दशकुमारचरितम् मंगलश्लोकः

Поделиться
HTML-код
  • Опубликовано: 24 окт 2024

Комментарии • 8

  • @gunjanpathak2121
    @gunjanpathak2121 3 года назад

    Very nice Ma'am

  • @saurabhmishra1106
    @saurabhmishra1106 2 года назад

    ❣️

  • @gunjanpathak2121
    @gunjanpathak2121 3 года назад

    Very nice

  • @girirajswami1777
    @girirajswami1777 Месяц назад

    Good

  • @Ayurvedanarayanan
    @Ayurvedanarayanan 3 года назад

    ब्रह्माण्डच्छत्रदण्डः इत्यत्र शकारः कुत्रास्ति? कुतो वा ब्रह्माण्डश्छत्रदण्डः इति अप्रस्तुतं शकारं योजयति? अपिच विसर्गस्यार्धहकारसदृशमेवोच्चारणं, न तु हा इति । दण्डहा इति मा उच्चीचरत्।

    • @kamakshichannel9967
      @kamakshichannel9967  3 года назад

      नौमि🙏🏼अप्रस्तुतशकारयोजनं अनवधानवशात्। तत्भवतु नाम। तत्र अर्धविसर्गोच्चारणमेव भवेदिति कुत्रत्योयं नियमः? जिज्ञासे।🙏🏼🙏🏼

    • @Ayurvedanarayanan
      @Ayurvedanarayanan 3 года назад

      @@kamakshichannel9967 तद्भवतु नाम। अर्धविसर्गोच्चारणमिति किमहमवादिषम्? सम्यक् पश्यतु, अर्धहकारसदृशमित्यभाणि मया। विसर्गो न हकारः, तथा चेत् कुतो वा तस्य स्वरत्वम्? अपि च पृर्णहकारोच्चारणे सति मात्राधिक्यादसौष्ठवं च सम्पद्येत।