Pandurangashtakam | Mahayogpeethe Tate Bheemrathya | Adi Shankaracharya | Bhaje Pandurangam

Поделиться
HTML-код
  • Опубликовано: 20 окт 2024
  • #pandurang #panduranghari #panduranga #vishnu #narayan
    Please like the video and Subscribe the channel🙏
    Credits:
    Singer: Amrita Chaturvedi Upadhyay
    Lyrics: Traditional
    Music: Rohit Kumar (Bobby)
    Flute: Pt. Ajay Shankar Prasanna
    Mixmaster: A R Creations
    Video credits: Advitiya Sonkar (9326084928)
    ℗ 2024 Amrita Chaturvedi
    पाण्डुरङ्गाष्टकम्
    महायोगपीठे तटे भीमरथ्या
    वरं पुण्डरीकाय दातुं मुनीन्द्रैः ।
    समागत्य तिष्ठन्तमानंदकंदं
    परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ १॥
    तटिद्वाससं नीलमेघावभासं
    रमामंदिरं सुंदरं चित्प्रकाशम् ।
    वरं त्विष्टकायां समन्यस्तपादं
    परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ २॥
    प्रमाणं भवाब्धेरिदं मामकानां
    नितम्बः कराभ्यां धृतो येन तस्मात् ।
    विधातुर्वसत्यै धृतो नाभिकोशः
    परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ ३॥
    स्फुरत्कौस्तुभालङ्कृतं कण्ठदेशे
    श्रिया जुष्टकेयूरकं श्रीनिवासम् ।
    शिवं शांतमीड्यं वरं लोकपालं
    परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ ४॥
    शरच्चंद्रबिंबाननं चारुहासं
    लसत्कुण्डलाक्रांतगण्डस्थलांतम् ।
    जपारागबिंबाधरं कञ्जनेत्रं
    परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्॥ ५॥
    किरीटोज्वलत्सर्वदिक्प्रांतभागं
    सुरैरर्चितं दिव्यरत्नैरनर्घैः ।
    त्रिभङ्गाकृतिं बर्हमाल्यावतंसं
    परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्॥ ६॥
    विभुं वेणुनादं चरंतं दुरंतं
    स्वयं लीलया गोपवेषं दधानम् ।
    गवां वृन्दकानन्ददं चारुहासं
    परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ ७॥
    अजं रुक्मिणीप्राणसञ्जीवनं तं
    परं धाम कैवल्यमेकं तुरीयम् ।
    प्रसन्नं प्रपन्नार्तिहं देवदेवं
    परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ ८॥

Комментарии • 22