सायं प्रार्थना Sayam Prarthana | Bhajan | Bhakti Song | अविनयमपनय विष्णो दमय | प्रार्थना Prathna

Поделиться
HTML-код
  • Опубликовано: 4 сен 2024
  • सायं प्रार्थना Sayam Prarthana | Bhajan | Bhakti Song | अविनयमपनय विष्णो दमय | प्रार्थना Prathna
    🔔 આપ સહુ ભક્તો ને નમ્ર નિવેદન છે કે આપ ‪@NovaGujarati‬ ચેનલ ને સબ્સ્ક્રાઇબ કરીને ભજનો નો આનંદ માણે તેમજ અન્ય ભક્તો સાથે Share અને Like જરૂર કરે
    bit.ly/NovaGuja...
    📱 Listen to Your Favourite Bhakti Songs, Get Full Lyrics & Meaning, Visit our Website
    www.NovaSpirit...
    Full Audio Song Available On
    🎧 Jio Saavn - bit.ly/3sdbQOa
    🎧 Gaana - bit.ly/3YF8AHA
    🎧 WYNK - bit.ly/3qvXRSY
    🎧 Spotify - bit.ly/3ODJMe7
    🎧 Apple Music - bit.ly/3YAzYpW
    🎧 Amazon Music - bit.ly/3YD03of
    Set 'Sayam Prarthana ' song as your Mobile Callertune (India Only)
    🎵 Vodafone Subscribers Dial 53714227855
    🎵 Idea Subscribers Dial 53714227855
    🎵 BSNL (South / East) Subscribers sms BT 14227855 To 56700
    Credits:
    Title: Sayam Prarthana
    Singer: Sameer Vijaykumar
    Music Director: Girish Mehta
    Edit & Gfx : Mind Pro
    Music Label: Music Nova
    Lyrics:
    अविनयमपनय विष्णो दमय
    Avinaymapnay Vishno Damay
    मन शमय विषयमृगतृष्णाम्
    Mann Shamay Vishaymrugtrushanam
    भूतदयां विस्तारय
    Bhootdayaam Vistaaray
    तारय संसारसागरतः
    Taaray Sansaarsaagaratah
    दिव्यधुनीमकरन्दे
    Divydhunimakrande
    परिमलपरिभोगसच्चिदानन्दे
    Parimalparibhogsacchidanande
    श्रीपतिपदारविन्दे
    Shripatipadaarvinde
    भवभयखेदच्छिदे वन्दे
    Bhavbhaykhedchhide Vande
    सत्यपि भेदापगमे
    Satyapi Bhedapagame
    नाथ तवाहं न मामकीनस्त्वम्
    Naath Tavaaham Na Maamkinstvam
    सामुद्रो हि तरङ्गः
    Saamudro Hi Tardgha
    क्वचन समुद्रो न तारङ्गः
    Kvachan Samudro Na Taardgha
    उद्धृतनग नगभिदनुज
    Udadhrutnag Nagbhidanuj
    दनुजकुलामित्र मित्रशशिदृष्टे
    Danujakulaamitra Mitrashashidrashte
    दृष्टे भवति प्रभवति
    Drashte Bhavati Prabhavati
    न भवति किं भवतिरस्कारः
    Na Bhavati Kim Bhavtiraskarah
    मत्यादिभिरवतारैरवतारवता‌वता सदा वसुधाम्
    Matyaadibhirvatarairavatarvatavata Sada Vasudham
    परमेश्वर परिपाल्यो
    Parmeshwar Paripaalyo
    भवता भवतापभीतोहम्
    Bhavataa Bhavtapabhitoham
    दामोदर गुणमन्दिर
    Damodar Gunmandir
    सुन्दरवदनारविन्द गोविन्द
    Sundaravadnarvinda Govind
    भवजलधिमथनमन्दर
    Bhavjaldhimathanmandar
    परमं दरमपनय त्वं मे
    Paramam Darmapanay Tvam Me
    नारायण करुणामय
    Narayan Karunaamay
    शरणं करवाणि तवकौ चरणौ
    Sharanam Karvaani Tavakau Charanau
    इति षट्पदी मदीये
    Iti Shatpadi Madiye
    वदनसरोजे सदा वसतु
    Vadansaroje Sada Vasatu
    करारविन्देन पदारविन्दं
    Karaarvinden Padaarvindam
    मुखारविन्दे विनिवेशयन्तम्
    Mukhaarvinde Viniveshayantam
    वटस्य पत्रस्य पुटे शयानं
    Vatasya Patrasya Pute Shayaanam
    बालं मुकुन्दं मनसा स्मरामि
    Balam Mukunadam Manasa Smaraami
    श्रीकृष्ण गोविन्द हरे मुरारे
    Shri Krushna Govind Hare Murare
    हे नाथ नारायण वासुदेव
    Hey Naath Narayan Vasudev
    जिव्हे पिबस्वामृतमेतदेव
    Jivhe Pibaswamrutmetdev
    गोविन्द दामोदर माधवेति
    Govind Damodar Maadhveti
    विक्रेतुकामा किल गोपकन्या
    Vikretukama Kil Gopkanya
    मुरारिपादार्पितचित्तवृत्ति:
    Muraripadarpitachittvruttih
    दध्यादिकं मोहवशादवोचद्
    Dadhyadikam Mohavashadvochad
    गोविन्द दामोदर माधवेति
    Govind Damodar Madhaveti
    गृहे गृहे गोपवधूकदम्बा:
    Gruhe Gruhe Gopvadhukadambah
    सर्वे मिलित्वा समवाप्य योगम्
    Sarve Militva Samvapya Yogam
    पुण्यानि नामानि पठन्ति नित्यं
    Punyani Naamaani Pathanti Nityam
    गोविन्द दामोदर माधवेति
    Govind Damodar Madhveti
    सुखं शयाना निलये निजेऽपि
    Sukham Shayaana Nilaye Nijepi
    नमानि विष्णो: प्रवदन्ति मर्त्या
    Namaani Vishanoha Pravdanti Martya
    ते निश्चितं तन्मयतां व्रजन्ति
    Te Nishchitam Tanmayataam Vrajanti
    गोविन्द दामोदर माधवेति
    Govind Damodar Maadhaveti
    जिव्हे सदैवं भज सुन्दराणि
    Jivhe Sadaivam Bhaj Sundarani
    नमानि कृष्णस्य मनोहराणि
    Namaani Krushnasya Manoharaani
    समस्त भक्तार्ति विनाशनानि
    Samasta Bhaktarti Vinaashanaani
    गोविन्द दामोदर माधवेति
    Govind Damodar Maadhaveti
    सुखावसाने इदमेव सारं
    Sukhavasane Idamev Saaram
    दु:खावसाने इदमेव ज्ञेयम्
    Dukhavasane Idamev Gyeyam
    देहावसाने इदमेव जाप्यं
    Dehavasaane Idamev Jaapyam
    गोविन्द दामोदर माधवेति
    Govind Damodar Madhveti
    श्रीकृष्ण राधावर गोकुलेश
    Shrikrushna Radhavar Gokulesh
    गोपाल गोवर्धन नाथ विष्णुः
    Gopal Govardhan Naath Vishanuh
    जिव्हे पिबस्वा मृतमेतदेव
    Jivhe Pibasva Mrutmetdev
    गोविंद दामोदर माधवेति
    Govind Damodar Maadhaveti
    ॐ आ ब्रह्मन् ब्राह्मणो
    Om Aa Brahman Brahmano
    ब्रह्मवर्चसी जायताम्
    Brahmavarchasi Jaaytaam
    आस्मिन राष्ट्रे राजन्यः इषव्यो शूर
    Aasmin Rashtre Raajanyah Ishvyo Shur
    महारथो जायताम्
    Mahaaratho Jaaytaam
    दोग्ध्री धेनुर्वोढानड्वानाशुः सप्तिः
    Dogdhri Dhenurvodhandvanashuh Saptiha
    Purandhiyasha Jishanu Ratheshthah
    Sabheyo Yuvasya
    Yajmaanasya Viro Jaaytaam
    Nikame Nikame Nah Parjanyo Varshatu
    Falinyo Na Aushadhayha Pachyantaam
    Yogkshemo Naha Kalpataam
    Samaani Va Aakutiha
    Samaana Hradayaani Vaha
    Samanvastu Vo Manah
    Yatha Vaha Susahasati
    Sarvetra Sukhinaha Santuh
    Sarve Santu Niraamayaah
    Sarve Bhadraani Pashyantu
    Maa Kashchit Dukhmapruyaat
    Om Shanti Shanti Shanti
    Join Us
    ⦿ RUclips: bit.ly/NovaGuja...
    ⦿ Facebook: / novaspiritualindia
    ⦿ Instagram: / nova.spiritual.india
    ⦿ Android App: bit.ly/BhajanBh...
    ⦿ Website: www.medianova.in
    #SayamPrarthana #Prathna #BhaktiSong

Комментарии • 433