raghuveera gathyam

Поделиться
HTML-код
  • Опубликовано: 9 фев 2025
  • “Vedanta Desika's Raghuveera Gadyam, which celebrates Lord Rama's valour, was composed when he was residing at the temple town of Thiruvendipuram in Tamil Nadu. The temple has icons of Rama, Lakshmana and Sita, and here Rama is seen as Kodandarama (with a bow in His hand).
    Inspired by this, Desika wrote Raghuveera Gadyam, in which he focuses on Rama as a ‘veera' (warrior). But Rama was not an ordinary warrior. He was a ‘mahaveera.' He was not only capable of fighting courageously Himself, but could also lead an army. Thus, He combined in Himself the qualities of courage and leadership. Hence, Desika referred to Him as a ‘mahaveera,' said Vaduvur Veeraraghavachariar. In fact, Raghuveera Gadyam is known as Mahaveera Vaibhavam
    Subscribe to Sri Sankara Channel
    goo.gl/DhVQj2
    Visit our website: www.srisankarat...
    Stay tuned to our social media Pages
    Google +: goo.gl/kEPe0f
    Facebook: goo.gl/XnkCS2

Комментарии • 73

  • @narasimhareddy4653
    @narasimhareddy4653 16 дней назад

    😮 excellent performance
    Seeta and ramula blessings always with all singers

  • @devanathantp3769
    @devanathantp3769 3 года назад +5

    Sri Raghuveera Gadyam sung excellently by these young girls, Lord Rama's blessings will always be bestowed. My blessings to them all.

  • @sirivennelasastry
    @sirivennelasastry 4 года назад +2

    జయ జయ మహావీర మహాధీర ధౌరేయ,
    దేవాసుర సమర సమయ సముదిత నిఖిల నిర్జర నిర్ధారిత నిరవధికమాహాత్మ్య,
    దశవదన దమిత దైవత పరిషద్ అభ్యర్థిత దాశరథి భావ,
    దినకర కుల కమల దివాకర,
    దివిషదధిపతి రణ సహచరణ చతుర దశరథ చరమ ఋణ విమొచన,
    కోసల సుతా కుమార భావ కంచుచిత కారణాకార,
    కౌమార కేళి గోపాయిత కౌశికాధ్వర,
    రణా ధ్వర ధుర్య భవ్య దివ్యాస్త్ర బృంద వందిత,
    ప్రణత జన విమత విమథన ధుర్లలిత ధోర్లలిత,
    తనుతర విశిఖ వితాడన విఘటిత విశరారు శరారు తాటకా తాటకేయ,
    జటకిరణ శకలధరజటిల నట పతిమకుటతట నటనపటు విబుధసరిదతిబహుళ మధుగళన లలితపద
    నళినరజ ఉపమృదిత నిజవృజిన జహదుపలతనురుచిర పరమముని వరయువతి నుత,
    కుశికసుతకథిత విదిత నవ వివిధ కథ,
    మైథిల నగర సులోచనా లోచన చకోర చంద్ర,
    ఖండపరశు కోదండ ప్రకాండ ఖండన శౌండ భుజదండ,
    చండకర కిరణమండల బోధిత పుండరీక వన రుచి లుణ్టాక లోచన,
    మోచిత జనక హృదయ శంకాతంక,
    పరిహృత నిఖిల నరపతి వరణ జనకదుహిత కుచతట విహరణ సముచిత కరతల,
    శతకోటి శతగుణ కఠిన పరశు ధర మునివర కర ధృత దురవనమతమనిజ ధనురాకర్షణ ప్రకాశిత పారమేష్ఠ్య,
    క్రతుహర శిఖరి కంతుక విహృత్యున్ముఖ జగదరుంతుద జితహరిదంతిదంతదంతుర దశవదన దమన కుశల దశశతభుజ ముఖ నృపతికులరుధిరఝర భర భరిత పృథుతర తటాక తర్పిత పితృక భృగుపతి సుగతివిహతి కర నత పరుడిషు పరిఘ,

  • @visalakshiraghupathy4133
    @visalakshiraghupathy4133 3 года назад +1

    அருமை அற்புதம்.ஆத்மார்த்த த்ருப்தி.
    ராம லக்ஷ்மண ஜானகி ஜெய் போலோ ஹனுமானகி.
    பாடிய அனைவருக்கும், மற்றும் கீபோர்ட் வாசித்த சிறுவனுக்கும் மனமார்ந்த வாழ்த்துக்கள்

  • @booma.rsongs3155
    @booma.rsongs3155 2 года назад

    அடியேன் இராமானுஜதாசன்.
    அழகு மற்றும் அருமை 👏👏👏

  • @sairevapaddyyt
    @sairevapaddyyt 4 года назад +2

    Excellent recitation by all students of Shri Subrapatha Sabha n nicely played keyboard by youngest boy as well congratulations to all👏👏👏👏👏👏👏👏👏👏🙏😊🙏🙏😊🙏🙏😊🙏

  • @Mai-th-re-yan
    @Mai-th-re-yan Год назад +1

    🙏🙏🙏🙏🙏

  • @m.anand87
    @m.anand87 4 года назад

    Jaya Jaya Sankara Hara Hara Sankara kanchi shankara kamakoti shankara

  • @UshaUsha-pd6wc
    @UshaUsha-pd6wc 3 года назад

    Raguveeragadhyam very very nice

  • @narendrasharma4651
    @narendrasharma4651 4 года назад +2

    Surprised to see dislikers for such a beautiful programme !
    Best wishes to the team of Sri Sankara Tv.

  • @padminirajagopalan3825
    @padminirajagopalan3825 Год назад

    No words to say❤

  • @neosokretes
    @neosokretes 4 года назад +11

    In search of Sadwini Koppa’s version brought me here, good effort young ladies! However, Sadwini’s version of Raghuveera Gadyam is simply outstanding, no words to describe!!

    • @ramanrv
      @ramanrv 3 года назад +1

      Yes, I would to hear a full version.. I wish Sadwini, records a full version, no doubt these young girls have presented a pleasing and wonderful rendition.

    • @lightofdurgalakshmi
      @lightofdurgalakshmi Год назад

      What is this Sir? Can you share the text transliteration in English please.

  • @ramachandranr6463
    @ramachandranr6463 3 года назад

    Excellent rendering by the girls ,

  • @angarasrihari
    @angarasrihari 2 года назад +1

    Excellent!! Blessings to you all and all those who listened.

  • @ushranga
    @ushranga 4 года назад

    Excellent rendition with Bhakti Bhavam. If we raise our daughters and sons in this way, they will never go astray. ACHARYAR THIRUVADIGALE CHARANAM

  • @govindarajanagaramthiruven9797
    @govindarajanagaramthiruven9797 6 лет назад +5

    Sri Rama Jayam
    Very great recitation of slokas. Great service to our sanathana dharma. Beautiful voice synchronization.
    Best wishes.

  • @Kaalaantargata
    @Kaalaantargata 4 года назад +1

    Shree mathe Ramanujaya namaha
    Shree Deshikar tiruvadigale sharanam

  • @vasavisridharan5922
    @vasavisridharan5922 2 года назад

    Thank you 🙏

  • @sudarsanamsudarsanam8014
    @sudarsanamsudarsanam8014 6 лет назад +5

    really hands of the students rendered very beautifully perfect synchronisation in voice for all the four. Thanks to the teacher selecting such students . In coming days more stotrams of. Vedanta Desikan Really it will become more useful for the present younger generations.If possible either Valmiki Ramayanam or Srimad Bagavatham may please be tried.

  • @shanthin4297
    @shanthin4297 3 года назад

    Excellent rendition by the girls.God Rama bless them

    • @ark2466
      @ark2466 3 года назад

      Wonderfully recited. God bless these five children and the Guru who taught them so well.

  • @indirambacheenepalle1784
    @indirambacheenepalle1784 3 года назад

    excellant girls .stay blessed. jai sreeram

  • @sharmakowtha6699
    @sharmakowtha6699 4 года назад +1

    No doubt..sadhwini koppa's fast rendition gives it a pious charm.. nevertheless this enthusiastic young group deserves high appreciation and may Lord Rama bless them

  • @ramakrishnan241
    @ramakrishnan241 3 года назад

    Super rendition by Rama devotees.🙏

  • @sreedharrangachari3923
    @sreedharrangachari3923 4 года назад +1

    Excellent rendition in perfect synchronization.
    May the almighty Lord Rama bless these children with lots of happiness and good health.
    Raguveeragadhyam recited perfectly and majestically 👏👏🙏🙏

  • @manoharang7917
    @manoharang7917 4 года назад

    🙏🙏🙏ஜய் ஸ்ரீராம்

  • @lalitharsk
    @lalitharsk 3 года назад

    Fantastic. . No words.

  • @srivallabhadixith7233
    @srivallabhadixith7233 3 года назад

    ನೀಮ್ಮಹಾಡು ಉತ್ತಮವಾಗಿದೆ

  • @sysgentvl
    @sysgentvl 4 года назад

    Superb. Lucky family to have you ladies. All of you blessed to have learnt this by heart. Ram Ram.

  • @choudarymv1335
    @choudarymv1335 4 года назад

    Wonderful children,torch bearers of sanatana dharma & bharata samskruthi.

  • @srinivasaraogurram7964
    @srinivasaraogurram7964 4 года назад

    Jai SriRam👌

  • @vasavisridharan5922
    @vasavisridharan5922 2 года назад

    🙏🙏🙏🙏

  • @aniruddhabehere9836
    @aniruddhabehere9836 3 года назад

    Absolutely clear melodies rendition !!!

  • @sukhino4475
    @sukhino4475 4 года назад

    Azhaga nidhanama chonnargal
    Blessings

  • @sudharaghuraman
    @sudharaghuraman 3 года назад

    Great rendition. Stay Blessed children.

  • @tpsnarasimhan
    @tpsnarasimhan 5 лет назад

    Fantastic performance by the yuvathis... rahuveera gadhyam especially.... may lord Sita Rama bless these kids with all wellness...

  • @pnvspaddupadama9982
    @pnvspaddupadama9982 4 года назад

    Super

  • @mrramaswamy7636
    @mrramaswamy7636 3 года назад +1

    Wonderful presentation of both slokams by children.......Clear sweet & neat rendition......Godbless

  • @sambasivarao98
    @sambasivarao98 4 года назад

    Chala baga Pasi did But if it was done before idols it will be wonderfull.

  • @rangaparthasarathy2874
    @rangaparthasarathy2874 5 лет назад

    Excelllent my grand daughters. "You people have some kind of fire in the guts". God bless you girls. Prof. Ranganathan Parthasarathy, USA

  • @kiranraavi2074
    @kiranraavi2074 4 года назад

    అద్భుతం అమ్మలు

  • @lathabadri
    @lathabadri 6 лет назад

    Rendered very nicely. Sri raghuveera gadyam reminds me of sri santahana gopalachariar's recitation.
    Jai sriram.🙏🙏

  • @kambhamreddy5981
    @kambhamreddy5981 4 года назад

    Namaskar all rama bhaktas

  • @sriranjanisankaran5207
    @sriranjanisankaran5207 4 года назад +2

    10:00
    😇🙏🙏

  • @Sdpclassicals
    @Sdpclassicals 4 года назад

    Excellent rendering.

  • @santhanamchakra4608
    @santhanamchakra4608 4 года назад

    very nice rendition

  • @vidyagovind7252
    @vidyagovind7252 5 лет назад

    Superb

  • @revathiravi2314
    @revathiravi2314 4 года назад

    Excellent. Very well rendered 👍

  • @rukmanisampathkumar3296
    @rukmanisampathkumar3296 Год назад

    Do you need such an ad shown in this divine sloka, there is a provision called ad choices, please use that and please stop this ad. It’s very inappropriate.

  • @rajeshm1218
    @rajeshm1218 4 года назад

    🌹🙏

  • @mohantumuluru4520
    @mohantumuluru4520 3 года назад +2

    10:04 śrīmānvēṅkaṭanāthārya kavitārkika kēsari ।
    vēdāntāchāryavaryōmē sannidhattāṃ sadāhṛdi ॥
    jayatyāśrita santrāsa dhvānta vidhvaṃsanōdayaḥ ।
    prabhāvān sītayā dēvyā paramavyōma bhāskaraḥ ॥
    jaya jaya mahāvīra mahādhīra dhaurēya,
    dēvāsura samara samaya samudita nikhila nirjara nirdhārita niravadhika māhātmya,
    daśavadana damita daivata pariṣadabhyarthita dāśarathi bhāva,
    11:12 dinakara kula kamala divākara,
    diviṣadadhipati raṇa sahacharaṇa chatura daśaratha charama ṛṇavimochana,
    kōsala sutā kumāra bhāva kañchukita kāraṇākāra,
    kaumāra kēḻi gōpāyita kauśikādhvara,
    raṇādhvara dhurya bhavya divyāstra bṛnda vandita,
    praṇata jana vimata vimathana durlalita dōrlalita,
    tanutara viśikha vitāḍana vighaṭita viśarāru śarāru tāṭakā tāṭakēya,
    11:57 jaḍakiraṇa śakaladhara jaṭilanaṭapati makuṭataṭa naṭanapaṭu vibudhasaridatibahuḻa madhugaḻana lalitapada
    naḻinaraja upamṛdita nijavṛjina jahadupala tanuruchira parama munivara yuvati nuta,
    kuśika suta kathita vidita nava vividha katha,
    maithila nagara sulōchanā lōchana chakōra chandra,
    khaṇḍaparaśu kōdaṇḍa prakāṇḍa khaṇḍana śauṇḍa bhujadaṇḍa,
    chaṇḍakara kiraṇa maṇḍala bōdhita puṇḍarīka vana ruchi luṇṭāka lōchana,
    mōchita janaka hṛdaya śaṅkātaṅka,
    parihṛta nikhila narapati varaṇa janaka duhitṛ kuchataṭa viharaṇa samuchita karatala,
    śatakōṭi śataguṇa kaṭhina paraśudhara munivara karadhṛta duravanamatama nija dhanurākarṣaṇa prakāśita pāramēṣṭhya,
    13:11 kratuhara śikhari kantuka vihṛtyunmukha jaga-darun-tuda jitahari danti danta danturo danta daśavadana damana kuśala daśaśatabhuja mukha nṛpatikula rudhira jhara bharita pṛthutara taṭāka tarpita pitṛka bhṛgupati sugati vihatikara nata paruḍiṣu parigha,
    anṛta bhaya muṣita hṛdaya pitṛ vachana pālana pratijñāvajñāta yauvarājya,
    niṣāda rāja sauhṛda sūchita sauśīlya sāgara,
    bharadvāja śāsana parigṛhīta vichitra chitrakūṭa giri kaṭaka taṭa ramyāvasatha,
    ananyaśāsanīya,
    praṇata bharata makuṭataṭa sughaṭita pādukāgryābhiṣēka, nirvartita sarvalōka yōga kṣēma,
    14:16 piśita ruchi vihita durita valamathana tanaya balibhuganugati sarabhasa śayana tṛṇa śakala paripatana bhaya chakita sakala sura munivara bahumata mahāstra sāmarthya,
    druhiṇa hara valamathana durālakṣa śaralakṣa,
    daṇḍakā tapōvana jaṅgama pārijāta,
    virādha hariṇa śārdūla,
    viluḻita bahuphala makha kalama rajanichara mṛga mṛgayārambha sambhṛta chīrabhṛdanurōdha,
    triśiraḥ śirastritaya timira nirāsa vāsarakara,
    dūṣaṇa jalanidhi śōṣaṇa tōṣita ṛṣigaṇa ghōṣita vijaya ghōṣaṇa,
    kharatara khara taru khaṇḍana chaṇḍa pavana,
    dvisapta rakṣaḥ sahasra naḻavana vilōlana mahākalabha,
    asahāya śūra,
    anapāya sāhasa,
    mahita mahāmṛtha darśana mudita maithilī dṛḍhatara parirambhaṇa vibhava virōpita vikaṭa vīravraṇa,
    mārīcha māyā mṛga charma parikarmita nirbhara darbhāstaraṇa,
    vikrama yaśō lābha vikrīta jīvita gṛdhrarāja dēha didhakṣā lakṣita bhaktajana dākṣiṇya,
    kalpita vibudhabhāva kabandhābhinandita,
    avandhya mahima munijana bhajana muṣita hṛdaya kaluṣa śabarī mōkṣa sākṣibhūta,
    prabhañjanatanaya bhāvuka bhāṣita rañjita hṛdaya,
    taraṇisuta śaraṇāgati paratantrīkṛta svātantrya,
    16:31 dṛḍhaghaṭita kailāsa kōṭi vikaṭa dundubhi kaṅkāḻa kūṭa dūra vikṣēpa dakṣa dakṣiṇētara pādāṅguṣṭha darachalana viśvasta suhṛdāśaya,
    16:46 atipṛthula bahu viṭapi giri dharaṇi vivara yuga-padu-daya vivṛta chitrapuṅkha vaichitrya,
    16:56 vipula bhuja śailamūla nibiḍa nipīḍita rāvaṇa raṇaraṇaka janaka chaturudadhi viharaṇa chatura kapikulapati hṛdaya viśāla śilātala dāraṇa dāruṇa śilīmukha,
    17:13 apāra pārāvāra parikhā parivṛta parapura parisṛta dava dahana javana pavanabhava kapivara pariṣvaṅga bhāvita sarvasva dāna,
    17:42 ahita sahōdara rakṣaḥ parigraha visaṃvādi vividha sachiva visram-bhaṇa-samaya saṃrambha samuj-jṛmbhita sarvēśvara bhāva,
    sakṛtprapanna jana saṃrakṣaṇa dīkṣita vīra, satyavrata,
    pratiśayana bhūmikā bhūṣita payōdhi puḻina,
    praḻaya śikhi paruṣa viśikha śikhā śōṣitākūpāra vāripūra,
    18:21 prabala ripu kalaha kutuka chaṭula kapikula karatala tūlita hṛta giri nikara sādhita sētupatha sīmā sīmantita samudra,
    18:34 druta-gati
    taru-mṛga varūthinī niruddha laṅkāvarōdha vēpathu lāsya līlōpadēśa dēśika dhanurjyāghōṣa,
    18:47 gagana chara kanaka giri garima dhara nigamamaya nija garuḍa garudanila lava gaḻita viṣa vadana śara kadana,
    18:58 akṛtachara vanachara raṇakaraṇa vailakṣya kūṇitākṣa bahuvidha rakṣō balādhyakṣa vakṣaḥ kavāṭa pāṭana paṭima sāṭōpa kōpāvalēpa,
    19:14 kaṭura-ṭada-ṭani ṭaṅkṛti chaṭula kaṭhōra kārmukha vinirgata viśaṅ-kaṭa viśikha vitāḍana vighaṭita makuṭa vihvala viśravas-tanaya viśrama-samaya viśrāṇana vikhyāta vikrama,
    kumbhakarṇa kulagiri vidaḻana dambhōḻi bhūta niśśaṅka kaṅkapatra,
    19:39 abhicharaṇa hutavaha paricharaṇa vighaṭana sarabhasa paripata-da-parimita kapibala jaladhi lahari kalakala-rava kupita maghavaji dabhi-hanana kṛdanuja sākṣika rākṣasa dvandvayuddha,
    apratidvandva pauruṣa,
    tryambaka samadhika ghōrāstrāḍambara,
    20:06 sārathi hṛta ratha sat-rapa śāt-rava satyāpita pratāpa,
    20:14 śita śara kṛta lavaṇa daśamukha mukha daśaka nipatana punarudaya dara gaḻita janita dara taraḻa harihaya nayana naḻinavana ruchi khachita khatala nipatita surataru kusuma vitati surabhita ratha patha,
    20:31 akhila jagadadhika bhuja bala varabala
    daśa lapana japana daśaka lavana janita kadana paravaśa rajanichara yuvati vilapana vachana samaviṣaya nigama śikhara nikara mukhara mukha muni vara paripaṇita,
    20:52 abhigata śatamakha hutavaha pitṛpati nirṛti varuṇa pavana dhanada giriśa mukha surapati nuta mudita,
    21:03 amita mati vidhi vidita kathita nija vibhava jaladhi pṛṣata lava,
    21:10 vigata bhaya vibudha paribṛḍha vibōdhita vīraśayana śāyita vānara pṛtanaugha,
    sva samaya vighaṭita sughaṭita sahṛdaya sahadharmachāriṇīka,
    vibhīṣaṇa vaśaṃvadīkṛta laṅkaiśvarya,
    niṣpanna kṛtya,
    kha puṣpita ripu pakṣa,
    puṣpaka rabhasa gati gōṣpadīkṛta gaganārṇava,
    21:46 pratijñārṇava taraṇa kṛta kṣaṇa bharata manōratha saṃhita siṃhāsanādhirūḍha,
    svāmin, rāghava siṃha,
    22:01 hāṭaka giri kaṭaka ladaha pāda pīṭha nikaṭa taṭa pari-luṭhita nikhila nṛpati kirīṭa kōṭi vividha maṇi gaṇa kiraṇa nikara nīrājita charaṇa rājīva,
    divya bhaumāyōdhyādhidaivata,
    22:22 pitṛ vadha kupita paraśu dhara muni vihita nṛpa hanana kadana pūrva kāla prabhava śata guṇa pratiṣṭhāpita dhārmika rāja vaṃśa,
    śubha charita rata bharata kharvita garva gandharva yūtha gīta vijaya gāthā śata,
    śāsita madhusuta śatrughna sēvita,
    kuśa lava parigṛhīta kula gāthā viśēṣa,
    22:56 vidhivaśa pariṇa-mada-mara bhaṇiti kavivara rachita nija charita nibandhana niśa-mana nirvṛta,
    sarva jana sammānita,
    23:09 punarupasthāpita vimāna vara viśrāṇana prīṇita vaiśra-vaṇa viśrā-vita yaśaḥ prapañcha,
    pañchatāpanna munikumāra sañjīvanāmṛta,
    trētāyuga pravartita kārtayuga vṛttānta,
    23:33 avikala bahusuvarṇa hayamakha sahasra nirvahaṇa nirvartita nija varṇ-āśrama dharma,
    sarva karma samārādhya,
    sanātana dharma,
    23:50 sākēta janapada jani dhanika jaṅgama taditara jantu jāta divya gati dāna darśita nitya nissīma vaibhava,
    bhava tapana tāpita bhaktajana bhadrārāma,
    śrī rāmabhadra, namastē punastē namaḥ ॥
    chaturmukhēśvaramukhaiḥ putrapautrādiśālinē ।
    namaḥ sītāsamētāya rāmāya gṛhamēdhinē ॥
    kavikathakasiṃhakathitaṃ
    kaṭhōrasukumāragumbhagambhīram ।
    bhavabhayabhēṣajamētat
    paṭhata mahāvīravaibhavaṃ sudhiyaḥ ॥
    iti śrīmahāvīravaibhavam ॥

    • @jayvswar
      @jayvswar 3 года назад +1

      Wonderful. Thank you.

  • @krishnamacharik9989
    @krishnamacharik9989 3 года назад

    Can you please tell us who wrote this beautiful Sri Raghuveer Gadhyam.

  • @mahalakshmikousalya
    @mahalakshmikousalya 4 года назад

    Can anyone teach me Raghu Veera Gadyam please? Kindly let me know if possible please?

  • @tkvenkatesan4856
    @tkvenkatesan4856 2 года назад

    Adiyan dasan

  • @rashmiks194
    @rashmiks194 6 лет назад

    Really excellent girls sri seetaramar anugraha erali

  • @mohantumuluru4520
    @mohantumuluru4520 3 года назад

    1:25 śruti smṛti purāṇānām ālayama karuṇālayam.
    namāmi bhagavatpādama śaṅkaraṃ loka śaṅkaram
    1:39 rāghavaṃ karuṇākaraṃ muni-sevitaṃ sura-vanditaṃ
    jānakīvadanāravinda-divākaraṃ guṇabhājanam ।
    vālisūnu-hitai-ṣiṇaṃ hanumatpriyaṃ kamalekṣaṇaṃ
    yātudhāna-bhayaṅkaraṃ praṇamāmi rāghavakuñjaram ॥ 1॥
    2:47 maithilīkuca-bhūṣaṇāmala-nīlamauktika-mīśvaraṃ
    rāvaṇānuja-pālanaṃ raghupuṅgavaṃ mama daivatam ।
    nāgarī-vanitānanāmbuja-bodhanīya-divakaram
    sūryavaṃśa-vivardhanaṃ praṇamāmi rāghavakuñjaram ॥ 2॥
    3:20 hemakuṇḍala-maṇḍitāmala-kaṇṭhadeśa-marindamaṃ
    śātakumbha-mayūranetra-vibhūṣaṇena-vibhūṣitam ।
    cārunūpura-hāra-kaustubha-karṇabhūṣaṇa-bhūṣitaṃ
    bhānuvaṃśa-vivardhanaṃ praṇamāmi rāghavakuñjaram ॥ 3॥
    3:54 daṇḍakākhya-vane- ratāmara-siddhayogi-gaṇāśrayaṃ
    śiṣṭapālana-tatparaṃ dhṛtiśāli-pārtha-kṛta-stutim ।
    kumbhakarṇa-bhujābhujaṅga-vikartane suvi-śāradaṃ
    lakṣmaṇā-nuja-vatsalaṃ praṇamāmi rāghavakuñjaram ॥ 4॥
    4:27 ketakī-karavīra-jāti-sugandhimālya-suśo-bhitaṃ
    śrīdharaṃ mithilātmajā-kuca kuṅku-māruṇa-vakṣasam ।
    devadevamaśeṣa-bhūta-manoharaṃ jagatāṃ patiṃ
    dāsabhūtabhayāpahaṃ praṇamāmi rāghavakuñjaram ॥ 5॥
    5:00 yāgadāna-samādhi-homa-japādi-karma-karairdvijaiḥ
    vedapāraga-taira-harniśa-mādareṇa supūjitam ।
    tāṭakāvadha-hetu-maṅgada-tāta-vāli-niṣūdanaṃ
    paitṛ-kodita-pālakaṃ praṇamāmi rāghavakuñjaram ॥ 6॥
    5:34 līlayā khara-dūṣaṇādi-niśā cha rāśu-vināśanaṃ
    rāva-ṇāntaka-macyutaṃ hari-yūtha koṭi-gaṇāśrayam ।
    nīrajānana-mambu-jāṅghriyugaṃ hariṃ bhuva-nāśrayaṃ
    devakārya-vicakṣaṇaṃ praṇamāmi rāghavakuñjaram ॥ 7॥
    6:06 kauśikena suśikṣi-tāstra-kalāpamāyata-locanaṃ
    cāruhāsa-manātha-bandhu-maśeṣaloka-nivāsinam ।
    vāsavādi-surāri-rāvaṇa-śāsanaṃ ca parāṅgatiṃ
    nīlamegha-nibhākṛtiṃ praṇamāmi rāghavakuñjaram ॥ 8॥
    6:40 rāghavāṣṭakam-iṣṭasiddhidam-acyutāśraya-sādhakaṃ
    mukti-bhuktiphalapradaṃ dhana-dhānya-siddhi-vivardhanam ।
    rāmacandra-kṛpākaṭākṣadam-ādareṇa sadā japet
    rāmacandra-padāmbuja- dvaya-santatārpita-mānasaḥ ॥ 9॥
    7:13 Nigama sarasi rathnam, nithya masaktha rathnam,
    Nikhila sukruthi rathnam, Janaki roopa rathnam,
    Bhuvana valaya rathnam Bhoobruthameka rathnam,
    Prakruthi sulabha rathnam, Maithili prana rathnam
    7:40 kanaka rajatha chakram
    bhasuraa ramya chakram
    giri vara guru chkram
    kEshava swami chkram.
    Asura nidhana chakram
    kaala dandaagni chakram
    bhavathu bhavathu chakram
    bandhavO vishnu chakram
    8:08 rāma rāma namo’stu te jaya rāmabhadra namo’stu te
    rāmacandra namo’stu te jaya rāghavāya namo’stu te ।
    devadeva namo’stu te jaya devarāja namo’stu te
    vāsudeva namo’stu te jaya vīrarāja namo’stu te ॥ 10॥

  • @pratimakodur2291
    @pratimakodur2291 5 лет назад

    Raguveera gadyam Kannada lipi yalli efferent pl kalisi

  • @narendrasharma4651
    @narendrasharma4651 4 года назад

    Inbetween commercial advertising unfair.

  • @vasavisridharan5922
    @vasavisridharan5922 Год назад

    🙏🙏

  • @thannirukumarlaxmi6520
    @thannirukumarlaxmi6520 4 года назад

    Super

  • @sysgentvl
    @sysgentvl 4 года назад

    Superb. Lucky family to have you ladies. All of you blessed to have learnt this by heart. Ram Ram.

  • @vasavisridharan5922
    @vasavisridharan5922 Год назад +1

    🙏🙏🙏🙏