra maas katha okhaharan
    chant
    manglacharan prayers
    manmadha banam
    srimad bhagavatam reading
    bhagavad
    #shrianiruddhcharyajimaharajlivebhagwatkatha
    #bhagwatkatha
    #bhagwatsaptah

Комментарии •