- Видео 15
- Просмотров 3 868
Dilip Adhikari
Индия
Добавлен 14 апр 2020
रुद्राष्टाध्यायी | प्रथमोऽध्यायः | शुक्लयजुर्वेदीय-माध्यन्दिनशाखा | #dilipadhikari
रुद्राष्टाध्यायी | प्रथमोऽध्यायः | शुक्लयजुर्वेदीय-माध्यन्दिनशाखा | #dilipadhikari
Просмотров: 1 262
Видео
अनुताप-गीतम् | असित-निचोला-वृत-कायोऽहम् | स्वयंरचितम् | #dilipadhikari
Просмотров 274Месяц назад
(प्रेरणा_ "मैली चादर ओढ़के कैसे") असित-निचोला-वृत-कायोऽहं, द्वारं कथन्ते यायाम् । हे पावन! परमेश्वर! शम्भो! स्वमनसि ननु लज्जेऽहम् ।। { मैले मैलो चोलो ओढेको छु। यस्तो अवस्थामा म तिम्रो द्वारमा कसरी जाऊँ? हे पवित्र परमेश्वर! म आफ्नो मनमा धेरै लज्जित छु। } शशिधवलं देहं मे दत्त्वा, लोके जन्म ददासि । जनितोऽकार्षं विविधैर्दोषैः, तं बहुधा कलुषाक्तम् । नैकजननसञ्चितमालिन्यं, शम्भो! कथं पुनीयाम् ।। असित-...
भगवतीस्तोत्रम् | जय भगवति! देवि! नमो वरदे! | #dilipadhikari
Просмотров 363Месяц назад
जय भगवति देवि नमो वरदे, जय पापविनाशिनि बहुफलदे। जय शुम्भनिशुम्भकपालधरे, प्रणमामि तु देवि नरार्तिहरे॥ जय चन्द्रदिवाकरनेत्रधरे, जय पावकभूषितवक्त्रवरे। जय भैरवदेहनिलीनपरे, जय अन्धकदैत्यविशोषकरे॥ जय महिषविमर्दिनि शूलकरे, जय लोकसमस्तकपापहरे। जय देवि पितामहविष्णुनते, जय भास्करशक्रशिरोऽवनते॥ जय षण्मुखसायुध ईशनुते, जय सागरगामिनि शम्भुनुते। जय दुःखदरिद्रविनाशकरे, जय पुत्रकलत्रविवृद्धिकरे॥ जय देवि समस्तश...
परमेश्वरस्तोत्रम् | जगदीश! सुधीश! भवेश! विभो! |#dilipadhikari
Просмотров 126Месяц назад
जगदीश सुधीश भवेश विभो परमेश परात्पर पूत पितः प्रणतं पतितं हतबुद्धिबलं जनतारण तारय तापितकम् ।। गुणहीनसुदीनमलीनमतिं त्वयि पातरि दातरि चापरतिम् तमसा रजसावृतवृत्तिमिमं जनतारण तारय तापितकम् ।। मम जीवनमीनमिमं पतितं मरुघोरभुवीह सुवीहमहो करुणाब्धिचलोर्मिजलायनयनं जनतारण तारय तापितकम् ।। भववारण कारण कर्मततौ भवसिन्धुजले शिव मग्नमतः करुणां च समर्प्य तरिं त्वरितं जनतारण तारय तापितकम् ।। अतिनाश्य जनुर्मम प...
साधनपञ्चकम् | श्रीमच्छङ्कराचार्यविरचितम् | #dilipadhikari
Просмотров 44Месяц назад
वेदो नित्यमधीयतां तदुदितं कर्म स्वनुष्ठीयतां तेनेशस्य विधीयतामपचितिः काम्ये मतिस्त्यज्यताम् । पापौघः परिधूयतां भवसुखे दोषोऽनुसन्धीयताम् आत्मेच्छा व्यवसीयतां निजगृहात्तूर्णं विनिर्गम्यताम् ॥ १॥ सङ्गः सत्सु विधीयतां भगवतो भक्तिर्दृढाऽऽधीयतां शान्त्यादिः परिचीयतां दृढतरं कर्माशु सन्त्यज्यताम् । सद्विद्वानुपसृप्यतां प्रतिदिनं तत्पादुका सेव्यतां ब्रह्मैकाक्षरमर्थ्यतां श्रुतिशिरोवाक्यं समाकर्ण्यताम् ...
धन्याष्टकम् | श्रीमच्छङ्कराचार्यविरचितम् | #dilipadhikari01
Просмотров 62Месяц назад
तज्ज्ञानं प्रशमकरं यदिन्द्रियाणां तज्ज्ञेयं यदुपनिषत्सु निश्चितार्थम् । ते धन्या भुवि परमार्थनिश्चितेहाः शेषास्तु भ्रमनिलये परिभ्रमन्ति ॥ १॥ आदौ विजित्य विषयान्मदमोहराग- द्वेषादिशत्रुगणमाहृतयोगराज्याः । ज्ञात्वामृतं समनुभूतपरात्मविद्या- कान्तासुखा वनगृहे विचरन्ति धन्याः ॥ २॥ त्यक्त्वा गृहे रतिमधोगतिहेतुभूताम् आत्मेच्छयोपनिषदर्थरसं पिबन्तः । वीतस्पृहा विषयभोगपदे विरक्ता धन्याश्चरन्ति विजनेषु विर...
दशावतार-स्तोत्रम् | जयदेवकविविरचितम् | गीतगोविन्दम् | #dilipadhikari01
Просмотров 230Месяц назад
#दशावतार #दशावतारस्तोत्रम् #जयदेव #गीतगोविन्द प्रलय पयोधि-जले धृतवानसि वेदम् विहितवहित्र-चरित्रमखेदम् केशव धृत-मीन-शरीर, जय जगदीश हरे क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे धरणि-धरण-किणचक्र-गरिष्ठे केशव धृत-कच्छपरूप जय जगदीश हरे वसति दशनशिखरे धरणी तव लग्ना शशिनि कलंककलेव निमग्ना केशव धृत शूकर रूप जय जगदीश हरे तव कर-कमल-वरे नखमद्भुतशृंगम् दलित-हिरण्यकशिपु-तनु-भृंगम् केशव धृत-नरहरि रूप जय जगदीश हरे ...
मङ्गलगीतम् | जयदेवकविविरचितम् | गीतगोविन्दम् | #dilipadhikari01
Просмотров 308Месяц назад
श्रितकमलाकुचमण्डल! धृतकुण्डल! । कलितललितवनमाल! जय, जय, देव! हरे! ॥ १ ॥ दिनमणिमण्डलमण्डन! भवखण्डन! । मुनिजनमानसहंस! जय, जय, देव! हरे! ॥ २ ॥ कालियविषधरगञ्जन! जनरञ्जन! । यदुकुलनलिनदिनेश! जय, जय, देव! हरे! ॥ ३ ॥ मधुमुरनरकविनाशन! गरुडासन! । सुरकुलकेलिनिदान! जय, जय, देव! हरे! ॥ ४ ॥ अमलकमलदललोचन! भवमोचन्! । त्रिभुवनभवननिधान! जय, जय, देव! हरे! ॥ ५ ॥ जनकसुताकृतभूषण! जितदूषण! । समरशमितदशकण्ठ! जय, जय, देव...
अथ श्रीरामाष्टकम् | स्वयंरचितम् | स्तोत्रम्
Просмотров 50Месяц назад
नेपाली मा अर्थ: = १. पुरुषहरूमध्ये श्रेष्ठ, सधैँ श्रेष्ठहरूको मर्यादाबाट युक्त, दिव्यकीर्तिले विभूषित, महान बलशाली, रावणको विनाश गर्ने, सबैका लागि वन्दनीय, उपमाले रहित, माता सीतासँग उपस्थित, श्रीराम सबैका लागि वन्दनयोग्य हुनुहुन्छ। ।।१।। २. रघुकुलका रत्न, माता सीताका स्वामी, सद्गुणहरूको शोभाले सुशोभित, माता अञ्जनीका पुत्र श्री हनुमानद्वारा सेवित चरणका धनी, अनेक पापहरूको नाश गर्ने जसको यशोगान छ,...
रामस्तवनम् | इन्द्रदेवेन कृतम् | अध्यात्मरामायणाद् उद्धृतम्
Просмотров 71Месяц назад
यो स्तोत्र श्रीमदध्यात्मरामायणको युद्धकाण्डको त्रयोदश सर्गमा इन्द्रले रचना गर्नुभएको हो। यस स्तोत्रलाई दैनिक बिहान वा साँझ पाठ गर्ने व्यक्तिले भगवान् रामको कृपाबाट सुख, शान्ति, प्रेम, यश, र कीर्तिको प्राप्ति हुन्छ तथा भगवान् श्रीरामको सायुज्य प्राप्त गर्दछ। इन्द्रले भने: { भजेऽहं सदा राममिन्दीवराभं भवारण्यदावानलाभाभिधानम्। भवानीहृदा भावितानन्दरूपं भवाभावहेतुं भवादिप्रपन्नम्।।१।। } जो नील कमलजस्...
शिवाष्टकं स्तोत्रम् | श्रीमच्छङ्कराचार्यविरचितम्🌸🌼
Просмотров 68Месяц назад
शिवाष्टकं स्तोत्रम् | श्रीमच्छङ्कराचार्यविरचितम्🌸🌼
वेदसारशिवस्तोत्रम् | श्रीमच्छङ्कराचार्यविरचितम् । भगवतः शिवस्य स्तुतिः ।
Просмотров 605Месяц назад
#shankaracharya, #शिव, #स्तोत्रम्
वाग्देवीस्तवनम् | शंकराचार्यविरचितम् | शार्दूलविक्रीडितं वृत्तम् ।
Просмотров 172Месяц назад
#सरस्वती, #saraswati, #song, #dilipadhikari, #shankaracharya
छोरो हुनै जानिनँ | नेपाली कविता | शार्दूलविक्रीडित छन्द | दिलीप अधिकारी
Просмотров 1162 месяца назад
. बाबाका उपदेश दिव्य पनका, मैले कुनै मानिनँ आमाका पसिना व्यथा अनि कथा बुझ्नै निको ठानिनँ आफ्ना बान्धवसाथ सभ्यदिलले, माया कतै गाँसिनँ छोरो भैकन जन्मिएँ तर ,भलो-छोरो हुनै जानिनँ . (१) बोल्थेँ दम्भ गरेर मित्रसँग ता, के के न जान्ने बनी गर्थेँ झैझगडा अनादर गरी, केही नभन्दा पनि बस्थेँ ठुस्स परेर नित्य घरमा, श्रद्धा कतै राखिनँ छोरो भैकन जन्मिएँ तर, भलो-छोरो हुनै जानिनँ . (२) आफूझैँ जगमाझ को छ गतिलो, भ...
स्वात्मानुबोधः । स्वयंरचितम् । दिलीप अधिकारी । शार्दूलविक्रीडितं वृत्तम् ।
Просмотров 1613 месяца назад
स्वरचितमिदं काव्यम् । ऋतेशब्दयोगे सामान्येन पञ्चमी विहिता । परं गीतासु "ऋतेऽपि त्वां न भविष्यन्ति सर्वे" इत्यादि प्रयोगेषु द्वितीयापि श्रूयते । उभयोरपि विभक्त्योरिह प्रयोगः समुल्लसति । "आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य" इत्यादि औपनिषद्यः श्रुतय एतद्रचनाश्रयीभूताः सन्ति ।