Ganesh Dwadashnaam Stotra | Devaki Pandit |

Поделиться
HTML-код
  • Опубликовано: 21 окт 2024
  • Sung and composed by
    Devaki Pandit
    Music Arrangement- Susmirata Dawalkar, Rohan Deshmukh
    Recording, mixing and Video Editing- Susmirata Dawalkar
    श्रीगणेश्द्वादशनामस्तोत्रम्
    शुक्लाम्बरधरं विश्णुं शशिवर्णं चतुर्भुजम् ।
    प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तयेः ॥ १॥
    अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरासुरैः ।
    सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ॥ २॥
    गणानामधिपश्चण्डो गजवक्त्रस्त्रिलोचनः ।
    प्रसन्नो भव मे नित्यं वरदातर्विनायक ॥ ३॥
    सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।
    लम्बोदरश्च विकटो विघ्ननाशो विनायकः ॥ ४॥
    धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।
    द्वादशैतानि नामानि गणेशस्य तु यः पठेत् ॥ ५॥
    विद्यार्थी लभते विद्यां धनार्थि विपुलं धनम् ।
    इष्टकामं तु कामार्थी धर्मार्थी मोक्षमक्षयम् ॥ ६॥
    विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा ।
    सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते ॥ ७॥

Комментарии • 11