सभी प्रकार का दक्षिणा संकल्प बोलना सीखे | Dakshina ka sankalp kaise bole | sanskrit dakshina sankalp

Поделиться
HTML-код
  • Опубликовано: 8 сен 2024
  • सभी प्रकार का दक्षिणा संकल्प बोलना सीखे | Dakshina ka sankalp kaise bole | sanskrit dakshina sankalp
    #पूजा_पाठ #कर्मकाण्ड #mantra
    Only Whatsapp-7488904696
    🌺 पूर्णपात्र दान संकल्प 🌺
    ॐ अद्य पूर्वोच्चारित ग्रह-गुण-गण-विशेषण विशिष्टायां
    शुभ-पुण्य काले.... गोत्र.........शर्माऽहं/वर्माऽहं/गुप्तोऽहं/दासोऽहं/
    नामाऽहं कृतस्य ........पूजन ( जो भी पूजन कर रहे हो )
    होमकर्मणोऽङ्गतया विहितमिदं पूर्णपात्रं
    सदक्षिणं...... गोत्राय... शर्म ब्राह्मणाय तुभ्यं अहं सम्प्रददे ।
    💕भूयसी दक्षिणा संकल्प 💕
    ॐ अद्य पूर्वोच्चारित ग्रह-गुण-गण-विशेषण-विशिष्टायां
    शुभ-पुण्य काले ........गोत्रः (शर्माऽहं/वर्माऽहं/गुप्तोऽहं/दासोऽहं )
    नामाऽहं कृतस्य ......पूजन कर्मणः होम कर्मणः साङ्गतासिद्ध्यर्थं
    तन्मध्ये न्यूनाऽतिरिक्त दोष परिहारार्थं नानानाम गोत्रेभ्यः
    नानाशर्म ब्राह्मणेभ्यः यथोत्साहं भूयसी
    दक्षिणां विभज्य दातुमहमुत्सृजे ।
    🌸 दक्षिणा संकल्प 🌸
    ॐ अद्य पूर्वोच्चारित ग्रह-गुण-गण-विशेषण-विशिष्टायां
    शुभ-पुण्य काले....... गोत्र: (शर्माऽहं/वर्माऽहं/गुप्तोऽहं/दासोऽहं)
    नामाऽहं कृतस्य .....पूजन कर्मणः साङ्गतासिद्धयर्थं तत्सम्पूर्णफल प्राप्त्यर्थं च आचार्यादिभ्यो महर्विग्भ्यः सूक्तपाठकेभ्यो मन्त्रजापकेभ्यो हवनकर्तृभ्योऽन्येभ्यश्च दक्षिणां विभज्य दातुमहमुत्सृजे।
    🌞 ब्राह्मण भोजन का संकल्प 🌞
    ॐ अद्य पूर्वोच्चारित ग्रह-गुण-गण-विशेषण विशिष्टायां
    शुभ-पुण्य-काले.... गोत्र:. .....शर्माऽहं/वर्माऽहं/गुप्तोऽहं/दासोऽहं नामाऽहं कृतस्य ......कर्मणः साङ्गतासिद्ध्यर्थं तत्सम्पूर्णफल प्राप्त्यर्थं च यथासङ्ख्यकान् ब्राह्मणान् यथाकाले यथोत्पन्नेनाऽहं भोजयिष्ये। भोजनान्ते तेभ्यस्ताम्बूलदक्षिणां च दास्ये।
    💥 श्रेयोदान संकल्प 💥
    सभी ब्राह्मण गण हाथ में चावल या शुष्क फल (Dry fruits) लेकर श्रेयोदान करें।
    ॐ अद्य पूर्वोच्चारित ग्रह-गुण-गण-विशेषण-विशिष्टायां
    शुभ-पुण्य काले.... . गोत्रः ..... नामाऽहं अद्येत्यादि कृतस्य
    दुर्गापूजनाख्यस्य कर्मणो यजमानाय श्रेयोदानं अहं करिष्ये।
    भवन्नियोगेन मया अस्मिन् दुर्गार्चनाख्ये कर्मणि यत्कृतम्
    आचार्यत्वं तदुत्पन्नं श्रेयः तत् अमुना साक्षतेन सजलेन
    पूगीफलेन (सशुष्क फलेन् - स तण्डूलेन् ) तुभ्यमहं सम्प्रददे।
    प्रतिगृह्यताम्। (पंडीतजी लोग बोले)
    प्रतिगृह्णामि। ( यजमान बोले )
    तेन श्रेयसा त्वं श्रेयोवान् भव। (पंडीतजी लोग बोले)
    'भवामी' (यजमान बोले)

Комментарии • 3

  • @akashkumar0125
    @akashkumar0125 3 месяца назад

    Bahut achha video 🙏

  • @RadhaRani-ji4oi
    @RadhaRani-ji4oi 3 месяца назад

    कीर्तश्य. के बाद क्या बोला जाये

    • @Aasangyansikhe
      @Aasangyansikhe  3 месяца назад

      video मे सब बताया गया है ध्यान से देखिये